________________
इसके सिवाय कथा का सादृश्य यहाँ तक कि शाब्दों का सादृश्म भी दोनों का मिलता-जुलता है। जीवन्धरचम्प के ११वे लम्भ में एक श्लोक आता है
काष्टाङ्गारायते कीशो राज्यमेतत्फलायते ।
मद्यते वनपालोऽयं स्पाज्यं राज्यमिदं मया ॥ यह श्लोक क्षत्रचूडामणि के निम्न इलोक का परिवर्तित रूप हो विदित होता है--
मचते वनपालोऽयं काष्टाङ्गारयते हरिः ।
राज्यं फलायते तस्मान्मयैव त्याज्यमेन तत् ।।२८॥ लम्भ ११ जीवन्धरचम्पू के सातवें लम्भ के निम्न श्लोक क्षत्रचूडामणि के सप्तम लम्म के उद्धृत श्लोकों से अत्यधिक अनुरूप है
पञ्चधाणुव्रतसम्पन्न-गुणशिशाव्रतोद्यताः । समाराकिलाना: सपना पहले धमः ।-.-जोग या व त्रिचतुःपञ्चभिर्युक्ता गुणशिक्षाणुभिवतैः । तस्वधीरुचिसंपन्नाः सावद्या गृहमेधिनः ।।२२।।–क्षत्रचूडामणि हिंसानृतस्तेयवधूव्यवायपरिग्रहेभ्यो विरतिः कथंचित् । मद्यस्य मांसस्य च माक्षिकस्य त्यागस्तथा मूलगुणा इमेष्टौ ।।१६।।
-जीवन्ध्ररचम्प अहिंसासत्यमस्तेयं स्वस्त्रीमितवसुग्रही। मद्यमांसमधुत्यागस्तेषां मूलगुणाष्टकम् ।।२३॥
--क्षत्रचूडामणि इसी प्रकार आगे चलकर शत्रचूडामणि के 'वृषस्यन्तो' और 'अश्वस्यन्ती' इन प्रमुख शब्दों को जी. च. में ज्यों का त्यों ले लिया गया है । जैसे
वृषस्यन्ती वरारोहा वृषस्कन्धं कुरूद्वहम् । वीक्ष्य तस्याङ्गसौन्दर्य नातृपत् सा प्रपाकुला ॥२५॥
-लम्म ७, जीवम्घरचम्पू सा तु जाता वृषस्यन्ती वृषस्कन्धस्य वीक्षणात् । अप्राप्ते हि रूचिः स्त्रीणां न तु प्राप्ते कदाचन ||३५॥
-लम्भ ७, क्षत्रचूडामणि अश्वस्यन्ती विशालाक्षी विश्वाधिकविभोज्ज्वलम् । कुरबीरमुवाचेदं कुसुमायुधवञ्चिता ॥२८॥
-लम्भ ७, जीवन्धरचम्पू अश्वस्यन्ती विभाव्पनामाकूतज्ञो व्यरज्यत । अनुरागकृदज्ञानां बशिनां हि विरक्तये ॥३६।।
-लम्भ ७, क्षत्रचूडामणि
महाकवि हरिचन्द्र : एक अनुशीलन