SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ श्रीपाल - मयणामृत Jain Education Inter 88888888 कुलञ्च जननी पुत्र | जिनधर्मस्तयोद्धृतः । अज्ञान - तमसांधोऽस्मि क्षमस्व त्वं मम क्षतिम् ॥ २८९ ॥ सुतया प्रोच्यते तात ! खेदं मा कुरु चेतसि । मत्कर्मणैव संजातं भवद्दोषो न कश्चन ॥ २९०॥ सुखं दुःखं हि कस्मैचित् दातुं शक्तो न कोऽपि तु । स्वोपार्जितं तु सत्त्वैश्च स्वकर्मैवापभुज्यते ॥२९१॥ वहतुमा तस्मात् वृथापि स्यात्सुरैः कृतम् । जिनोदितं वरं तत्त्वं जानीहि जनकाऽचलं ॥२९२॥ समासाद्य तु संतुष्ठो जिनधर्मं नृपो मुदा । त्यक्तवान् शिवधर्मञ्च चमत्कृतै र्हि नम्यते ॥ २९३ ॥ भाग्यवतां नृपः श्रेष्ठः कोपोऽपि लाभदो यतः । करे चिंतामणि प्राप्तः पाषाणार्थं प्रसारिते ॥२९४॥ स्वप्रसादे समानीय स'-क्षणं तत्क्षणं नृपः । सन्मानितौ सुतास्नेहाज्जामाता बहुभिर्धनैः ॥ २९५ ॥ कन्यादानेऽवशिष्टं यद् नृपेण दीयतेऽधुना । यतो नैव समर्थोऽस्ति देवोऽपि दैवनाशने ॥ २९६॥ कामरूपः कुमारोऽथ क्रीडति स्वेच्छया पुरे । साश्चर्यं दृश्यमानोऽस्ति चक्षुष्यः सर्व नागरैः ॥ २९७ ॥ १. स-क्षण सोत्सवम् । २. चक्षुष्यः दृष्टमात्रेण शोभनम् । 2010 05 For Private & Personal Use Only काव्यम् ३३ www.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy