Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १०७) चैत्यगृहकारकस्यापि-देवभवनकर्तुरपि, न केवलं यनिदातुरित्यपि शब्दार्थः, इनि गाथार्थः ॥ एवं भणनेपि पर्वमतममुञ्चतः स्वरूपमाह-- सव्वारंभपयट्टस्स पुत्तमित्ताइकज्जनिरयस्स । इय जं जायइ बोहो तं नृणं मोहविप्फुरियं ॥२८२।।
व्याख्या-सर्वारम्भमत्तस्य-निखिलव्यापाररतस्य, पुत्रमित्रादिकार्यनिरतस्य, तत्र पुत्रोऽङ्गरूहो, मित्रं सुहृद्, आदिशब्दाच्छेषस्वजनग्रहः, तेषां कार्य प्रयोजन-विवाहादि, रतस्यासक्तस्येति पूर्वोक्तप्रकारेण, यस्माज्जायते भवति, बोधो मतं, तस्मान्नून-निश्चि, मोहविस्फुरितम्- प्रज्ञान विजृम्भितम्, इति गाथार्थः ।। इत्थं बुद्ध जीवोपदेशमाह
मचाणं सुत्ताण जं अविरोहेण होइ वक्खाणं । तं कुणसु सया जेणं जायइ नी अंतरायंति ॥२८॥
व्याख्या-सर्वेषां-समस्तानां, सूत्राणां-सिद्धान्तोक्तवचसां, यद् अविरोधेन-अविप्रनिपत्या, भवनि जायते, व्याख्यानं-विवरणं, नव्याख्यानं, कुरुविधेहि, सदा-नित्यं, येन-यस्मात, जायते-भवति, नो-नैव, अन्तरायः-कमविशेषः, इति वाक्यसमातौ। अयमाशयः-चन्दनाङ्गारदृष्टान्तकथनतः स्वमते मूत्रविरोधमपरिभाव्य मुग्धजनदानाकरणे प्रकट एवोक्तः कर्मबन्धः, इति गाथार्थः ।
प्राणिवधदानवर्णनः पञ्चत्रिंशोधिकारः ॥
साम्प्रन षइत्रिंशमाहइय दढ- कलिकाल-वसु--लसंतनाणामयाण साहणं । एयाण नस्थि चरणं सव्वाणं केइ जति ॥ २८४ ।।
व्याख्या-इति पूवोक्तप्रकारेण, दृढो-गाढश्वासौ कलिकालश्च दुःसमालक्षणस्तस्य वशः-आयत्तता तेनोल्लसन्ति-वि"म्भमाणानि नानामतानि-बहभिप्राया येषां, साधूनां यतीनां, एतेषां पूर्वोक्तानाय, नास्ति न विद्यते, चरणं
For Private And Personal Use Only

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129