SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ अन्त्य निवेशनम् मन्दाक्रान्ता १ भो विद्वांसी निखिलनिग माम्भो विनिष्णात चित्ताः परवा पोरा सुजनकृपया काव्यपीयूषलेशम् । किंचित् किचित् विरचितमिदं काव्य केलीयमानं मान देव्याः सकलसुखदायाः शिवं शारदायाः ॥ २ काव्याकारी रविरिट कर से हरीन्द्र ययं घ्यायं तमधिहृदयं तस्य काव्ययेऽहम् । बुद्धधायामं शिशुजनमनोध्वान्तविध्वंसकाम के यूयं स्खलितनिषयं मे क्षमध्वं क्षमध्वम् । अनुष्टुप ३ हरिचन्द्रकृतं धर्ममुदयसंज्ञितम् । चम्पूजीवम्धरं चापि रम्यं कविजनप्रियम् । ४ शारदाकण्ठद्दारा ललितं ललितोपमम् । काव्य युग्मं मनस्तुष्ट भूयात् कोविदसंहतेः ॥ ५ हरिचन्द्रकृतं काव्यं काव्यपो यूषपायिनाम् । मोदाय सततं भूयात् सुधियां भुवि विश्रुतम् ॥ भौगोलिक निर्देश और उपसंहार २०७
SR No.090271
Book TitleMahakavi Harichandra Ek Anushilan
Original Sutra AuthorN/A
AuthorPannalal Sahityacharya
PublisherBharatiya Gyanpith
Publication Year
Total Pages221
LanguageHindi
ClassificationBook_Devnagari, History, & Biography
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy