Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११५) मामकैः सप्तनिगृहनिवासिभिरिति यावत, शोधित-निर्दोष कृतम,एसज्जीवानुशासनं, अन्येषां महेन्द्रसरिप्रमुखानां सूरिप्रवगणामाचार्यवर्याणां सम्मतमभिपेतम्, । किश्वापरम्-यदत्रपकरणे अनागमिकमुत्सूत्रं, तद्गीतार्थाः-सिद्धान्त विदः, शोधयन्तु-निर्मलीकुर्वन्तु, इति गाथा चतुष्टयार्थः ।।
साम्प्रतमस्य प्रकरणस्य सोपमान कार्य दशयन्नाहसुहवोहकमलसंडाण सूरषिवं च पोहणं कुणइ । पयरणमिणमो इयराण न उण पूयाण वसहा वा ॥३१॥ व्याप्रतीतार्था ।
एनत्यकरणपाठादौ भव्यानां यत्स्यात्, तद्गाथात्रयेणोपदेशगर्भमाहमज्झत्थभावणाए पदति चिंतंति जे उ एयर्थ । ते रायदोसवेरीण निग्गहं कुणहि हेलाए ॥३१२।। तह कुगहरेणुमुक्क दसणरयणं तु जायए विमलं । तन्निग्गहाउ दंसण-सुद्धीउ जायए धम्मो ॥३१३॥ धम्माउ मोक्खसोक्खं अखंडं जायए जणाणेत्थ । जह एयत्थी तो पयरणे कुणह सग्गाहं ॥३१४॥ एता अपि सुगमाः ॥
साम्प्रतमस्य प्रकरणस्याशीर्वादमाहजाव जिणसासणमिणं एवं जीवाणुसासणं ताप । नंदउ लोए सिद्धत-जुत्तिसारं कुमयहरणं ॥३१॥ व्या० प्रतीतार्था ॥
येनाभिप्रायेणेदं प्रकरण की कृतं, तमाविष्कुम्वाहपंडत्तणाभिमाणेण विरइयं नेय किंतु इय बोहो । धम्मरयपुरुषसूरीण चिहिए जति जइ जीवा ३१६।।
For Private And Personal Use Only

Page Navigation
1 ... 123 124 125 126 127 128 129