SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 飄飄盪盪器 काव्यम् श्रीपालमयणामृत-%8 望靈靈靈靈靈靈靈靈靈靈靈靈靈靈體 पुत्रचिन्ता-श्रीपालस्य जन्म च अन्यदा सुखशय्यायां पुत्रचिन्तापरो निशि । अपनिद्रो नराधीशश्चिंतयामास चेतसि ॥२४३॥ मण्डनं मृतकस्येवांधकार इव नर्तितम् । विना पुत्रमिदं राज्यं सर्वं मेऽस्तीन्द्रजालवत् ॥२४४॥ निर्मूलो पादपः कूपः शुष्काऽशेषशिराजलः । पुत्रहीनस्तथा वंश: न स्युरेते चिरायुषः ॥२४५॥ | माता पिता कुलं जातिः सर्वं पुत्रेण दीप्यते । अपुत्राणां सदाप्येत-दस्तं याति हि निश्चितम् ॥२४६॥ | व्युच्छिन्नानि यथा मत्तो गुरूण्यरिकुलान्यपि । तथा कि मे कुलस्यापि विच्छेदो भविताऽधुना ॥२४७॥ यत:मेघहीना हता देशाः पुत्रहीनं हतं कुलम् । वस्त्रहीनं हतं रूपं हतं सैन्यमनायकम् ॥२४८॥ अतः सम्पूजिता देवी कुलस्य विधिपूर्वकम् । तेनोपायास्तथाऽन्येऽपि सुतार्थं कथिता भृशम् ॥२४९॥ तयोश्चिरेण पुत्रस्तु प्रवरस्वप्नसूचितः । लक्ष्मी-पालन-सामर्थ्यो जातः श्रीपालनामकः ॥२५०॥ 盟强强强强强强强强强强强强强强强强强强强强强强强强强 For Private & Personal Use Only Cow.jainelibrary.org Jain Education Intel 081 2010 05
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy