Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
काव्यम्
श्रीपालमयणामृत-
盟靈靈靈靈靈靈蒙蒙蒙蒙蒙蒙蒙靈靈靈靈靈靈靈
जातो ननु चमत्कारस्तत्र कोऽपि न संशयः । कलिकालेऽपि कल्पद्रु-रेषाह्याराधना खलु ॥१९९॥ भणितं गुरुणा तावद् ह्याश्चर्यं चात्र किं ? श्रृणु । शान्तेर्जलेन गच्छन्ति विलयं विष-वेदनाः ॥२००॥
भूत-प्रेतादिदोषाश्च जल-ज्वलन-सङ्कटाः । स्त्रीदोषा ईतयः शीघ्रं नश्यन्ति तत्प्रभावतः ॥२०१॥ | संसिक्तं तज्जलं कुष्ठि-पेटके च ततस्तदा । जाताः सर्वेऽपि ते प्रायो रूप-सौन्दर्य-शालिनः ॥२०२॥ | रूपं निरूपमं दृष्ट्वा मदनोवाच "पश्यतु । सर्वो गुरु प्रसादोऽयं नाथ ! नान्यस्य कस्यचित्" ॥२०३॥ | जाताश्चर्यः कुमारोऽथ सञ्जातो धर्मधीधनः । सुदेव-गुरु-धर्मेषु ह्येकान्त-भक्ति-तत्परः ॥२०४॥ | अतश्च धर्मध्यानेन प्रयान्ति वासराः वराः । नित्यं प्रभातकाले तौ जग्मतुर्जिनमन्दिरम् ॥२०५॥ श्रीपालस्य मात्रे तपः प्रभाव निवेदनं मदनायाः सतीत्वप्रशंसा च बहिर्निस्सरंतौ यावज्जिनमन्दिरतोऽन्यदा । पश्यतः स्त्रियमायान्ती वृद्धामेकां तु सन्मुखम् ॥२०६॥ मातरं वीक्ष्य सद्भक्त्या श्रीपालस्तत्क्षणं तदा । मातृपादौ सरोमाञ्चः नमति स्म सगद्गदम् ॥२०७॥
盟强强强强强强强强强望露盟盟盟獵獵張靈靈强强强强
Jain Education Inter
2010-05
For Private & Personal use only
www.jainelibrary.org.

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146