Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १११ )
व्याख्या - आचार्यपरंपरया - मृरिसन्तानेनागतामायातां सामाचारीमिति शेषः, यः पुनरनिदिष्टनामा, आनुपूर्व्या क्रमेण, कोपयति अन्यथा कुरुते, छेकवादी - पण्डितंमन्यो, जमालिनाशं प्रतीतं स विकोषको, नङ्क्ष्यति--संसारे यास्यतीति तात्पर्यम्, इति गाथार्थः ॥
अभ्युच्चयमाह
धम्मत्थीणं चरणुज्जयाण विन्नायसमयसाराणं । सामाचारी नो चलs पुण्वसूरीण उ कयाईं ॥ २९० ॥ व्या० प्रकटार्था
पुनस्त्रैव धर्म्मार्थिनामुपदेशं प्रयच्छन्नपाय दर्शन गर्भ गाथाद्वयमाह - जं नत्थि आगमंमी न य आयरियं तु पुत्र्वसूरीहि । समईए मोहणं पि हुदेसंताणं इमं भणियं ॥ २९४ ॥
विगईकारणमी जो उपरुविज्ज अन्नहा धम्मं । सो होज्ज अहाछंदो तव्वयणं नेय सोपव्वं ॥ २९२ ॥
प्रतीतार्थे, नवरं - यथा - यथाछन्दत्वं भवति, तथा प्रथमेऽधिकारे "तं तं नवे " इत्यादिना भावितम, इति ॥
अत्रापि जीवोपदेशमाह -
इयलोयपारलोइयसुहाण जइ जीव ! तं सि अहिलासी । निउणं निरूविणं ता जंपड़ तुज्झ उवएसो ॥ २९३ ॥
सुबोधा ।
इत्याचरणवर्णनः सप्तत्रिंशोऽधिकारः ॥
अष्टात्रिंशमाह -
रे जीव किंच जेसिं तए सुगं इय मगं बहुपयारं । तेसि पि गुणे सलहसु. जइ मज्झत्थं मणे धरसु ॥ २९४ ॥
For Private And Personal Use Only

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129