Book Title: Mahakavi Harichandra Ek Anushilan
Author(s): Pannalal Sahityacharya
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 218
________________ अन्त्य निवेशनम् मन्दाक्रान्ता १ भो विद्वांसी निखिलनिग माम्भो विनिष्णात चित्ताः परवा पोरा सुजनकृपया काव्यपीयूषलेशम् । किंचित् किचित् विरचितमिदं काव्य केलीयमानं मान देव्याः सकलसुखदायाः शिवं शारदायाः ॥ २ काव्याकारी रविरिट कर से हरीन्द्र ययं घ्यायं तमधिहृदयं तस्य काव्ययेऽहम् । बुद्धधायामं शिशुजनमनोध्वान्तविध्वंसकाम के यूयं स्खलितनिषयं मे क्षमध्वं क्षमध्वम् । अनुष्टुप ३ हरिचन्द्रकृतं धर्ममुदयसंज्ञितम् । चम्पूजीवम्धरं चापि रम्यं कविजनप्रियम् । ४ शारदाकण्ठद्दारा ललितं ललितोपमम् । काव्य युग्मं मनस्तुष्ट भूयात् कोविदसंहतेः ॥ ५ हरिचन्द्रकृतं काव्यं काव्यपो यूषपायिनाम् । मोदाय सततं भूयात् सुधियां भुवि विश्रुतम् ॥ भौगोलिक निर्देश और उपसंहार २०७

Loading...

Page Navigation
1 ... 216 217 218 219 220 221