Book Title: Prashamrati Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust
View full book text
________________
1
तिरस्कृतरागादिशत्रुः । संप्राप्तः । किं तत् ? चारित्रम् । कीदृशम् ? अथाख्यातंयथा ख्यातं-भण्यते तथा । भवशतसहस्रदुष्प्रापं - बहुकाललभ्यं । तीर्थकुत्तुल्यंजिनचारित्रसदृशमिति ॥ २५७ ॥
ત્યારબાદ જે થાય છે તેને કહે છે–
ગાથાર્થ— ઋદ્ધિનો ઉપયોગ ન ક૨વા રૂપ ઋદ્ધિ ઉપર વિજય મેળવીને વિઘ્નકારી રાગાદિ શત્રુઓ ઉપર વિજય મેળવી ચૂકેલા મુનિ લાખો ભવોથી દુર્લભ (=ઘણાકાળે મેળવી શકાય એવા) અને તીર્થંકરના ચારિત્ર તુલ્ય યથાખ્યાત ચારિત્રને પ્રાપ્ત કરે છે. (૨૫૭)
शुक्लध्यानाद्यद्वयमवाप्य कर्माष्टकप्रणेतारम् । संसारमूलबीजं, मूलादुन्मूलयति मोहम् ॥ २५८ ॥
शुक्लध्यानस्याद्यद्वयमवाप्य - पृथक्त्ववितर्कं सविचारमिति, एकत्ववितर्कमविचारमितिभेदरूपं । किं करोति ? मोहमुन्मूलयतीति सम्बन्धः । (ग्रंथ १५००) कीदृशं मोहम् ? कर्माष्टकप्रणेतारं - नायकं । तथा संसारस्यभवतरोर्मूलबीजं - आद्यकारणं, मूलादारभ्योन्मूलयति क्षपयतीति ॥ २५८ ॥
ગાથાર્થ– શુક્લધ્યાનના પૃથવિતર્ક સવિચાર અને એકત્વવિતર્ક અવિચાર એ બે ભેદોને પામીને આઠ કર્મોના નાયક અને સંસારનું મૂળ जीठ (= पहेलुं अरा) सेवा मोहने भूजथी उजेडी नाचे छे. (२५८) अथ केन क्रमेण मोहोन्मूलनमित्याह
पूर्व करोत्यनन्तानुबन्धिनाम्नां क्षयं कषायाणाम् । मिथ्यात्वमोहगहनं, क्षपयति सम्यक्त्वमिथ्यात्वम् ॥ २५९ ॥ सम्यक्त्वमोहनीयं, क्षपयत्यष्टावतः कषायांश्च । क्षपयति ततो नपुंसकवेदं स्त्रीवेदमथ तस्मात् ॥ २६० ॥ हास्यादि ततः षट्कं, क्षपयति तस्माच्च पुरुषवेदमपि । संज्वलनानपि हत्वा प्राप्नोत्यथ वीतरागत्वम् ॥ २६१ ॥
"
पूर्वं करोति - प्रथमं विदधाति अनन्तानुबन्धिनाम्नां तत्संज्ञकानां कषायाणां પ્રશમરતિ - ૨૧૩

Page Navigation
1 ... 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272