Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११३ ) एसो परवाइगइंदकुंभनिदलणकेसरिकिसोरो। सलहिज्झइ सूरी दसणस्स तिलउ महाभागो ॥ २९९ ॥ विप्फुरइ जस्स वयणमि भारइ नटियब्ध कव्वंमि । ललियपथसारसिंगारसुंदराकत्ति सो धन्नो ॥ ३०० ॥ एगंतरोषवासाइगुख्यतवतवियतणुयदेहस्स । एयस्स चेव जम्मो कम्म-महासत्तुसूरस्स ॥ ३.१ ॥ परसमयविहाडणतक्कगंथपरमत्थकहणसोंडीरो । स कयत्थो जस्स मई वन्निजइ विउसलोपहिं ।। ३०२ ।।
एसो समत्थदंसण-पभावणागुणमईहिं संजुत्तो। रयणायरोव्व रेहइ सययं अब ग्वलियमाहप्पो ॥ ३०३ ।। कप्पद्रुमव्व वियरंति जे उ संघस्स कप्पियत्थे उ । अणवरयं ते धन्ना सुसावया दंसणुद्धरणा ॥३०४॥ किं बहुणा सम्वेसिं जियाण सलहेसु गुणगुण । जीय तुज्झ वएसो एसो जइ मज्झत्थं पियं तुज्झ ॥३०५।।
व्याख्या- प्रकटार्थाः, नवरं प्रथमगाथया आगमधरगुणो वर्णितः, द्विनीयया धर्मकथकस्य, तृतीयया वादिनः, चतुर्थ्याः कः, पञ्चम्या तपस्विनः, षष्ठया. तक्रग्रन्थव्याख्यातुः, सप्तम्या समस्तगुणवतो. अष्टम्या श्रावकाणां, नवम्या समस्नजीवानां नैमित्तिकविद्यासिडाः साम्प्रतं प्रायो न सन्तीति नद्गुणगाथा न कृता।।
गुणस्तुतिविचारोष्टात्रिंशोऽधिकारः।
साम्पनं प्रकरणसारमुपदेशं दातुकाम आह -
तह कुणसु तहा चिट्ठसु तह धम्नं पन्नवेसु रे जीव !। जह रामदासवेराण निग्गहो होइ नियमेण ॥३०६ !!
For Private And Personal Use Only

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129