Book Title: Nal Damayanti Charitrayam
Author(s): Jayshekharsuri, Sarvodaysagar
Publisher: Charitraratna Foundation Charitable Trust
View full book text
________________ - - .". HOSSENamdrasaniamsssvth श्रीजयशेखरसूरिविरचितं श्रीनलदमयन्तीचरित्रम् BRANSARASBIBAS8SABKAND A BeeHESEENEFFEELESED भैम्यूचे कौतणा: प्रायः, स्युनि:कारणरोषणाः // अनुकूलयितुं शक्ता, तदैनं न पदे पदे॥५५॥ अन्यय :- -भैमी ऊचे कौशणा: प्राय: नि:कारणरोषणा: स्युः। तद् एनं पदे पदे अनुकूलयितुं न शक्ता॥५५॥ विवरणम:- भीमस्य अपत्यं स्त्री भैमी दमयन्ती ऊचे अवोचत् - कौतणा: कोडणे भवा: कौतणा:प्राय: निर्गतं कारणं यस्मात् यथा स्यात तथा नि:कारणं कारणं विनैव रोषणा: क्रोधना: निष्कारणरोषणा: स्युः। तद् तेन कारणेन एनं पदे पदे अनुकलयितं सान्त्वयितुं अहं न शक्ता // 5 // सरलार्य :- भैमी अवोचत् - कौडणा: कोडणवासिनो जनाः प्राय: निष्कारणक्रोपना: स्युः। कारणेन विनैव पदे पदे लुप्यन्ति / तदएन पदे पदे अनुक्लयितुं न शक्ता / / 55|| ગુજરાતી:- (ત્યારે) દમયંતી બોલી કે, કોકણદેશના લોકો પ્રાય: કરીને કારણવિના પણ ક્રોધ કરનારા હોય છે, માટે ડગલે ને પગલે તેને સમજાવીને શાંત કરવાને હું સમર્થ નથી. પપ हिन्दी:- (तब) दमयंती बोली कि, कोकण देशके लोग प्राय: बिनाकारण कभी भी गुस्सा करनेवाले होते है। इसलिए मैं उन्हे बार बार समझाकर शांत करने के के लिए समर्थ नहीं हूं॥५५॥ मराठी:- (तेंव्हा) दमयंती म्हणाली की, कोंकणातील लोक कारणाशिवाय पदोपदी रागावतात. मी पदोपदी यांना शांत करू शकणार नाही. // 55 // English - At this Damyanti said that the people of Konkan get angry for no reason at all. That is why, she said that she is not capable nor quissant in making the king cool down his temper every now and then. 听听听听听听听骗骗骗骗骗骗骗罪垢。