Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
(19)
प्रतिष्ठाकरणविधौ तु न किमपि दृश्यते विधानं, ततः कथं ते तां कुर्व्वन्तु ? मा वा भवतु, यदि श्रावण कुत्रचित्कदापि च कृता भवति भवद्वचनात् पूर्व प्रतिष्ठा, ततो युज्यतेदमपि वक्तुम् । यदप्युच्यते अष्टापदजैनालये कृता भवि - ध्यति तदपि युक्तं स्यात् यदि साधुव्युच्छित्तौ निष्पन्नं तत्स्यात् । किंच - आवश्यकचूर्ण्य तत्करणविधिः सर्वः प्रतिपादितः न तु साधुना श्रावकेण वा प्रतिष्ठा कृता इत्युक्तम् । यच्च सम्प्रतिराजनिर्मापितानार्यदेशचैत्येषु साध्वभावात् कृता भविष्यति, तत्रापि पश्चाद् गतैः साधुभिः प्रतिष्ठा कृता भविष्यति तदपि वक्तुं शक्यते, तस्मात् किमेभिः कुशकाशावलम्बनैरिति
द्वितीय विकल्पशोधनायोत्तरार्द्धमाह-
कमि विजं भणियं नं अणुजाणाहिगारांम ॥ १२ ॥
व्याख्या - कल्पेपि, न केवलं प्रथमविकल्पेन तत्र न किंचित्समीहितं जातं, द्वितीयेनापि नेत्यपिशब्दार्थः । यद्वचनं भणितं तद्वचनमनुयानाधिकारेरथस्य पृष्ठतोऽनुवजने, न प्रतिष्ठाधिकारे इति गाथार्थः
Acharya Shri Kailassagarsuri Gyanmandir
अस्यैवार्थस्य सुखावगमार्थं संवन्धपूर्वकमिदानीं कल्पोक्तं तदक्षरैर्लिख्यते । तत्र रथयात्रादौ प्रभूतजनसंसर्गाकुले सुसाधुभिर्न प्रवेष्टव्यं उत्सर्गतः । किं कारणं ? ' गच्छता मार्गे ईर्याशुद्धिर्न भवति भक्तादिशुद्धिश्व न भवति, प्राप्तानां च तत्स्थाने श्रावकादिलोकैरवरुद्धानि गृहाणि भवन्ति ततो देवगृहेऽपि स्थातव्यं स्यात्, तथा ख्यादिसंघटनतो रागद्वेषौ स्याताम् एवमाद्यर्थप्रतिपादिका विस्तरेण द्वारगाथा प्रतिपादिता, सा चात्र ग्रन्थविस्तरभयान्न लिखिता | इमेहिं पुण कारणे हि पविसियव्वं, जइ ण पत्रिसर तो चउगुरुगं पच्छितं । काणि य कारणाणि ? चेड़यगाहा -
(6
66
"
चेsयपयां रायाणिमंत्रणं सनिवाखव गंधम्मकही । संकियपत्तं पभावणंप वित्तिकजी य उड्डींहो । ( दारगाहा )
For Private And Personal Use Only
चेय (या) यानिमंतणं च दोवि दारे एगडे वक्खाणे - पविते इमे गुणा भवति । सद्धागाहा -
१ विधानमिति शेषः,

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129