SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ श्रीपाल- मयणामृत-18 काव्यम् 盟飄飄飄盪盪盤强 飄飄飄飄飄飄飄飄飄飄飄飄飄靈飄飄盟眾 नवपदस्य सद्ध्यानं कार्यं तत्तपकर्मणि । पूर्णे तपसि निर्दिष्टमुद्यापनं सु-विस्तृतम् ॥१८०॥ शुभ-भावेन यः सम्यक् तपःकर्म करोति हि । सुरासुरनरेन्द्राणां सम्पदस्तस्य हस्तगाः ॥१८१॥ दुष्ट-कुष्ठ-क्षयाः सर्वे ज्वर-भगन्दरादयः । पूर्वोत्पन्ना विनश्यन्ति तपस्विषु भवन्ति न ॥१८२॥ यदि वा किं बहूक्तेन सर्वदा तत्प्रसादतः । मनसा चिन्तितं सर्वं जनः प्राजोत्यसंशयम् ॥१८३॥ सिद्धचक्रस्य माहात्म्यं सुमहत्सुख-सम्प्रदम् । श्रुताम्भोधि मथित्वाथ गुरुभिस्तु प्ररूपितम् ॥१८४॥ श्रद्धासम्पन्नसङ्घाय दिशन्त्यथमुनीश्वराः । उपादेयं तु वात्सल्यं सार्मिकेषु नित्यशः ॥१८५॥ यतःसार्मिके तु संप्राप्ते यदा स्वीये गृहाङ्गणे । स्नेहो न दृश्यते यस्य सम्यक्त्वे तस्य संशयः ॥१८६॥ जिनभक्तिः कृता तेन शासनस्योन्नतिस्तथा । सार्मिकेषु वात्सल्यं कृतं येन सुबुद्धिना ॥१८७॥ (युग्मम्) दाता प्रदाय धर्मीभ्यो धनधान्यादिकं भशम् । दाता स्वस्यैव कर्माणि यानि भवोदभवान्यहो ॥१८८॥ १. दाता- दा ( यच्छ) तृच् प्रत्ययांत प्र.ए. २. दाता-दी-क्षये ४/२/७ हैम. श्व. श्री. ए.व. 盟强强强强飄飄飄飄飄飄靈盟盟徽强强强强强强强 Jain Education Interfell 2010_05 For Private & Personal use only www.jainelibrary.org
SR No.600038
Book TitleShripalmaynamrut Kavyam
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherAgamoddharak Pratishthan
Publication Year
Total Pages146
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy