Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 119
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १०९ ) दंसेयब्बा, उत्तरे - मंडवदितो। एत्थवि-मूलगुणे भणति य गुरवो एक व्ययभंगे सव्वन्यभंगो, एस निच्छउ । ववहारस्स पुणो जमेव एक्कं भग्गं, एकभंगे य कमेण चारितं गलइ " इत्यादि । यच्च पूर्व चारित्रं केषुचिदधिकारेषु भणितं, तत्प्रस्तावादत्र तु मुख्यवृक्ष्येतिं न पुनरक्तशङ्का कार्या । एवमेव अन्येष्वपि केषुचिदधिकारेष्वपनदन्तयं भावनीयम, इति गाथार्थः ॥ चारित्रसत्ताविचारणः षट्त्रिंशोधिकारः ॥ साम्प्रतं पूर्वोक्तं निगमयन् सप्तत्रिंशमाह- किं बहुणा 'जीव तुमं पुण्वावरणासु रज्जसु । सयावि मा अडणायरणासु अ सिद्धते जेणिमं भणियं॥२८७॥ व्याख्या - किमिति - निर्वेदे, बहुना - प्रभूतेन - जल्पितेनेति शेषः, जीवास्मन् ! त्वं प्रवान, पूर्व्वाचरणासु - चिरन्तसामाचारीषु, राज्यस्वाभिष्वङ्ग' कुरु, सदापि - नित्यमेत्र, मेति निषेधे, अधुनाचरणासु-साम्प्रतसामाचारीषु । यतः ता सविचार्यमाणा विघटन्ते, यथेयं साधुचैत्येषु विद्यमानेषु स्थाने स्थाने नूतना पौपधशाला कारापणलक्षणा सामाचारी । तथाहि श्रावकः पौषधादिकं चतुर्षु स्थानेषु करोति, तद्यथा - चैत्यगृहे, साधुसमीपे पौषधशालायां, स्वगृहे वा । तत्र चैत्ये साधुसमीपे वा करोति, तथावश्यक चूण्य विस्तरेणेश्वरेतरयोः श्रावकयोरुपवर्णितः । यदा तु पौषधशालायां स्वगृहे वा करोति, तदा तदतिदेशं कुर्व्वता भणितः " विधिः, नवरं तत्र गमनं नास्ति । कोऽर्थः ? यथा गृहान्निर्गत्य चैत्ये साधुसमी वा गम्यते, तथाsत्र नास्तीति । अतो ज्ञायते, भिन्नैवंरूपा पौषधशाला नास्ति, देश एव सा भवति । यन्तु व्यवहारवाक्यं “ रायसुयाई पंचवि पोसइसालाए संमिलियत्ति" तदाचरितवाक्यमेकदा जानम्, प्रतीतं च व्यवहारविदां । येन कारणेन जातं भवतु वाऽऽचरणत: एवंरूपा पौषत्रशाला । तथापि व्यभिचरति असति साधुचेत्ये पौषशालायां गृहे वा पौषधादिकं क्रियते । उभयो , For Private And Personal Use Only

Loading...

Page Navigation
1 ... 117 118 119 120 121 122 123 124 125 126 127 128 129