Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 42
________________ काव्यम् श्रीपालमयणामृत 强强强强靈靈靈靈靈靈靈靈靈靈靈盟 निशम्यैवं ततो नष्टाः सर्वे कुष्ट-भयाद् भटाः । वाञ्छति नामयं कोऽपीत्युक्ति सत्यापिता हि तैः ॥२७०॥ गतेषु तेषु संप्राप्ता सुखेन कमलप्रभा । नगर्यामुज्जयिन्यां तु सहसुता समास्थिता ॥२७१॥ विपदापन्नया मात्रा श्रीपालो पालितस्तया । भूषणक्रय-वित्तेन तान्यापच्छंखला खलु ॥२७२॥ लालितो पालितश्चैवं यौवनमाप पावनम् । स तदोम्बर रोगेण गृहीतकर्म-दोषतः ॥२७३॥ भोक्तव्यानैव कर्माणि तीव्राणि तीर्थरैरपि । यतितव्यं यथा भव्यैः तेषु तीव्र रसो नहि ॥२७४॥ | कृतैरप्युपचारैर्न जातस्तस्य गुणो यदा । रोग निःशमनोपायं पृच्छति सा जनं जनम् ॥२७५॥ • तदा विज्ञाय केनापि कौशाम्ब्यां कमला गता । वैद्यार्थं भालयित्वा स्व-पुत्रं तु प्रातिवेश्मिके ॥२७६॥ • वैद्यं तीर्थ-गतं ज्ञात्वा पत्यैक्षत चिरं स्थिता । विधाय मुनिवाचाऽत्र पुत्रशुद्ध्यर्थमागता ॥२७७॥ सास्म्यहं कमला पुत्र श्रीपाल एष मामकः । भूताऽस्य ते सूता भार्यारूपे । रूपवती सती ॥२७८॥ | जामातरं सुतं ज्ञात्वा सिंहस्थनृपस्य तु । पुत्री प्रशस्य पुण्यां च धर्मरूपाऽनुमोदते ॥२७९॥ 山露微飄飄飄飄飄盟盟蹤跟蹤器靈靈靈靈毁毁醫毁毁毁盟器 Jain Education Inter 20201005 For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146