Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah

View full book text
Previous | Next

Page 115
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( १०५ ) अयमभिप्रायः । यदि ग्लानावस्थायां लिङ्गिनः सुसाधवो न कुब्वेन्ति तदा प्रवचनहीला जायते, नीरोगाणां त्वसंयमानुमोदनान्न कुर्व्वन्ति । श्रावकास्तु यदि तेषां तदुचितं दानादि न कुर्वन्ति ततः सर्व्वदाऽपि प्रवचनखींसा भवति, इति पादाधिकगाथार्थः ॥ Acharya Shri Kailassagarsuri Gyanmandir पुनरपि पराभिप्रायमाशङ्कय पादोनां गायामाह - अह जड़ जंपति सो उ मिच्छत्ति । दवल्लिंगी भणिउ जाणसु तत्थावि पडिवयणं ॥ २७७॥ 9 व्याख्या - अथेत्याचार्यवचनानन्तर्यार्थी, यदि जल्पन्ति वदन्ति, दुर्विदग्यश्राast इति शेषः, स लिङ्गी, तुः पूर्व्ववत्, मिध्यादृष्टिः प्रथमगुणस्थानी, द्रव्यलिङ्गी वेषधरः भणितः उक्त:- "सेसो मिच्छद्दिही गिहिलिंगिकुलिंगदच्च लिंगीय" इत्यनेन । ततः कथं मिथ्यादृष्टेर्वयं दानादि कुर्म्म इत्यभिप्रायः । आचार्यः प्राह-जानी हि बुध्यस्व तत्रापि मिथ्यादृष्टित्वे प्रतिवचनमुत्तरम् इति गाथार्थः ॥ " तदेवाह निद्र्धसपरिणामो हवेज्ज जड़ कोइ सव्वहा विगुणो तस्स फलं तस्सेव य इयराणं तत्थ का चिंता || २७८ || - " व्याख्या - " निःघसत्ती" निःशुकः परिणामो भावोऽस्येति स तथा भजायते । यदि, कोऽप्येकः सर्व्वथा - सर्व्वप्रकारेण, त्रिगुणः - सम्यक्त्वादिरहितः, तस्य विगुणस्य फलं कार्य, नस्यैव-विगुणस्यैव, इतराणां श्रावकादीनां, नत्र विगुणे, का - किरूपा, चिन्ता मनोवृत्तिरिनि गायार्थः ॥ किमिति तत्र न चिन्तेत्याह- जमणतसो य पत्तं एवं जइसावएहि संसारे । arteyouधरा वि हु अनंतकार्यमि निवसति ॥ २७९ ॥ व्याख्या - यस्मादनन्तशः- सङ्ख्यातीतचाराः, माप्तम् एतत् द्रव्यलिङ्गं प्रपानमधानं वा यति श्रावकै साधुवादेः संसारे भवे तथा चोक्तं- "संसारसागरमिणं, " For Private And Personal Use Only

Loading...

Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129