________________
飄飄盪盪器
काव्यम्
श्रीपालमयणामृत-%8
望靈靈靈靈靈靈靈靈靈靈靈靈靈靈體
पुत्रचिन्ता-श्रीपालस्य जन्म च अन्यदा सुखशय्यायां पुत्रचिन्तापरो निशि । अपनिद्रो नराधीशश्चिंतयामास चेतसि ॥२४३॥ मण्डनं मृतकस्येवांधकार इव नर्तितम् । विना पुत्रमिदं राज्यं सर्वं मेऽस्तीन्द्रजालवत् ॥२४४॥ निर्मूलो पादपः कूपः शुष्काऽशेषशिराजलः । पुत्रहीनस्तथा वंश: न स्युरेते चिरायुषः ॥२४५॥ | माता पिता कुलं जातिः सर्वं पुत्रेण दीप्यते । अपुत्राणां सदाप्येत-दस्तं याति हि निश्चितम् ॥२४६॥ | व्युच्छिन्नानि यथा मत्तो गुरूण्यरिकुलान्यपि । तथा कि मे कुलस्यापि विच्छेदो भविताऽधुना ॥२४७॥
यत:मेघहीना हता देशाः पुत्रहीनं हतं कुलम् । वस्त्रहीनं हतं रूपं हतं सैन्यमनायकम् ॥२४८॥ अतः सम्पूजिता देवी कुलस्य विधिपूर्वकम् । तेनोपायास्तथाऽन्येऽपि सुतार्थं कथिता भृशम् ॥२४९॥ तयोश्चिरेण पुत्रस्तु प्रवरस्वप्नसूचितः । लक्ष्मी-पालन-सामर्थ्यो जातः श्रीपालनामकः ॥२५०॥
盟强强强强强强强强强强强强强强强强强强强强强强强强强
For Private & Personal Use Only
Cow.jainelibrary.org
Jain Education Intel 081 2010 05