Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan

View full book text
Previous | Next

Page 35
________________ काव्यम् श्रीपाल- अहो ! वृष्टिरनभ्राऽद्य जातास्ति जननि ! खलु । देव गुर्वोः प्रसादेन कुशलं वर्तते नु वः ? ॥२०८॥ मयणामृत-8|| • वंदते मदनानम्रा ज्ञात्वा नाथस्य मातरम् । श्रीपालो वक्ति वध्वास्ते प्रभावोऽस्त्यखिलो ह्ययम् ॥२०९॥ | आशीर्ददाति माता तं पुत्रं पुत्रवधूं तथा । वृत्तं कथयति स्वीयं सकलं हर्षदं यथा ॥२१०॥ यावद् व्रजामि कौशाम्ब्यां मुक्त्वात्वामत्र हे सुत ! । वैद्यं श्रुत्वा जनश्रुत्या सर्वरोगनिवारकम् ॥२११॥ | वैद्यो न मिलितस्तत्र तीर्थयात्रां गतस्तु सः । प्रतीक्षामकरोत्तस्य धैर्याद् धर्मपरायणा ॥२१२॥ तावज्जिनगृहे तत्र दृष्टो मुनिवरस्तदा । शान्तदान्तगुणोपेतश्चारित्रैकमनाः शुभः ॥२१३॥ नत्वा पृष्टं प्रभो ! पुत्र: नयनानंद-कारकः । प्रदर्शय कृपां कृत्वा नीरूङ् मे किं भविष्यति ॥२१४॥ | मुनिरुवाच भो भद्रे ! श्रूयतां तत्कथां मुदा । तेनैव कुष्ठिवृन्देन गृहीतोऽस्ति सुतस्तव ॥२१५॥ नाम्ना ह्युम्बरराजेतिस्वामित्वेन प्रमाणितः । यो मालवपतेः पुत्री-प्राणनाथोऽधुनाऽभवत् ॥२१६॥ सिद्धचक्रं समाराध्य सद्गुरुवचनेन च । काञ्चनीकान्तिवान्जातः पुण्यकर्म विपाकतः ॥२१७॥ __JainEducation intely 2010_05 For Private & Personal use only brary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146