Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 126
________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri k (११६) इयमपि तथैव । अधुना यावन्तोऽत्र मुख्यतः प्रकरणाधिकारा यन्नामधेयास्तान् संगूय गाथापञ्चकेन स्मृत्यर्थमाह बिंबपट्ठा पासस्थनमणरपडिक्कमणश्वदणंठनदी ५ । दाणनिसेहोदतह मालपडिम८अविहीअणुठ्ठाण ९ (३१७॥ सिद्धबलि १०पढमपासत्थ११चेइविहि.१२सूरि१३संघनिदं च १४ । पासत्थखेत्त१५नाणड्ढनिंद१६गुरुगच्छ १७चाग च १८ ॥३१८ ॥ घंभाइपूय१९उत्सग्गपढण२०बलहीणं२१अविहिगमणं च २२ । मलनिंद२३ साइटवक्खाण२४सड्ढनमणं२५च उलग्ग २६॥ ३१९॥ संजइकहण२७जिणकुसुमपूय२८सुद्धग्गह च२९नवनिंदा ३० । घरचेइ ३१ मिच्छ३२अपमाणवेस३३असंजया३४ ॥३२०॥ पाणे३५चारित्तसत्त३६आयरण३७गुणथुइ३८एए होति । अडतीसा अहिगाराउ इमंमी जीवस्स गुणाणुसासणे विमले।३२१ एतदर्थश्च पूव्वोक्ताधिकारतो ज्ञेयः । स्वमतिकल्पितमिदं प्रकरणमिति मुग्धमतेस्सन्देहः स्यात्तन्निराकरणार्थमाहसमई ए एत्थ नो किपि किन्तु ज दिटूट कप्पयवहारे । पंचकप्पे निसीहे दसासुए पयरणाई सु । ३२२॥ व्याख्या-स्वमत्या-निजधिषणया, प्रकरणे, नो-नैव, किमपि स्तोकं, किंतु-नवरम, यम्-दृष्टमवलोकितं, केषु ? इत्याह-कल्पव्यवहारे-एतन्नामछेदग्रन्थद्वये, पञ्चकल्पनिशीथे एतदभिधानछेदग्रन्थयुग्मे, दशाश्रुते-दशाश्रुतस्कन्धनामछेदग्रन्थे, प्रकरणादिषु-पञ्चाशकोपदेशमालाष्टकादिषु आदिशब्दादाचाराहुसूत्रकृदङ्गपूज्योपदेशग्रहः, तद्ग्रथिन मिति शेषः, इनि गाथार्थः ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 124 125 126 127 128 129