________________
यद्वदुपयुक्तपूर्वमपि, भेषजं सेव्यतेऽतिनाशाय । तद्वद्रागार्तिहरं, बहुशोऽप्यनुयोज्यमर्थपदम् ॥ १४ ॥ यद्वत्-यथा उपयुक्तपूर्वमपि-प्रथमप्रयुक्तमपि भैषजम्-औषधम् सेव्यतेपुनः क्रियतेऽतिनाशाय-पीडाविनाशार्थम् तद्वत्-तथा रागातिहरं-प्रतिबन्धपीडानाशकम् बहुशोऽपि-अनेकधाऽप्यनुयोज्यं-उच्चारणीयम् अर्थपदं-अभिधेयवत्पदमित्यार्यार्थः ॥ १४ ॥
ગાથાર્થ જેમ પૂર્વે ઉપયોગ કર્યો હોવા છતાં પીડાની શાંતિ માટે ફરી ફરી તે જ ઔષધનું સેવન કરવામાં આવે છે, તેમ રાગની પીડાનો નાશ કરનાર અર્થપદનો વારંવાર પાઠ કરવો જોઇએ. टार्थ- अर्थ५६=अर्थवाणु ५६ ते अर्थ५६. (अभिधेय अर्थ) (१४) वृत्त्यर्थं कर्म यथा, तदेव लोकः (ग्रंथसंख्या१०० ) पुनः पुनः कुरुते । एवं विरागवाहितुरपि पुनः पुनश्चिन्त्यः ॥१५॥
वृत्त्यर्थम्-जीवनार्थं कर्म-कृष्यादिकम् स यथा यद्वत् तदेव कृष्यादिकं लोको-जनः पुनः पुनरित्यादि सुगमम् ॥ १५ ॥
ગાથાર્થ– જેમ લોક આજીવિકા માટે ખેતી વગેરે તે જ ક્રિયા વારંવાર કરે છે તેમ વૈરાગ્યમાં વર્તવાનો (=રહેવાનો) હેતુ પણ વારંવાર વિચારવો જોઇએ. (વૈરાગ્યમાં રહેવાના ઉપાયોને વારંવાર વિચારવા જોઇએ એવો सही तात्पयर्थि छे.) (१५) इतो वैराग्यानयनोपायमाहदृढतामुपैति वैराग्यभावना येन येन भावेन । तस्मिंस्तस्मिन् कार्यः, कायमनोवाग्भिरभ्यासः ॥ १६ ॥
दृढतां-स्थैर्यमुपैति-गच्छति वैराग्यभावना-विरागतावासना येन येन भावेनविशिष्टान्तःकरणाभिप्रायेण तस्मिंस्तस्मिन् कार्यो विधातव्यः । काभिः क इत्याह-कायमनोवाग्भिरभ्यास इति व्यक्तम् ॥ इत्यार्यार्थः ॥ १६ ॥ આથી વૈરાગ્યને લાવવાના ઉપાયને કહે છે–
પ્રશમરતિ - ૧૫