________________
तदा थेवे पृथ्वीमवति घनसंपत्सिरभवत्
न वारिपाचुर्य तदपि भुवनेषु क्वचिदभूत् । भयेम्यः स्वं प्रातर्यपि माहितनीतिज्ञ चतुरो
श्यनीतिः पौरोऽयं समबनि भयावयव वत हा ॥२१॥ सर्ग-स्तबक ७ -श्लोक का भाव उपरितन पलोकों के अनुवाद से स्पष्ट है ।
जीवन्धरसम्पू का सभाषित-संचय महाकवि हरिचन्द्र ने जीवन्वरचम्पू में भी जहां-तहां अनेक सुभाषित रूप प्रकाश-स्तम्भ खड़े किये है जिनमें कुछ का यहां दिग्दर्शन कराया जाता है। विस्तारभय से हिन्दी अर्थ नहीं दिया जा रहा है--
धर्मार्थयुग्मं फिल काममूलमिति प्रसिद्ध नृप नीतिशास्त्र। मूले गते कामकथा कथं स्यात्ोकायितं वा शिखिनि प्रगष्टे ।।३३।। उर्वश्यामनुरागतः कमलभूरासाबकोर्णा क्षणात्
पार्वत्याः प्रणयेन चन्द्रमकुटोप्यर्षाङ्गमोऽजामत ! विष्णुः स्त्रीषु बिलोलमानसतया निदास्पदं सोऽप्यभूद
बुद्धोन्येवमिति प्रतीतमखिलं देवस्य पृथ्वीपते ॥३४॥
प्राणा नुपालाः सकलप्रजानां यत्तेषु सत्स्वेव च जीवनानि । भूपेषु या द्रोहविधानचिन्ता सर्वप्रजास्येव कृता भवित्री ॥७॥ समस्तपातकानां हि सामानाधिकरण्यभूः । राज गेव भविता सर्वद्रोहित्वसंभवात् ।।७१ राज्ञो विरोधो वास्य विनाशाय भविष्यति । हवान्त राजविरोधेन सर्वत्र हि निरस्यते ।।७२॥ हर्षाय लोकस्य घराधिनाथः पिलश्नाति नित्यं परिपालनेन । छायाश्रितानां परिपालनाय तरुयथाप्नोति रविप्रतापम् ॥७३॥ -पृ. २७ शम्पानिभा संपदिदं दारीरं चलं प्रभुत्वं जलबुद्दामम् । तामण्यमारण्यसरित्सकायां क्षयिष्णुनाशो हि न शोचनीयः ॥७८॥
संयुक्तयोवियोगो हि संध्याचन्द्रमसोरिव । रक्तयोरपि दंपत्योभविता नियतेर्वशात् ॥७९॥ बन्धुत्वं शत्रुभूयं च कल्पनाशिल्पिनिमितम् ।
अनादौ सति संसारे तवयं कस्थ केन न 11८०॥ --पृ. २९ .- - - - - १. चन्द्रविरोधेन राजा प्री नृपे चन्द्र यक्षे क्षत्रियशकयोः' इति कोषः । २. शरयम् ।
महाकवि हरिचन्द्र : एक अनुशीलन