________________
विद्यावल्ली पात्रसुक्षेत्रदत्ता प्रज्ञासिता सूक्तिभिः पुष्पिता च । माशायोषित्कर्णभूषायमाणां कीर्तिप्रोचम्मञ्जरीमादधाति ॥ १६ ॥ विद्याकल्पतरुः समुन्नति मित्तः प्राप्तोऽपि गभ्यो नतैः
पुष्पाण्यत्र समेश्य मन्जुलमहोमुत्र प्रसूते फलम् । किं चायं खलु मूलमाश्रितवत संसापमन्तस्तनो
त्यूर्ध्वं संचरतां नृणां पुनरसी तापं घुनीतेतमाम् ॥१७॥
-
न कार्यः क्रोधोऽयं श्रुतजल थिमक हृदयनं चेद्र शास्त्रे परिचमकलाचारविधुरा ।
निजे पाणी दीपे लसति भुवि कूपे निपततां
सोलम्यं हि महताया भूषणाय प्रकल्पते ।
प्रभुत्वस्येव गाम्भीर्य मौदार्यस्यैव सौम्यता ||४|| महत्वकाकाले
नीति-निकुंज
फलं कि तेन स्याविति गुरुरथोऽशिक्षयदम् ॥ १९॥ पृ. ४६
।
एतद्द्वयं कुत्रचिदप्रतीतं कुरुप्रवीरे न्यवसत्प्रकाशम् ||५॥ – १. १२२ अशरण्यशरण्यत्वं परोपकृतिशीलता ।
दयारत्वं दाक्षिण्यं श्रीमतः सहजा गुणाः ॥ ३२ ॥ - ५. १२८ ॥ यदायविवजितः क्षितिपतिः प्रज्ञाविहीनी गुरुः
कृत्याकृत्यविचारशून्यसचिवः संग्रामभीषभंटः ।
'सर्वज्ञस्तवही नकल्पनकविचग्मित्वहीनो बुधः
स्त्रीवैशग्यकथामभिज्ञपुरुषः सर्वे हि साधारणाः ||३६|| बच्चात्कठोरतरमेणदृशां हि चित्तं
पुष्पावती मृयुको बचन प्रचारः ।
पु. ४४
कृत्यं निजालककुलादपि वक्ररूपं
तस्माद्बुधाः सुनयनां न हि विश्वसन्ति ||३७|| वक्रं श्लेष्म निकेतनं मलमयं नेत्रद्वयं सस्कुपो
मांसाकारधनी नितम्बफलकं रक्तास्थिपुञ्जाततम् । शीतांशुविकचोत्पलं करिपतेः कुम्भो महासंकतं
मातीत्येवमुशन्ति मुग्धकवयस्तद्वागविस्फूर्जितम् ॥ ३८ ॥ - ५. १२९ या राज्यलक्ष्मी बहुदुःखसाच्या दुःखेन पाल्या चपला दुरन्ता ।
नष्टापि दुःखानि चिराय सुते तस्यां कदा वा सुखले लेवाः ||२३|| कल्लोलिनीनां निकरेरियाब्धिः कृपीटयोनिर्बलेन्धनेर्वा । कामं न संतृप्यति कामभोगेः कन्दर्पवदयः पुरुषः कदाचित् ॥ २४ ॥
१५९