Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( १०६ )
परिभमंतेहिं सव्वजीवेहिं । गहियाणि य मुक्काणि य, अनंतसो दन्नलगाई ॥ " द्रव्यलिङ्गं चात्र ग्राह्यम्, यदभिन्नग्रन्थीनां तेषामेवानन्तद्रव्यलिङ्गसम्भवात् । भि• अन्न तु कृत्यप्राप्तौ तत्यतिपातेऽप्यपापुद्गलपरावर्त्तादूर्ध्वं मोक्षमाया अनन्तद्रव्य लिङ्गप्राप्त्यसम्भवात् । न केवलं द्रव्यलिङ्गमफलं श्रुतमपि प्रमादिनामफलमेवेत्याह- चतुर्दश पूर्वधराः श्रुतकेव लिनोऽपि चानन्तकाये प्रतीते निवसन्ति - तिष्ठन्ति पूर्वगसूत्राभावे मृत्वेति शेषः । पूर्वसूत्रे सति पुननैति, यत उक्तं - "उवत्राओ रंगम्मि, चोइसपुत्रस्त होइ उ जहन्तो । उक्कोसो सव्हे, सिद्धिगमो वा अम्मस्स" इति गाथार्थः ||
सूत्रणव विहितसम्बन्ध गाथामाह
www
-
किंहिगारवसा धम्माठाणवित्ति सत्थेसु । वाहिपडिक्कियतुल्ला दोसगुणेहि य समणुनेया ॥ २८० ॥
Acharya Shri Kailassagarsuri Gyanmandir
व्याख्या - किञ्चाभ्युच्चये, अधिकारवशान्नियोगिवशतः धर्मानुष्ठानतिः - वृषकरणप्रवर्तनं, शास्त्रेषु ग्रन्थेषु किंविशिष्टा ? व्याधिपतिक्रियातुल्या-रोगनिराकरणसदृशा, दोषगुणाभ्यामपकारोपकाराभ्याम समनुज्ञेया बोद्धव्या । ययाहि, कश्चिद्रोगी सहिष्णुः कश्चिदसहिष्णुः, रोगश्व कविदुक्तदोषोऽपरस्तु न तथा, इत्यादि विभाव्य यस्य यथा गुणो भवति, तस्य तथा चिकित्सा विधीयतेऽन्यथा तु दोष इति । एवमत्रापि साधोः सर्वसावद्य निवृत्तस्यान्यथा कृत्यं, श्रावकस्य त्वारम्भमवृत्तस्यान्यथा इति । अतः स्थितमिह, श्रावकाणामेकेन्द्रियव्यापादनेपि मभूतो लाभोऽल्पश्च दोषः पात्रदाने, इति गाथार्थः ॥
व्यतिरेकमाह
एवं जइ नो तो परिभणेज्ज कोई इमपि पडिययणं । काऊ य पाणिव चेहरकारयस्सावि || २८१ ।।
व्याख्या - एवमित्थं यदि, नो-नैव ततः प्रतिभणेत्यात्, कोप्येकः, इदमपि वक्ष्यमाणम, प्रतिवचनं प्रत्युत्तरं कृत्वा विधाय, प्राणिवध- जीवोपमद्देम
For Private And Personal Use Only
ܕ

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129