________________
अथ पुद्गलद्रव्यस्य के उपकारा इत्याहस्पर्शरसवर्णगन्धाः, शब्दो बन्धोऽथ सूक्ष्मता स्थौल्यम् । संस्थानं भेदतमश्छायोद्योतातपश्चेति ॥ २१६ ॥ स्पर्शो-गुरुलघुमृदुकठिनशीतोष्णस्निग्धरूक्षभेदादष्टविधः, तिक्तकटुकषायाम्लमधुरभेदात्पञ्चविधो रसः, एवं कृष्णादिः पञ्चधा वर्णः, सुरभीतरभेदो गन्धः, कृतद्वन्द्वाः, एते चित्रभेदाः पुद्गलद्रव्यस्योपकारा इति शेषः । शब्दोऽनेकप्रकारः, सोऽपि तस्यैवोपकारः, एवं सर्वत्र योजना, बन्धः कर्माणूनां आत्मप्रदेशैः सह, अथ पूरणे, सूक्ष्मता-सूक्ष्मपरिणामः, यत्सद्भावे पुद्गलाः साक्षादिन्द्रियैर्न गृह्यन्ते, तथा स्थौल्यं-स्थूलता, यत्सद्भावे ग्रहणधारणयोग्याः स्कन्धाः, तथा संस्थानं वृत्तव्यस्रचतुरस्रायतपरिमण्डलभेदात् प्रसिद्धस्वरूपात् पञ्चधा, तथा भेदो-द्विधाभावो-व्यादि(परमाणु)स्कन्धानां पृथक्पृथग्भवनं, तमः-अन्धकारः छाया-शीता आह्लादकारिणी, उद्योतो रत्नादिसमुद्भवः, आतपो-दिनकरतापः, भेदादयः पञ्चापि कृतद्वन्द्वाः । सर्वेऽप्येते पुद्गलद्रव्यस्योपकारा युक्त्यागमप्रतिपाद्याः ॥ २१६ ॥ હવે પુદ્ગલદ્રવ્યના ક્યા ઉપકારો છે તે કહે છે
थार्थ- स्पर्श, २स, qgl, ५, २६, ५, सूक्ष्मता, स्थूसता, संस्थान, मेह, अंध।२, छाया, धोत, भात५ मा सर्व पुसनो 3451२ (=परिम भ) छे.
टार्थ- स्पर्श=१२, लघु, मृदु, ठिन, शीत, 31, स्नि५, ३१ આ ભેદોથી સ્પર્શ આઠ પ્રકારનો છે. २४=तीजी, पो, तूरी, माटो, भ५२ मा महोथी २स पांय 51२नो छे. agl=tणो, घोगो, पागो, नीलो, दाल मेम [ ५iय प्रा२नो छे. ગંધ=સુગંધ અને દુર્ગધ એમ ગંધ બે પ્રકારે છે. શબ્દ=શબ્દો અનેક પ્રકારના છે અને શબ્દ પણ પુદ્ગલનો જ ઉપકાર છે. બંધનકર્માણુઓનો આત્મા પ્રદેશોની સાથે ક્ષીરનીરવત્ સંબંધ તે બંધ.
સૂક્ષ્મતા સૂક્ષ્મ પરિણામ. પુદ્ગલોમાં સૂક્ષ્મ પરિણામ હોય ત્યારે પુદ્ગલો ઇન્દ્રિયોથી સાક્ષાત્ ગ્રહણ કરી શકાતા નથી.
પ્રશમરતિ • ૧૮૪