Book Title: Prashamrati Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 255
________________ पुनरपि-भूयोऽपि मनुष्यलोके-नरलोके गुणवत्सु-सम्यक्त्वादिगुणयुतेषु मनुष्यसंघेषु-पित्रादिप्रचुरजनेष्विति ॥ २९९ ॥ जन्म समवाप्य कुलबन्धुविभवरूपबलबुद्धिसम्पन्नः । श्रद्धासम्यक्त्वज्ञानसंवरतपोबलसमग्रः ॥ ३०० ॥ जन्म समवाप्य सेत्स्यतीत्यत्रा(स्या)प्यग्रे सम्बन्धः, कीदृशः सन् ?, कुलंउग्रादि बन्धुः-पित्रादिवंशः विभवो-धनादिः रूपं-करादिसमतास्वभावं बलंप्राणो बुद्धिः-औत्पत्त्यादिका ताभिः संपन्नो-युक्तः । तथा श्रद्धादिभिः पञ्चभिः कृतद्वन्द्वैः प्रसिद्धार्थैः (ग्रंथ १७००) समग्रः-समन्वित इति ॥ ३०० ॥ पूर्वोक्तभावनाभावितान्तरात्मा विधूतसंसारः ।। सेत्स्यति ततः परं वा स्वर्गान्तरितस्त्रिभवभावात् ॥ ३०१ ॥ तथा पर्वोक्ताभिर्भावनाभिर्भावितोऽन्तरात्मा-मनो यस्य स तथा । विधूतःअपनीतः संसारो येन स तथा । किं ? सेत्स्यति-मोक्षं यास्यति । ततोमनुजभवात् परं-अनन्तरं स्वर्गान्तरितः । कथं ? प्रथमभवे चारित्री द्वितीयभवे देवः तृतीये मनुजः, तत्र चारित्रं प्राप्य मोक्षगामीति त्रिर्भवभावात्, वाशब्दात् सप्ताष्टभवान्ते वा सेत्स्यति । तत्र सप्त भवा देवा अष्टौ चारित्रयुताः, मिलिताः पञ्चदश १५ इति अविराधितश्रामण्यस्य, इतरस्य त्वष्टमे चारित्रे मोक्षः, अत्र विचाले भवा अनेकादयो द्रष्टव्याः ॥ ३०१ ॥ इत्यार्याषट्कस्य प्रशमरति-स्वर्गापवर्गफलप्रतिपादकस्य संक्षेपार्थः ॥ ગાથાર્થ– વિમાનમાં લાંબા કાળ સુધી દેવલોકનું સુખ અનુભવીને સ્થિતિનો ( આયુષ્યનો) ક્ષય થવાથી ત્યાંથી ફરી પણ મનુષ્યલોકમાં સમ્યકત્વ આદિ ગુણોથી યુક્ત અને પિતા વગેરે ઘણા જનસમુદાયમાં (=विशाण मुटुंबमi) ०४न्म पाभीने दुस-वधु-विभव-३५-स-द्धिथी युत, श्रद्धा-सभ्यत्व-शान-संव२-तपाजसथी युत, भनन पूवात १. दुस-6 वगेरे. पंधु पिता महिनो वंश. विwq=धन वगैरे. ३५४ाय माह __शरीरन। अवयवोनी समानता. पता !. पुद्धिोत्पतिही वगैरे. २. श्रद्धा हेव-गुरु ७५२ अतिशय प्रेम. ૩. તપોબળ=બાર પ્રકારના તપમાં ઉત્સાહ અને તપનું આચરણ. પ્રશમરતિ • ૨૪૨

Loading...

Page Navigation
1 ... 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272