Book Title: Mahakavi Harichandra Ek Anushilan
Author(s): Pannalal Sahityacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 200
________________ विद्यावल्ली पात्रसुक्षेत्रदत्ता प्रज्ञासिता सूक्तिभिः पुष्पिता च । माशायोषित्कर्णभूषायमाणां कीर्तिप्रोचम्मञ्जरीमादधाति ॥ १६ ॥ विद्याकल्पतरुः समुन्नति मित्तः प्राप्तोऽपि गभ्यो नतैः पुष्पाण्यत्र समेश्य मन्जुलमहोमुत्र प्रसूते फलम् । किं चायं खलु मूलमाश्रितवत संसापमन्तस्तनो त्यूर्ध्वं संचरतां नृणां पुनरसी तापं घुनीतेतमाम् ॥१७॥ - न कार्यः क्रोधोऽयं श्रुतजल थिमक हृदयनं चेद्र शास्त्रे परिचमकलाचारविधुरा । निजे पाणी दीपे लसति भुवि कूपे निपततां सोलम्यं हि महताया भूषणाय प्रकल्पते । प्रभुत्वस्येव गाम्भीर्य मौदार्यस्यैव सौम्यता ||४|| महत्वकाकाले नीति-निकुंज फलं कि तेन स्याविति गुरुरथोऽशिक्षयदम् ॥ १९॥ पृ. ४६ । एतद्द्वयं कुत्रचिदप्रतीतं कुरुप्रवीरे न्यवसत्प्रकाशम् ||५॥ – १. १२२ अशरण्यशरण्यत्वं परोपकृतिशीलता । दयारत्वं दाक्षिण्यं श्रीमतः सहजा गुणाः ॥ ३२ ॥ - ५. १२८ ॥ यदायविवजितः क्षितिपतिः प्रज्ञाविहीनी गुरुः कृत्याकृत्यविचारशून्यसचिवः संग्रामभीषभंटः । 'सर्वज्ञस्तवही नकल्पनकविचग्मित्वहीनो बुधः स्त्रीवैशग्यकथामभिज्ञपुरुषः सर्वे हि साधारणाः ||३६|| बच्चात्कठोरतरमेणदृशां हि चित्तं पुष्पावती मृयुको बचन प्रचारः । पु. ४४ कृत्यं निजालककुलादपि वक्ररूपं तस्माद्बुधाः सुनयनां न हि विश्वसन्ति ||३७|| वक्रं श्लेष्म निकेतनं मलमयं नेत्रद्वयं सस्कुपो मांसाकारधनी नितम्बफलकं रक्तास्थिपुञ्जाततम् । शीतांशुविकचोत्पलं करिपतेः कुम्भो महासंकतं मातीत्येवमुशन्ति मुग्धकवयस्तद्वागविस्फूर्जितम् ॥ ३८ ॥ - ५. १२९ या राज्यलक्ष्मी बहुदुःखसाच्या दुःखेन पाल्या चपला दुरन्ता । नष्टापि दुःखानि चिराय सुते तस्यां कदा वा सुखले लेवाः ||२३|| कल्लोलिनीनां निकरेरियाब्धिः कृपीटयोनिर्बलेन्धनेर्वा । कामं न संतृप्यति कामभोगेः कन्दर्पवदयः पुरुषः कदाचित् ॥ २४ ॥ १५९

Loading...

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221