Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ११४ )
स्फुटाऽभिधेया, नवरं चिट्ठमृत्ति तिष्ठ; ग्रामादौ निवासं विधेहि ||
Acharya Shri Kailassagarsuri Gyanmandir
"
साम्प्रतं प्रकरणमिदमुपसंहरन् येषां यादृशादुपदेशादिदं विहितं गया हेतुसया नामकं प्रकरणं यादृशं यैश्व यादृशैः शोधितं येषां च यादृशानां सम्मतमिदमन्यैश्च यादृग्विधैः शोचनीयमित्यर्थावेदकं गाथाचतुष्टयमाह -
इय सिरिसिद्धतमहोयहीण सिरिनेमिचंदसूरीणं । उवएसाउ मज्झत्थयाए सिरिदेवसूरीहि ||३०७ ||
सिरिवीरचंदसूरीण सिस्स मित्तेहिं विरहय । एवं सिद्धंतजुत्तिजुत्तं जीवस्सणुसासणं विमलं ||३०८|| तह सयलागमपरमत्थ- कणयकस वहलद्धउवमेहिं । सयलगुणरपणरोहण गिरीहिं जिणदत्तस्ररीहिं ॥ ३०९ ॥
सोहियमेयं अन्नेसिं रिपवराण समयं किंच । जं एत्थ अणागमियं तं गीषत्था विसोहंतु ॥ ३२० ॥
-
व्याख्या - इति प्रकरणसमाप्तौ श्री सिद्धान्तमहोदधीनां शोभनागम बृहत्समुद्राणां श्रीनेमिचन्द्रसूरीणां एतन्नाम्नां श्रीमदुत्तराध्ययनलघुवृत्तिवीरचरित-रत्न चूडा दिशास्त्रकर्तॄणां वृहद्गच्छशिरोमणीनां, निष्कलङ्कसिद्धान्त व्याख्यानामृतपाप्रदा गृणामिति यावदुपदेशात् व्याख्यान शिक्षातो, मध्यस्थतया रागाद्यभावत्वतः, श्रीदेवसूरिभिः श्रीवीरचन्दसूरीणां निजदेशनाशलब्धनिर्मलकीर्त्तीनां शिष्य मात्रैर्विनेयगणेषद् गुणैः विरचितं दृब्धम, एनदिदम. सिद्धान्तयुक्तियुक्तं राजान्नयुक्तिसहितम, जीवस्यात्मनो भव्यस्य वानुशासनं बोधक, विमलं निर्मलम् । तथेति किश्च सकलागमपरमार्थं कनककपपहलब्धोपमैः- निःशेष सिद्धान्ततच्च चामीकरतत्परीक्षादक्षोपलमाप्तोपमानैः, सक लगुणरत्नशेद्दणगिरिभिर्नि खिलगुणमाणिक्यरोहण शैलैजिनदत्तसूरिभिः एव
,
For Private And Personal Use Only

Page Navigation
1 ... 122 123 124 125 126 127 128 129