________________
चारणाकारणषट्पदप्रतिपादनपरेयमार्या कथ्यतेधर्माद्भूम्यादीन्द्रियसंज्ञाभ्यः करणतश्च योगाच्च । शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः ॥ २४४ ॥
तानि च षट् पदान्यधस्तात् पुर्वोक्तैर्यन्त्रके विचार्याणि-धर्मात्-क्षान्त्यादिकात् भूम्यादि-पृथिव्यादि इन्द्रियाणि-स्पर्शनादीनि संज्ञा-आहाराद्याः ततः पदत्रयस्य द्वन्द्वः । करणतश्च-मनःप्रभृतिकात्, योगात्-करणकारणाअनुमतिस्वरूपात्, शीलाङ्गसहस्राणां अष्टादशकस्य पूर्वोक्तयुक्त्या निष्पत्तिरिति ।। २४४ ॥
ચારણાનું કારણ એવા છ પદોનું પ્રતિપાદન કરવામાં તત્પર આ આર્યા 53वाम मावे छ___थार्थ- धर्म, भूभ्याहि, इन्द्रिय, संसा, ७२५५ अने यो से छ पोथी १८००० शीदांगोनी सिद्धि थाय छे..
ટીકાર્થ– ધર્મ ક્ષમા વગેરે દશ પ્રકારનો ધર્મ. ભૂખ્યાદિ અહીં ભૂમિ અને આદિ એ બે શબ્દો છે. ભૂમિ એટલે પૃથ્વીકાય. ભૂખ્યાદિ એટલે પૃથ્વીકાય वगेरे ६श. ते मा प्रभाग- ५ मेन्द्रिय, ४ त्रस, १ साय. ઇન્દ્રિયસ્પર્શન વગેરે પાંચ ઇન્દ્રિયો. સંજ્ઞા=આહાર સંજ્ઞા વગેરે ચાર સંજ્ઞા. ४२५ मन-वयन-41. योग=४२-४२राव-मनुभोg. (२४४)
शीलार्णवस्य पारं, गत्वा संविग्नसुगममार्गस्य । धर्मध्यानमुपगतो, वैराग्यं प्राप्नुयाद् योग्यम् ॥ २४५ ॥ तदेवं शीलार्णवस्य-महाशीलसमुद्रस्य पारं-पर्यन्तं गत्वा । कीदृशस्य ? संविग्नैः-सुसाधुभिः सुगमः-सुप्राप्यो मार्ग:-पन्थाः, पाठान्तरतः पार:-पर्यन्तो वा यस्य स तथा । तस्य किमित्याह-प्राप्नुयात्-लभते । किम् ? वैराग्यम् । कीदृशम् ? योग्यं-उचितम् । तथा कीदृशः साधुरित्याह-उपगतः । किं तत् ? धर्मध्यानमिति ॥ २४५ ॥
॥ इति शीलााधिकारः ॥ ૧. ધર્મ વગેરે છ પદોની સંખ્યાને ક્રમશઃ ગુણવાથી ૧૮૦૦૦ શીલાંગો બને. તે આ
प्रमा- धर्म १० x भूभ्याहि १०=१००, १०० x ५ न्द्रियो=५००, ५०० x ४ संश=२०००, २००० x 3 5२५=6000, ६०००x 3 योग=१८०००.
પ્રશમરતિ - ૨૦૫