Book Title: Prashamrati Prakaran
Author(s): Rajshekharsuri, Dharmshekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 211
________________ नयम वगेरे. प्रभा=प्रत्यक्ष पोरे... (२२८-२२८) एतत् सम्यग्दर्शनादित्रयं मोक्षसाधकमिति कथयतिसम्यक्त्वज्ञानचारित्रसंपदः साधनानि मोक्षस्य । तास्वेकतराभावेऽपि, मोक्षमार्गोऽप्यसिद्धिकरः ॥ २३० ॥ सम्यग्दर्शनादिसम्पदः-संपत्तयः, किं ? साधनानि-जनकानि वर्तन्ते, कस्य ? मोक्षस्य-मुक्तेः । तासु-सम्पत्सु मध्ये एकतरस्या:-सम्यग्दर्शनादिसम्पदः अन्यतरस्या अभावे-असत्तायां । अपिः पूरणे । मोक्षमार्गोऽपिमुक्तिप्रापकोऽपि असिद्धिकर:-मोक्षप्राप्तेरकर्ता, देवलोकादिप्राप्तिकारी भवत्येव विकलोऽपि इति गम्यम् ॥ २३० ॥ આ સમ્યગ્દર્શનાદિ ત્રણ મોક્ષના સાધક છે એમ કહે છે– ગાથાર્થ- સમ્યક્ત્વ-જ્ઞાન-ચારિત્ર રૂપ સંપત્તિઓ મોક્ષનું સાધન ( મોક્ષને ઉત્પન્ન કરનાર) છે. આ ત્રણમાંથી એકનો પણ અભાવ હોય તો મોક્ષમાર્ગ સિદ્ધિને કરતો નથી. ટીકાર્થ–મોક્ષમાર્ગ સિદ્ધિને કરતો નથી=મુક્તિની પ્રાપ્તિ કરનાર પણ મોક્ષમાર્ગ મુક્તિપ્રાપ્તિ કરનારો થતો નથી. વિકલ પણ મોક્ષમાર્ગ દેવલોક આદિની પ્રાપ્તિ કરનારો તો થાય જ છે એમ જાણવું. (૨૩૦) पूर्वद्वयसम्पद्यपि, तेषां भजनीयमुत्तरं भवति । पूर्वद्वयलाभः पुनरुत्तरलाभे भवति सिद्धः ॥ २३१ ॥ पूर्वद्वयसम्पद्यपि-दर्शनज्ञानसम्पत्तावपि तेषां-तद्वतां भजनीयं-विकल्पनीयं भवति, कदाचिदस्ति कदाचिन्नास्ति । किं तत् ? उत्तरं-चारित्रं, अविरतदेशविरतानामपि सद्भावात्, अन्यथा तेषामभाव एव स्यात् । उत्तरलाभे पुनःचारित्रलाभे तु पूर्वद्वयलाभः-सद्दर्शनज्ञानसद्भावः सिद्धो भवति-निश्चयेन जायत एव, चारित्रिणां सम्यक्त्वज्ञाने नियते एव भवत इति ॥ २३१ ॥ १. प्रभाए।नयैरधिगमः । तत्त्वाधिगम स.१.सू.६. પ્રશમરતિ - ૧૯૮

Loading...

Page Navigation
1 ... 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272