Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(५५)
व्याख्या-अविहितोपधानानामकृततपसां, ज्ञानातिचारेण श्रुतमालिन्यजनकेन, तथाऽपरं अस्वाध्याये कालवेलादौ स्वाध्यायपाठं कुर्वतां, विदधतां व्यवहारे छेदग्रन्थाख्ये भणितमुक्तमेवमित्थम् , इतिवाक्यसमाप्तौ इति गाथार्थः ॥
तदेवाह
उम्मायं व लम्भेजा रोगायक व पाउणे दीहं । केवलिपन्नत्ताउ धम्माउ वावि भंसेज्जा ॥ ११४ ॥ प्रकटार्था । अत्रैवार्थे दोषं दर्शयन् दृष्टान्तदान्तिकगर्भ गाथाद्वयमाहजद्द रना पडिसिद्धे दितो गिण्हंत उ य रयणे उ ।
पावइ दंडमिहोग्गं तह जिणरनाउ नाणुमए ॥ ११५ ॥ छेयसुयत्थे रयणोवमे उ वामोहा पढंति पार्हिति ।
पावंति महाघोरं भवदंडं लंघियजिणाणा ।। ११६ ॥
व्याख्या-यथेति दृष्टान्तार्थे । राज्ञा भूपतिना प्रतिषिद्धे निवारिते 'नेतानि कस्यचिदातव्यानि ' इति ददत् प्रयच्छन् भाण्डागारिकादिः, गृहँश्चाददानः पदात्यादी रत्नानि माणिक्यानि, तु पूरणे, प्राप्नोति लभते दण्डं वित्तापहरादिकम् , इह जगत्युग्रं क्रकचपाटनादि, तथेति दाान्तिकयोजनार्थे, जिनराज्ञा सर्वज्ञनरेश्वरेण, तुस्तथैव, न नैवानुमताननुज्ञातान् छेदमूत्रार्थान् रत्नोपमान् माणिक्यसदृशान् व्यामोहादज्ञानात् पठन्तः श्रावकादयः, पाठयन्तश्च तानेव यत्यादयः, विभक्तिव्यत्ययात् प्राप्नुवन्ति लभन्ते महाघोरं-अतीवरौद्रं भवदण्डं संसारभ्रमणं, किंविशिष्टाः ? लवितजिनाज्ञाः त्यक्तसर्वज्ञशासना इति गाथाद्वयार्थः ॥ यत एवमतो जीवशिक्षामाह
तम्हा मा जीव तुमं साणं देसु छेयसुत्तत्थे ।
जंपि य कहोस किंची तं पि य इयबुद्धिए कहसु ॥११७ ।। व्याख्या-तस्मान्मेति निषेधे, जीव आत्मन् ! देहि प्रयच्छ छेदसूत्रार्थान् , उपलक्षणत्वादस्यान्यदपि सिद्धान्तनिषिद्धं द्रष्टव्यम् । यदपि च कथयसि ।
For Private And Personal Use Only

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129