Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या-श्रावकाणां-श्राद्धानां, पुनः, चैत्यगृह-जिनसदनं, तुः पूरणे, यथा तथा वा-पार्श्वस्थादिकृतं श्रावकादिकृतं वा, भवतु, निष्पन्न-तनिष्ठां गतं, पूज्यमानमर्यमानं, फलदमीप्सितकारि, मतमेतत् सम्मतम, इदं, आगमज्ञानां-सिहान्न विदाम, इति गाथार्थः ॥
इति विदिते आत्मनः शिक्षामाहरे जीव ! जीववच्छल्ल-कारओ त सि जइ फुड ता मा। वारेसु सावयजणे इय पूर्यते उ चेहरे ॥२३१ ।।
व्याख्या-रे जीव !-भो आत्मन् ! जीववात्सल्यकारको-भव्यप्राण्युपकारकर्ता, त्वमसि-भवसि, यदि, स्फुटं प्रकटं, ततो, 'मा' इति निषेधे, वारय निषेधय, श्रावकजनान् श्राद्धलोकान्, इत्येवं, पूजयतो-अञ्चयमानान, तुः पूर्ववत् , चैत्यगृहान जिनमन्दिरान् , इति गाथार्थः ॥ पार्श्वस्थकृतजिनभवने पूजाविचार एकत्रिंशत्तमोऽधिकारः । द्वात्रिंशमाहजो जहवायं न कुणइ इच्चाइ निदंसिऊण अन्नेत्थ । सम्मत्तस्साभावं वयंति साहूण सव्वाणं ।। २३२ ॥
व्याख्या-यो यत्यादिः, यथावाद-यथोक्तं, न करोति-न विदधाति, [ इत्यादि ] निदय-कथयित्वा, आदिग्रहणात " मिच्छदिट्टी तओ हु को अनो ? वढेइ य मिच्छत्तं परस्स संकं जणेमाणो " इति दृश्यं सुबोधं च । अन्ये अपरे, अत्र- विचारमक्रमे, सम्यक्त्वस्य--दर्शनस्य, अभावमसत्ता, वदन्ति-भणन्ति, साधनां, सर्वेषां निश्शेषाणाम, इति गाथार्थः ॥
अनोत्तरमाहएगंतेणं ने जम्हा ववहार-निच्छयनयेहिं । सव्वंपि जिणमयं खलु निहिं समयकेहिं ॥ २३३ ॥ व्याख्या - एकान्तेन--निश्चयेन, नैव-नेत्यम्, यस्माद्, व्यवहारनिश्चया.
For Private And Personal Use Only

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129