________________
विरोधाभास
हरीशपूज्योग्यहरीशपूज्यः सुरेशवाद्योऽप्यसरेशवन्यः । अनङ्गरम्योऽपि शुमाङ्गरम्यः श्रीशान्तिनाथः शुभमातनोतु ॥३||
जो हरीश-पूज्य होकर भी अहरीश-पूज्य है ( पक्ष में जो हरि-विष्णु और । ईश-रुद्र के द्वारा पूज्य होकर भी दिन के स्वामी सूर्य, उपलक्षण से मोतिषी देवों के द्वारा पूज्य है ), सुरेशवम्बू होकर भी असुरेशवन्ध है ( पक्ष में इन्द्रों के द्वारा बन्दनीय होकर भी भवन-वासी देवों के द्वारा बम्बनीय है ) और जो मनगरम्य-शरीर से सुन्दर न होकर भी शुभांग रम्य-शुभ शरीर से सुन्दर है (पक्ष में कामदेव के समान सुन्दर होकर भी शुभशरीर परमोदारिक शरीर से सुन्दर है, ऐसे शान्तिनाथ भगवान तुम सबका भला करें। श्लेषोपमा और विरोधाभास का सुन्दर संमिश्रण
यश्च किल संक्रन्दन इवानन्दितसुमनोगणः, अन्तक इव महिषौसमधिष्ठितः, वरुण इवाशान्तरक्षणः, पवन हव पद्मामोदधिरः, हर इव महासेनानुयातः, नारायण इव वराहवषुष्कलोदयोद्धृतधरणीवलयः सरोजसंभव इव सकलसारस्वतामरसभानुभूति: भद्रगुणोऽप्यनागो, विबुधपतिरपि कुलीनः, सुवर्णधरोऽप्यनादित्यागः, सरसार्थपोषकवचनोऽपि नरसार्थपोषकवचनः, नागमाल्याश्रितोऽपि नागमास्याश्रितः। -पृ.८ श्लेष से अनुप्राणित परिसंख्यालंकार का चमत्कार
यस्मिन्छासति महीमण्डलं मदमालिन्यादियोगो मत्तदन्तावलेषु, परागः कुसुमनिकरेषु, नीबसेवना निम्नगासु, आर्तयत्त्वं फलितवनराजिषु, करपीडनं निलम्बिनीकुचकुम्भेषु, विविघार्थचिन्ता व्याख्यानकलासु, नास्तिवादो नारीमध्यप्रदेशेषु, गुणभङ्गो युद्धेषु, खलसंगः कलमकुलेषु, अपाङ्गता कुरङ्गाक्षीलोचनतरङ्गेषु, मलिनमुखता मानिनोस्तनमुकुलेषु, आगमकुटिलता भुजङ्गषु, अजिनानुरागः शूलपाणी, सोपसर्गता चातुपु, दरिघ्रभावः शातोदरीणामुदरेषु, विजिल्लता फणिषु, पलाशिता विपिनत रुपण्डे , अघररागः सुदतीमुखकमलेषु, तीक्ष्णता कोविदबुद्धिषु, कठिनता कान्ताकुचेषु, नीचता नाभिगह्वरेषु, पिरोधः पञ्जरेषु, अपवादिता निरोष्ठयकाव्येषु, धनयोगभङ्गो वर्षावसानेषु कलिकोपचारः फामसंतापेषु, कलहंसकुलं को डासरसीषु परमेवं व्यवस्थितम् । -पृ. ९
पद्य में भी परिसंख्या का चमत्कार देखिएयस्मिन्छासति मेदिनी नरपतौ सद्वृत्तमुक्तात्मता
हारेष्वेव गुणाकरेषु समभूच्छिद्राणि पैवान्ततः । लोल्यादन्यकलत्रसंगमरुचिः काञ्चीकलापे परं
संप्रातः श्रवणेषु खजनदृशां नेत्रेषु पारिप्लवः ॥२८॥-पृ. ११४
साहित्पक सुषमा