________________
अन्त्य निवेशनम्
मन्दाक्रान्ता
१
भो विद्वांसी निखिलनिग माम्भो विनिष्णात चित्ताः
परवा पोरा सुजनकृपया काव्यपीयूषलेशम् । किंचित् किचित् विरचितमिदं काव्य केलीयमानं
मान देव्याः सकलसुखदायाः शिवं शारदायाः ॥
२
काव्याकारी रविरिट कर से हरीन्द्र
ययं घ्यायं तमधिहृदयं तस्य काव्ययेऽहम् । बुद्धधायामं शिशुजनमनोध्वान्तविध्वंसकाम
के यूयं स्खलितनिषयं मे क्षमध्वं क्षमध्वम् ।
अनुष्टुप ३
हरिचन्द्रकृतं धर्ममुदयसंज्ञितम् । चम्पूजीवम्धरं चापि रम्यं कविजनप्रियम् ।
४
शारदाकण्ठद्दारा ललितं ललितोपमम् । काव्य युग्मं मनस्तुष्ट भूयात् कोविदसंहतेः ॥
५
हरिचन्द्रकृतं काव्यं काव्यपो यूषपायिनाम् । मोदाय सततं भूयात् सुधियां भुवि विश्रुतम् ॥
भौगोलिक निर्देश और उपसंहार
२०७