________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(११२) व्याख्या- रे जीव-भो आत्मन् ! किश्चापरं, येषामनिर्दिष्टनाम्नाम, स्व. या-भवता, श्रुतमाकर्णितम्, इतीत्यं, मतमभिप्रायः, बहुप्रकार-नानाभेद, तेषामपि न केवलमन्येषामित्यपि शब्दार्थः । गुणान्-क्षान्त्यादीन् , श्लाघय-वर्णय, यदि माध्यस्थं रागाद्यभावः, मनसि-चित्ते, धारयसि-धत्से, अन्यथा तन्मतदूषणतो म त्सर एव स्फुटः स्याद्, इति गाथार्थः ॥
तद्गुणश्लाघामेवाह -- धन्ना मुणीण किरियं कुणंति धारंति मलिणवत्थे उ । परिवज्जिअ-दव्वज्जण-ववहारा वारियारंभा ॥ २९५ ॥
व्याख्या-धन्याः-पुण्यभाजः, 'एते प्रत्यक्षाः साधवो वर्तन्ते' इति । क्रियाध्याहारः। यत्किपित्याह-मुनीनां-साधूनां, क्रिया-प्रत्युत्प्रेक्षणादिकां, कुर्च न्ति-चेष्टन्ते, धारयन्ति-पुनर्विदधति मलिनवस्त्रान्, तुः पुनरर्थः योजिन एव, परीति-सामस्त्येन वनितस्त्यक्तो द्रव्यार्जनाय यद्दविणार्थ व्यवहारो--वाणिज्या. दिको यैस्ते, नया वारितारम्भाः--निषिद्धगृहकरणादिपापक्रियाः, इति गाथार्थः ।
सूत्रकृतसम्बन्ध गाथामाहअन्नेमिपि य संससु विमलगुणो जेण जीव तुह होइ । फलियं वुज्जलतरयं पमोयकरणा. उ सम्मत्तं ॥२९६ ॥
व्याख्या-अन्येषामपि- पूर्वन्यतिरिक्तानां, प्रशंस-श्लाघय, विमलगुणाननिशायिगुणान्. येन, जीव पाणिन् ! ता--भवतो, भवति--जायते, स्फटिक इष -रत्नविशेषः, मकारः पूर्ववत्, उज्वलतरकतिशयनिर्मलं, प्रमोदकरणात् गुणवत्पीतेः सम्यक्त्वं दर्शनम्, इति गाथार्थः ।।
विमलगुणप्रशंसामेव गाथा नवकेनाहजीवंतु चिरं एए पवयणी परहिएक्ककयचित्ता। जेहिं पगहिव्व आगमसरस्स गाहत्तर्ण पत्तं । २९७ ॥ एसो सो धम्मकही अणेयमगललियमहुरवयणरसं । जस्स वयणारविंदे भमरम्व पिवंति भवजणा ।। २९८ ।।
For Private And Personal Use Only