Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
श्रीपाल
काव्यम्
मयणामत-1
.
अथ श्रेष्ठी महायानं दृष्ट्वा ऋद्धिमचिन्तयत् । स्वामित्वं सेवकः प्राप्तो वस्त्रं दास्यति मे नवा ॥४३५॥ • याचतेऽथ गते मासे भाटकं स कुमारकम् । दापयति स तस्मै च दश-गुण प्रमाणकम् ॥४३६॥
स्वीयं कन्याकुमारं च स्थापयित्वा सुयानके । दत्वा शुभाशिषं भूपो याति स्वीयां पुरीं प्रति ॥४३७॥ सार्थोपेतः कुमारोऽथ सागरेऽवाह्यत्तरी । रतिकामौ यथा भातः नौ गवाक्षोपरि स्थितौ ॥४३८॥ | पुण्येनेव प्रशान्तेऽथ पवनेन महाम्बुधौ । प्रयान्ति सुखगत्याऽमि पोता: सुधी नियंत्रकैः ॥४३९॥
रत्नद्वीपं क्रमात्प्राप्य पथिका इव पादपः । वाणिज्याद्यै निजान्योताँस्तम्भयन्ति च नङ्गरैः ॥४४०॥ | पोतादुत्तार्य भाण्डानि स्थापितान्यथ मण्डपे । महार्घाणि च दय॑न्ते वणिग्भिरागतान्पुरात् ॥४४१॥ वरमंडपमध्यस्थः कुमारोऽथ सुरेशवत् । रमते नाटकाद्यैश्च न कुर्वन् क्रय-विक्रयं ॥४४२॥ विज्ञाय बहुलाभं स ऊचे श्रेष्ठी कुमारकम् । देव ! पोतस्थितं भाण्डं विक्रीणासि कथं न हि ॥४४३॥ १. वस्त्रं = भाटकं ।
X
w
.jainelibrary.org
For Private & Personal Use Only
Jain Education inteR
2010_05

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146