Book Title: Prashamrati Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 218
________________ चारणाकारणषट्पदप्रतिपादनपरेयमार्या कथ्यतेधर्माद्भूम्यादीन्द्रियसंज्ञाभ्यः करणतश्च योगाच्च । शीलाङ्गसहस्राणामष्टादशकस्य निष्पत्तिः ॥ २४४ ॥ तानि च षट् पदान्यधस्तात् पुर्वोक्तैर्यन्त्रके विचार्याणि-धर्मात्-क्षान्त्यादिकात् भूम्यादि-पृथिव्यादि इन्द्रियाणि-स्पर्शनादीनि संज्ञा-आहाराद्याः ततः पदत्रयस्य द्वन्द्वः । करणतश्च-मनःप्रभृतिकात्, योगात्-करणकारणाअनुमतिस्वरूपात्, शीलाङ्गसहस्राणां अष्टादशकस्य पूर्वोक्तयुक्त्या निष्पत्तिरिति ।। २४४ ॥ ચારણાનું કારણ એવા છ પદોનું પ્રતિપાદન કરવામાં તત્પર આ આર્યા 53वाम मावे छ___थार्थ- धर्म, भूभ्याहि, इन्द्रिय, संसा, ७२५५ अने यो से छ पोथी १८००० शीदांगोनी सिद्धि थाय छे.. ટીકાર્થ– ધર્મ ક્ષમા વગેરે દશ પ્રકારનો ધર્મ. ભૂખ્યાદિ અહીં ભૂમિ અને આદિ એ બે શબ્દો છે. ભૂમિ એટલે પૃથ્વીકાય. ભૂખ્યાદિ એટલે પૃથ્વીકાય वगेरे ६श. ते मा प्रभाग- ५ मेन्द्रिय, ४ त्रस, १ साय. ઇન્દ્રિયસ્પર્શન વગેરે પાંચ ઇન્દ્રિયો. સંજ્ઞા=આહાર સંજ્ઞા વગેરે ચાર સંજ્ઞા. ४२५ मन-वयन-41. योग=४२-४२राव-मनुभोg. (२४४) शीलार्णवस्य पारं, गत्वा संविग्नसुगममार्गस्य । धर्मध्यानमुपगतो, वैराग्यं प्राप्नुयाद् योग्यम् ॥ २४५ ॥ तदेवं शीलार्णवस्य-महाशीलसमुद्रस्य पारं-पर्यन्तं गत्वा । कीदृशस्य ? संविग्नैः-सुसाधुभिः सुगमः-सुप्राप्यो मार्ग:-पन्थाः, पाठान्तरतः पार:-पर्यन्तो वा यस्य स तथा । तस्य किमित्याह-प्राप्नुयात्-लभते । किम् ? वैराग्यम् । कीदृशम् ? योग्यं-उचितम् । तथा कीदृशः साधुरित्याह-उपगतः । किं तत् ? धर्मध्यानमिति ॥ २४५ ॥ ॥ इति शीलााधिकारः ॥ ૧. ધર્મ વગેરે છ પદોની સંખ્યાને ક્રમશઃ ગુણવાથી ૧૮૦૦૦ શીલાંગો બને. તે આ प्रमा- धर्म १० x भूभ्याहि १०=१००, १०० x ५ न्द्रियो=५००, ५०० x ४ संश=२०००, २००० x 3 5२५=6000, ६०००x 3 योग=१८०००. પ્રશમરતિ - ૨૦૫

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272