SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( १११ ) व्याख्या - आचार्यपरंपरया - मृरिसन्तानेनागतामायातां सामाचारीमिति शेषः, यः पुनरनिदिष्टनामा, आनुपूर्व्या क्रमेण, कोपयति अन्यथा कुरुते, छेकवादी - पण्डितंमन्यो, जमालिनाशं प्रतीतं स विकोषको, नङ्क्ष्यति--संसारे यास्यतीति तात्पर्यम्, इति गाथार्थः ॥ अभ्युच्चयमाह धम्मत्थीणं चरणुज्जयाण विन्नायसमयसाराणं । सामाचारी नो चलs पुण्वसूरीण उ कयाईं ॥ २९० ॥ व्या० प्रकटार्था पुनस्त्रैव धर्म्मार्थिनामुपदेशं प्रयच्छन्नपाय दर्शन गर्भ गाथाद्वयमाह - जं नत्थि आगमंमी न य आयरियं तु पुत्र्वसूरीहि । समईए मोहणं पि हुदेसंताणं इमं भणियं ॥ २९४ ॥ विगईकारणमी जो उपरुविज्ज अन्नहा धम्मं । सो होज्ज अहाछंदो तव्वयणं नेय सोपव्वं ॥ २९२ ॥ प्रतीतार्थे, नवरं - यथा - यथाछन्दत्वं भवति, तथा प्रथमेऽधिकारे "तं तं नवे " इत्यादिना भावितम, इति ॥ अत्रापि जीवोपदेशमाह - इयलोयपारलोइयसुहाण जइ जीव ! तं सि अहिलासी । निउणं निरूविणं ता जंपड़ तुज्झ उवएसो ॥ २९३ ॥ सुबोधा । इत्याचरणवर्णनः सप्तत्रिंशोऽधिकारः ॥ अष्टात्रिंशमाह - रे जीव किंच जेसिं तए सुगं इय मगं बहुपयारं । तेसि पि गुणे सलहसु. जइ मज्झत्थं मणे धरसु ॥ २९४ ॥ For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy