Book Title: Prashamrati Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
आर्या
प्रशमरतिगताऽऽर्याणामकारादिक्रमेण सूचिः ।
आर्याङ्कः | आर्या | इष्टवियोगसंप्रयोगः
• 37.
अध्यवसायविशुद्धेः अध्यात्मविदो मूर्च्छा अनशनमूनोदरता अन्येषां यो विषयः
अन्योऽहं स्वजनात् . अपरिगणितगुणदोषः अपि पश्यतां समक्षं.
अविसंवादनयोगः
अशुचिकरणसाम
अशुभशुभकर्म अस्य तु मूलनिबन्धं
• 3TT.
आक्षेपणिविक्षेपणि. आचाराध्ययनोक्तार्थ
आज्ञाविचयमपाय
आत्मारामस्य सतः
आदावत्यभ्युदया
आप्तवचनं प्रवचनं
आराधनाश्च तेषां आरोग्यायुर्बलसमुदया: .
• इ •
इच्छा मूर्च्छा काम:. इति गुणदोषविपर्यासः इत्येतत्पञ्चविधं चारित्रं
इत्येवं प्रशमरते: इष्टजनसंप्रयोगः
२५३
. १७८ ईषद्धस्वाक्षरपञ्च. १७५ ईर्ष्या रोषो दोषः
.५१
१५४ उत्पादविगमनित्यत्व.
. १०३ उदयोपशमनिमित्तौ.
११०
. १७४ एकस्य जन्ममरणे . १५५ एकैकविषयसङ्गात् . २४८ एतत्सम्यग्दर्शनं .५९ एतद्दोषमहासञ्चय
एतेषु मदस्थानेषु. . १८२ एतेष्वध्यवसायो
. ११९ एभिर्भावैः स्थानं.
• उ.
. २४६ एवं क्रोधो मानो.
. २५२ एवं रागो द्वेषो मोहो
. १०६ एवं संयोगाल्पाबहु
. २४७ एवमनेकविधानां.
. २३३ | एवमनेके दोषाः
. ६५ एषामुत्तरभेदविषया
• औ
·
. १८ औदारिकप्रयोक्ता.
. ११२
• क •
. २२९ कः शुक्रशोणितसमुद्भव
. ३०९ कर्ममयः संसारः . १५१ | कर्मशरीरमनोवाक्
પ્રશમરતિ ૦ ૨૫૨
आर्याङ्कः
१२५
. २८३
१९
. २०४
.८९
१५३
.....४७
२२४
.५८
. ९७
२२२
१९८
३०
.५६
२०३
१९३
४६
.२२६
. २७५
.८५
५७
२१७

Page Navigation
1 ... 263 264 265 266 267 268 269 270 271 272