________________
काव्यम्
श्रीपालमयणामृत
| कुमार-मातरं श्रुत्वा ह्यपृच्छद् रूपसुन्दरी । हर्षो जातः किमेतच्च सद्वृत्तान्तः कथं भवेत् ॥२३४॥ | सम्ब्रूते मदना तत्र वार्ता न शोभते यतः । भवेद् नैषेधिकाभंगो वार्तालापे जिनालये ॥२३५॥ अतो मे गृहमेहि त्वं पूजाविधेरनन्तरम् । कथयिष्यामि मातस्ते सद्धर्मस्याखिलं फलं ॥२३६॥ गृहं गत्वा समग्रोऽपि वृत्तान्तः कथितस्तदा । सिद्धचक्रस्य माहात्म्य-युतो मदनया शुभः ॥२३७॥ हर्षिता तदुदन्तेन रूपा कुमारमातरम् । वदति ब्रूहि जामातृ-वंशं श्रेष्ठत्वसूचकम् ॥२३८॥ भणत्यथ कुमारस्य-माताऽऽनन्देन तां यथा । अङ्गदेशे प्रसिद्धाऽस्ति चम्पापुरी यथादिवम् ॥२३९॥ तत्र सिंहस्थो राजा राजते देवराजवत् । न्यायी गुणगणाऽऽपाती क्षमी सुधी यशोधरः ॥२४०॥ पतिव्रता सुशीला च तज्जाया कमलप्रभा । कोङ्कणदेशनाथस्य लघुस्वसाऽस्ति या सती ॥२४१॥ प्राज्य-राज्य-प्रभुत्वेऽपि समर्थे साधनेऽपि च । पुत्रप्राप्तेः कृते नित्यं चिन्तास्ति तस्य चेतसि ॥२४२॥
强强强强强强强靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈靈
SANSAR
For Private & Personal Use Only
Jain Education Inter
1989w.jainelibrary.org