Book Title: Shripalmaynamrut Kavyam
Author(s): Naychandrasagar
Publisher: Agamoddharak Pratishthan
View full book text
________________
飄飄盪盪器
काव्यम्
श्रीपालमयणामृत-%8
望靈靈靈靈靈靈靈靈靈靈靈靈靈靈體
पुत्रचिन्ता-श्रीपालस्य जन्म च अन्यदा सुखशय्यायां पुत्रचिन्तापरो निशि । अपनिद्रो नराधीशश्चिंतयामास चेतसि ॥२४३॥ मण्डनं मृतकस्येवांधकार इव नर्तितम् । विना पुत्रमिदं राज्यं सर्वं मेऽस्तीन्द्रजालवत् ॥२४४॥ निर्मूलो पादपः कूपः शुष्काऽशेषशिराजलः । पुत्रहीनस्तथा वंश: न स्युरेते चिरायुषः ॥२४५॥ | माता पिता कुलं जातिः सर्वं पुत्रेण दीप्यते । अपुत्राणां सदाप्येत-दस्तं याति हि निश्चितम् ॥२४६॥ | व्युच्छिन्नानि यथा मत्तो गुरूण्यरिकुलान्यपि । तथा कि मे कुलस्यापि विच्छेदो भविताऽधुना ॥२४७॥
यत:मेघहीना हता देशाः पुत्रहीनं हतं कुलम् । वस्त्रहीनं हतं रूपं हतं सैन्यमनायकम् ॥२४८॥ अतः सम्पूजिता देवी कुलस्य विधिपूर्वकम् । तेनोपायास्तथाऽन्येऽपि सुतार्थं कथिता भृशम् ॥२४९॥ तयोश्चिरेण पुत्रस्तु प्रवरस्वप्नसूचितः । लक्ष्मी-पालन-सामर्थ्यो जातः श्रीपालनामकः ॥२५०॥
盟强强强强强强强强强强强强强强强强强强强强强强强强强
For Private & Personal Use Only
Cow.jainelibrary.org
Jain Education Intel 081 2010 05

Page Navigation
1 ... 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146