________________
काव्यम्
श्रीपाल- सर्वनाशे समुत्पन्ने त्यजत्यर्धं हि बुद्धिमान् । अर्धेन क्रियते कार्यं सर्वनाशो न जायते ॥४०१॥ मयणामृत
• कुमारोऽपि ततः शीघ्रमेकाकी च धनुर्धरः । पृष्ठे गत्वा महाकाल-माह्वयते स सिंहवत् ॥४०२॥
त्वया हे बर्बराधीश ! गन्तुमेवं न युज्यते । त्वं प्रेक्षस्वाधुना नूनं क्षणमात्रं बलं मम ॥४०३॥ निशम्योचे महाकालः किं म्रियसे मुधा मया । बालोऽसि दर्शनीयोऽसि सुरूपोऽसि सुकोमल ! ॥४०४॥ | भूपाल किं महाकाल ! हरि मुंगात्यलायते ? । वचनाडम्बरेणैव नश्यन्ति कातराः नराः ॥४०५॥ • इत्युक्त्वा तु कुमारेण शरवृष्टिः कृता द्रुतम् । द्विषः पराजये कार्ये कथं केन विलम्ब्यते ? ॥४०६॥ | कुमारोऽपि शरै राज्ञः ध्वजं पातयते यदा । भूपस्य रक्षकैरभ्रे विहितो बाण-मण्डपः ॥४०७॥ तथापि न कुमाराङ्गे एकमप्यलगच्छरम् । खिन्नाः भटा यथासज्जे शरवृष्टि कृतावृथा ॥४०८॥ श्रीपालेन कृतः महाकालनृपजयः परं शरैः कुमारस्य कटकं तत्पलायितं । हरिणानां सहस्राणि किं तिष्ठन्ति हरिं प्रति ॥४०९॥
靈靈强强强强强强强强靈靈靈靈靈靈靈靈靈器
望露露疆綴飄飄盪盪露露飄飄飄盪盤靈飄飄飄飄飄飄飄
___Jain Education intep
2010.05
For Private & Personal Use Only
wि .jainelibrary.org