Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११७) प्रकारान्तरेण निजनाम कथयन् प्रकरणसख्यां चाहदेसवसुसूररीसाहिंसाई वनकहियनामेहिं । पयरणमिणमो रइयं तेवीसातिन्निसयगाहं ॥३२३॥
व्याख्या-देस, वसु, सूर, रीसा हिंसालक्षणा ये शब्दाः, तेषु ये आदि. वर्णाः-प्रथमाक्षराणि, तैः कथितं-प्रतिपादित, नामाभिधेयं येषां ते तथा तैः, प्राकृतभाषया देवसूरीहिं इत्यर्थः । प्रकरणं ग्रन्थसन्दर्भम,इदं प्रत्यक्षं, उ इनि निपातः पूरणार्थों, रचितं-अथितं, कियत्ममाणं ? (३२३ ) त्रयोविंशत्यधिकत्रिंशनगा. थमिति गाथार्थः ।
क नगरादौ विरचित मित्याहअणहिल्लवाडनयरे जयसिंहनरेसम्मि विज्जते । दोहदिवसहिट्टिएहिं वासट्ठी-सूर-नवमीए ।
व्याख्या-अणहिल्लपाटनगरे-श्रीगुर्जरराजधान्यां, जयसिंहनरेश्वरेश्रीकर्णदेवराजसूनौ, विद्यमाने सति, दोहरिनामश्रावकवसति स्थितेः, द्वाषष्टे संवत्सरे, एकादशशतोपरिष्टादिति शेषः; सूरेणादित्यवारेण, नवमी तिथिलक्षणा, तस्यां रचित मिनि पूर्वगाथोक्त क्रियासम्बन्धाद्, इति गाथार्थः ॥
॥ समाप्तेयं जीवानुशासनवृत्तिः ॥
एतस्य वृत्तिकरणे, पुण्यं यदुपार्जितं मयका ॥ तेन सुखितोऽस्तु भव्यलोकः कुग्राहवियोगतो नित्यम् ॥१॥
मासेनेकेनेयं, सरस्वतीतोषतः कृता वृत्तिः।। अणहिल्लपाटकनगरे, विजयिनि जयसिंहनृपे ॥२॥
For Private And Personal Use Only

Page Navigation
1 ... 125 126 127 128 129