________________
(૧૦) શીલાંગ અધિકાર अयं च साधुः प्रशमवानेव शीलाङ्गाराधको भवतिसम्यग्दृष्टिनिी, विरतितपोध्यानभावनायोगैः । शीलाङ्गसहस्राष्टादशकमयत्नेन साधयति ॥ २४३ ॥
सम्यग्दृष्टिस्तथा ज्ञानी साधुरयत्नेन-सुखेनैव साधयति-निष्पादयति । किं तत् ? शीलाङ्गसहस्राणामष्टादशकं तत् । कैरित्याह-विरतिः-पापविरमणं तपःअनशनादि ध्यान-धर्मध्यानादि भावना-अनित्याद्या योगा-आवश्यकव्यापाराः एतैः कृतद्वन्द्वैः करणभूतैरिति । इयं स्थापना, क। ६००० का । ६००० अ । ६००० म । २००० वा । २००० का । २००० ।आ।५०० भ । ५०० । मेहु । ५०० प।५०० फा । १०० र । १०० । घ्रा । १०० च । १०० श्रो। १०० ॥ पु । १० आ।१० ते ।१० वा ।१० व ।१० बे ।१० ते ।१० चो।१० पं । १० अ।१० खं । १ अ।२ म । ३ मु। ४ त । ५ सं । ६ स । ७ सो । ८ आ।९ बं । १०॥
चारणा पुनरियं-न करेइ मणेणं आहारसण्णाविप्पजढो फासिदियसंवुडे पुढविकायसंरक्खणपरे खंतिसंपन्ने इत्याद्यभ्यूह्य वक्तव्येति ॥ २४३ ॥ પ્રશમવાળા જ સાધુ શીલાંગોના આરાધક થાય છે એમ કહે છે
ગાથાર્થ– સમ્યગ્દષ્ટિ અને જ્ઞાની સાધુ વિરતિ, તપ, ધ્યાન, ભાવના भने योगोथी शासन। १८००० मंगाने अनायासे (=सुपपूर्व) साधे छे.
टीर्थ-विति ५५थी 125. त५अनशन वगरे. ध्यान ध्यान वगेरे. मानमनित्य वगेरे. योगाश्य व्यापार..
ચારણા આ છે– આહાર સંજ્ઞાનો ત્યાગી, સ્પર્શેન્દ્રિયનો સંવર કરનાર, પૃથ્વીકાયના રક્ષણમાં તત્પર, ક્ષાંતિથી યુક્ત સાધુ મનથી હિંસા ન કરે, इत्याहि वियारीने या२९॥ ४३वी. (२४3) १. ही मोटी टीम सम्यग्दृष्टिआनी विरतितपोबलयुतोऽप्यनुपशान्तः । तं न
लभते गुणं यं प्रशमसुखमुपाश्रितो लभते ॥ २४३ ॥ माया छे. प्रस्तुत ટીકામાં આ ગાથા નથી. પ્રસ્તુત ટીકામાં ૧૨૭મી ગાથા સામાન્ય શાબ્દિક ફેરફાર સાથે આ જ ગાથા છે.
પ્રશમરતિ - ૨૦૪