SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ काव्यम् श्रीपाल- सर्वनाशे समुत्पन्ने त्यजत्यर्धं हि बुद्धिमान् । अर्धेन क्रियते कार्यं सर्वनाशो न जायते ॥४०१॥ मयणामृत • कुमारोऽपि ततः शीघ्रमेकाकी च धनुर्धरः । पृष्ठे गत्वा महाकाल-माह्वयते स सिंहवत् ॥४०२॥ त्वया हे बर्बराधीश ! गन्तुमेवं न युज्यते । त्वं प्रेक्षस्वाधुना नूनं क्षणमात्रं बलं मम ॥४०३॥ निशम्योचे महाकालः किं म्रियसे मुधा मया । बालोऽसि दर्शनीयोऽसि सुरूपोऽसि सुकोमल ! ॥४०४॥ | भूपाल किं महाकाल ! हरि मुंगात्यलायते ? । वचनाडम्बरेणैव नश्यन्ति कातराः नराः ॥४०५॥ • इत्युक्त्वा तु कुमारेण शरवृष्टिः कृता द्रुतम् । द्विषः पराजये कार्ये कथं केन विलम्ब्यते ? ॥४०६॥ | कुमारोऽपि शरै राज्ञः ध्वजं पातयते यदा । भूपस्य रक्षकैरभ्रे विहितो बाण-मण्डपः ॥४०७॥ तथापि न कुमाराङ्गे एकमप्यलगच्छरम् । खिन्नाः भटा यथासज्जे शरवृष्टि कृतावृथा ॥४०८॥ श्रीपालेन कृतः महाकालनृपजयः परं शरैः कुमारस्य कटकं तत्पलायितं । हरिणानां सहस्राणि किं तिष्ठन्ति हरिं प्रति ॥४०९॥ 靈靈强强强强强强强强靈靈靈靈靈靈靈靈靈器 望露露疆綴飄飄盪盪露露飄飄飄盪盤靈飄飄飄飄飄飄飄 ___Jain Education intep 2010.05 For Private & Personal Use Only wि .jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy