Book Title: Jivanushasanam
Author(s): Devsuri
Publisher: Jagjivan Uttamchand Shah
Catalog link: https://jainqq.org/explore/020413/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir / कोबातीर्थमंडन श्री महावीरस्वामिने नमः । / / / अनंतलब्धिनिधान श्री गौतमस्वामिने नमः । / / / गणधर भगवंत श्री सुधर्मास्वामिने नमः । / / / योगनिष्ठ आचार्य श्रीमद् बुद्धिसागरसूरीश्वरेभ्यो नमः । / / चारित्रचूडामणि आचार्य श्रीमद् कैलाससागरसूरीश्वरेभ्यो नमः । / आचार्य श्री कैलाससागरसूरिज्ञानमंदिर पुनितप्रेरणा व आशीर्वाद राष्ट्रसंत श्रुतोद्धारक आचार्यदेव श्रीमत् पद्मसागरसूरीश्वरजी म. सा. जैन मुद्रित ग्रंथ स्केनिंग प्रकल्प ग्रंथांक :1 जैन आराधना न कन्द्र महावीर कोबा. ॥ अमर्त तु विद्या श्री महावीर जैन आराधना केन्द्र शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-श्री महावीर जैन आराधना केन्द्र आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर कोबा, गांधीनगर-382007 (गुजरात) (079) 23276252, 23276204 फेक्स : 23276249 Websiet : www.kobatirth.org Email : Kendra@kobatirth.org आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर शहर शाखा आचार्यश्री कैलाससागरसूरि ज्ञानमंदिर त्रण बंगला, टोलकनगर परिवार डाइनिंग हओण्ल की गली में पालडी, अहमदाबाद - 380007 (079)26582355 - - - For Private And Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 7-muk18TUnkehen 2 more coszurruhren 2anramiron श्री हेमचन्द्राचार्यग्रन्थावली न. 17. श्रीजीवानुशासनम् स्वोपज्ञवृत्तियुतम् मा. भी फैलाससागर रि ज्ञानमंदिर जी महावीर जैन आराधना केत, कोक, वि. गांधीनगर, पिन-382009. प्रकाशिका श्र..मचन्द्राचार्यसभा पाटण. For Private And Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 6559 phrafa 95 95 95 95 95 9555555555555555555Wan 55 5Wan 555555555 5 5 5 5 5 5 5 phra pra www.kobatirth.org 5555555555555555555555 श्री हेमचन्द्राचार्य ग्रन्थावली. 17 OM अर्हम श्रीवीरचन्द्रसूरिशिष्यं श्रीदेवसूरिविरचित ॥ जीवानुशासनम् ॥ स्वोपज्ञवृत्तिसहितम् पचनस्यश्री हेमचन्द्राचार्य सभायाः सेक्रेटरी शाह- जगजीवन उत्तमचन्द - लहेरुचन्द भोगीलालाभ्यां प्रकाशितम श्रावक पण्डित - भगवानदास- वीरचन्द-प्रभुदासेव संशोधितम् ॥ बीर संवत् 2454. प्रथमावृतिः. अमदावाद - घोकांटावाडधन्तर्गत " जेन par3अवओण्केट " मुद्रणालये वाडीलाल बापुलाल शाह इत्यनेन मुद्रितम्. विक्रम संवत् 1984 Acharya Shri Kailassagarsuri Gyanmandir sane. 1928 mUlyam - 1-0-0 rUpyakamekam / phaphapha For Private And Personal Use Only pratayaH 500. ka Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org // समर्पणम् ॥ क्रियोद्धारक पन्न्यासश्रीसत्यविजयगणि पट्टाम्बयिश्रीगिरिनारतीर्थ जीर्णोद्धारक - श्रीहेमचन्द्रा चार्य ग्रन्थावली स्थापन कृतोपदेश आचार्यपद विभूषित श्री श्री श्री 1008 श्री विजय नीतिसरी श्वरेभ्यः samarpayanti grantharatnamidam Acharya Shri Kailassagarsuri Gyanmandir श्रीमदाचार्यनेकगुणगणावर्जितहृदया :श्री हेमचन्द्राचार्य सभायाः प्रधानाधिकारिणः. For Private And Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // प्रास्ताविकम् ॥ जीवानुशासनमिदं श्रीमन्त आचार्यचर्याः श्रीदेवसूरयो विरचयाम्बभूवुः । क्व कदा च संजातैस्तैः कस्मिन् समये विरचितमित्यादि सर्व प्रान्तप्रदर्शिनप्रशस्त्यैव स्वयमेव सुस्पष्टं ज्ञापितम् । - श्रीजयसिंहदेवनरेश्वरे विद्यमाने सति श्रीअणहिल्लपाटकनगरमध्ये "दोहट्टी" नामश्रावकवसतिस्थितैः श्रीवोरचन्द्रसूरीणां शिष्यपात्रः श्रीदेव. सूरिभिवृहद्गच्छशिरोमणीनां श्रीमदुत्तराध्ययनलघुवृत्ति-वीरचरित-र. त्नचूडादिशास्त्रकर्तृणां श्रीनेमिचन्द्रसूरीणामुपदेशादेकादशशतोपरिष्टाद्वाषष्टे संवत्सरे विक्रम संवत्सरे 1162)नवम्यां निथावादित्यवासरे त्रयोविंशत्यधिकत्रिशतगाथं प्रकरणमिदं निर्मितम् । सप्ततिगृह निवासिभिः श्रीजिनदत्तसूरिभिः संशोधितम् । अन्येषां च महेन्द्रसूरिप्रमुखाणां मूरिप्रवराणां सम्मतम् । अस्य वृत्तिरपि स्वोपज्ञैव । सा च तत्रैव नगरे तस्मिन्नेव राजनि गजरमण्डलं प्रशासति सति, तस्मिन्नेव वपतिस्थाने स्थितै नरुचेः श्रष्टिजासकस्य वीरादिमातुश्च जिन-साधुपूजनरतायाः श्राविकाया वसुन्धर्या उपष्टम्भात् श्रीदेवसूरिभिरेकेन मासेन सरस्वतीतोषतः कृता । श्रीनेमिचन्द्रसूरिभिश्च संशोधिता । ___ अत एव ज्ञायते-" श्रीमुनिचन्द्रसूरोणां शिष्यपवराः समकालीना अपि श्रीमन्तो वादिदेवसूरय एतेभ्यो भिन्ना एव" इति प्रकरणेऽस्मिन्नष्टात्रिंशदर्थाधिकारा जीवस्य भव्यात्मनोऽनुशासनरूपतया चर्चिता विद्यन्ते । अर्थात् स्वसमकालीनजैनसंघमध्ये प्रचलिनाः केचिद् विवादग्रस्त विषयाः समालोचिताः । ग्रन्थहृदयं तु साङ्गोपाङ्गग्रन्थावगाहनेनैव प्राप्स्यन्ति चर्चाचतुरा विद्वासः । तेन नेह प्रतन्यतेऽर्थविस्तारः । विक्रमद्वादशशताब्दिमध्ये यदा श्रीमधेमचन्द्रप्रभुप्रभृतयोऽनेके महान्न आचायवर्या विहृतवन्तस्तत्कालीनप्रचलितचर्चाभि: जैनसंघपरिस्थितिज्ञापकमिदं प्रकरणं समवबुद्ध ध किश्चिदशुद्ध-अशुद्ध तराभ्यामादर्शपुस्तकाभ्यां संशुध्य प्रकाशितम् । आदर्शदोषान्मतिमान्द्यात् मुद्रकप्रमादादा याः काश्चिदशुद्धयस्संजातास्स्युः, ताः संशोध्या धीधनैः सिद्धान्तहृदयः-- अणहिल्लपाटकपननम् ) इति प्रार्थयन्ति -- सं 1984 फाल्गुन कृष्णप्रयोदशी paM0 भगनदास-प्रभुदास-वीरचन्द्राः For Private And Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ For Private And Personal Use Only अधिकार: 32x3 NGO 00 0 wd 11 12 13 14 15 16 17.18 19 20 विषयः विम्बप्रतिष्ठावर्णनम् पार्श्वस्यवन्दनादिप्रतिपादनम पाक्षिकविचारः वन्दनकत्रयविचारः आर्यिकानन्दिवक्तव्यता दाननिषेधविचारवर्णनम् माघमालाप्रतिपादनम् चतुर्विंशतिपट्टकादिविचारः अविधिकरणविचारणा सिडबलिविचारणा पार्श्वस्यादिसमीपे श्रवणादिविचारः विधिचैत्यकरणवर्णना दर्शनप्रभावकाचार्य विचारः संघविचारः पार्श्वस्थाद्यनुवर्तना ज्ञानाद्यवज्ञाविचारः छ- गुरुवचनात्यागविचारौ गच्छ-1 ब्रह्मशान्त्यादिपूजा विचारः श्रावक सिद्धान्तगाथापाउनविचारः ॥ अनुक्रमणिका ॥ पृष्ठम 1-13 13-18 18-22 22-25 22-26 26-28 28-31 31-34 22 24 25 26 27 5. 29 34-35 35-36 | 30 31 36-37 38-42 32 42-44. 33 44-46 34 46.8 35 48-49 49-50 50-53 53-56 37 38 स्कन्धचटिन विहारवर्णनम् मासकलाविचारः सूरिमलघारणविचारः केवल स्त्रीव्याख्यानम् क 64-65 श्रकाणां पार्श्वस्यादिवन्दन विचारः 65-00 70-71 72-73 73-77 77-83 श्रावक सेवाविचारः आर्यिका धर्मकथनम जिनद्रव्योत्पादनवर्णनम् 56-58 58-64 अ a64-64 क अशुद्धग्रहणकथनम् पार्श्वस्थादिसमीपे कृतसपोनिन्दापनविचारः83 86 पार्श्वस्थादिकृत जिनभवने पूजाविचारः 86 - 89 यो यथावादन करोति स मिध्यादृष्टिरिति विचारः89-94 वेषोस्प्रमाणमिति कथनविचारः 94-97 97-101 असंयत शब्दविचारः प्राणिवधदानवर्णनम् चारित्रसत्ताविचारः आचरणावर्णनम् गुणस्तुतिविचारः उपसंहार - प्रशस्ती 101-107 107-109 109-111 111-113 113-118 Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir OM arham श्रीदेवमूरिविरचितजीवानुशासन स्वोपज्ञटीकासहितम् । / अल्पश्रुतमतिसम्मतमतकरिकुम्भस्थलैककेसरिणं । वीरं नत्वा जीवानुशासनं किमपि विवृणोमि ॥ 1 ॥ तत्र तावदभीष्टदेवतानमस्कारार्थ अभिधेयादिप्रतिपादनार्थं च प्रकरणस्य प्रकरणकारो हेतुगर्भामिमामादौ गाथामाह निम्महियरायरोसं वीरं नमिऊण bhuvnntiybNdhuN| मज्झत्थभावणाए जीवस्सणुसासणं वोच्छं ॥ 1 ॥ वीरं नत्वा जीवानुसासनं वक्ष्य इति संटङ्कः । अवयवार्थस्त्वयम्- 'निर्मथितरागरोपं ' निराकृतप्रीतिद्वेषं वीरं 'वर्तमानतीर्थाधिपति नत्वा' प्रणम्य, कि विशिष्टं ? 'भुवनत्रिकबन्धुं जगत्रयवान्धवं, 'माध्यस्थ्यभावनया' रागद्वेषाभावेन 'जीवस्य' आत्मनः जातिनिर्देशाद्वा जीवस्य भव्यप्राणिगणस्य, एवमग्रेऽपि जीवामन्त्रणे ज्ञातव्यम्, अनुशासनं-शिक्षा, अत्र च " स्वराणां स्वरे प्रकृतिलोपसन्धयः । " इति प्राकृतलक्षणेन अकारलोपे अनुशब्दाकार सस्वरत्वे च रूपमिदम् , एवमन्यत्रापि यथासंभवं ज्ञेयमिति, वक्ष्ये' अभिधास्ये । शब्दव्युत्पत्यादिचर्चस्तु सर्वत्र सुकर एवेति न प्रतन्यने । अत्र च पूर्वार्धनाभीष्टदेवतानमस्कारः प्रतिपादितः, तृतीयपादेन च हेतुगर्भत्वं प्रकटितं, तुर्यपादेन त्वभिधेयं प्रकाशितं, सम्बन्धस्तु स्वत एव वाच्यवाचकभावादिः प्रतिपादनीयः । प्रयोजनं तु कश्रोत्रोरनन्तरपरम्परभेदाद् द्विधा, तत्र कर्तुरनन्तरं कुमतनिराकरणेन सन्मार्गावताराद् भव्योपकारः, श्रोतुश्च यथावस्थितानेकशास्त्रप्रतिपादितार्थप्रतिपादकप्रस्तुतप्रकरणार्थज्ञानम्, परम्परं तु यथावस्थितकथनज्ञानाभ्यां सम्यक्रियात उभयोरपि परमपदप्राप्तिरेवेति । ननु अन्येष्वपि विशेषणेषु विद्यमानेषु भगवतः For Private And Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 2 ) श्रीवीरस्य किमित्येवंविधं विशेषणद्वयं कृतम् ? सत्यम्, प्राधान्यख्यापनार्थम् । तथाहि - सर्वस्याप्यनुष्ठानस्य प्रत्युपेक्षणादेः सिकताकवलचर्वणप्रायस्य रागद्वेषजय एव फलमुपवर्ण्यते, स च भगवतो वर्द्धमानस्य माध्यस्थ्यभावनापकर्षवशप्रवृत्तशुक्लध्यान सामर्थ्यादविकलः सम्पन्नः, तत्सम्पत्तौ च सर्वोत्तमत्वादुपकारित्वाच भुवनत्रयस्य बन्धुर्जातः, अन्योऽपि यो मध्यस्थो भविष्यति स एवंविधः पारम्पर्येण भविष्यति, अत एव प्रकरकारेणापि 'माध्यस्थ्यभावनया' इत्युक्तं, अतः स्थितमित्थं विशेषणद्वयोपादानेन इति गाथार्थः ॥ 1 ॥ साम्प्रतं ' जीवानुशासनं वक्ष्ये ' इति यदुक्तं तत्सफलीकुर्व्वन् यादग्वि धानां सुरीणां वचस्तु चित्तं दातव्यमिति तेन द्वारेण जीवोपदेशं प्रयच्छन्नपायपरिहारगर्भ गाथाचतुष्टयमाह - गंभीरसिद्ध सिद्धत सिंधु संपत्त परमपाराणं । सयलजणसम्मयाणं पवयणवच्छलजुत्ताणं ॥ 2 ॥ कुग्गहविवज्जियाणं अणिदणिज्जाणं परिणयवयाणं । देसाइजाणयाणं अणुद्धयाणं गुणड्डाणं ॥ 3 ॥ संवेगभावियाणं अणुओगपराण पर हियरयाणं । उस्सग्गववायाणं विसयविभागंमि दक्खाणं ॥ 4 ॥ एवंविहरीणं वयणेसुं देसु माणसं णिचं । जै भवसंसरणाओ निविष्णो रे तुमं जीव ॥ 5 ॥ " व्याख्या - गम्भीरो मन्दमत्यलब्धमध्यः स चासौ सिद्ध प्रसिद्धः स चासौ सिद्धान्तश्च समयः स एव सिन्धुः समुद्रः तस्य सम्प्राप्तो - लब्धः पारः पर्यन्तो यैस्ते गम्भीरसिद्धसिद्धान्तसिन्धुसम्प्राप्तपरमपारास्तेषाम् । सकलाः समस्ताः ते च ते जनाश्च गीतार्थाचार्यादिलोकाः तेषां सम्पता अभिप्रेतास्तेषाम् । प्रवचनं संघः, तस्य वात्सल्यमनुकूलता तस्मिन् युक्ता संबद्धास्तेषाम् ॥ 2 ॥ कुग्रहः स्वाभिप्रायेण दुष्टाभिनिवेश: तेन विवर्जिता रहितास्तेषाम् । अनिन्दनीयानां - गीतार्थादिजनादृष्याणाम् । परिणतवयसां वयःस्थविराणाम् । देशादिज्ञानां क्षेत्रकालादिपरिज्ञानवताम् । अनुद्धतानां गर्वविवर्जितानाम् । गुणाः क्षमादयः तैराढ्या ईश्वरास्तेषाम् ॥ 3 ॥ संवेगभावितानां - मोक्षाभिलाषिणाम् । For Private And Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 3 ) अनुयोगपराणां सिद्धान्तव्याख्याननिष्ठानाम् । परहितरताना-परे आत्मव्यतिरिक्ता जीवास्तेषां हितं सम्यक्त्वादिगुणाधानं तत्र रताश्चासत्तास्तषाम् । उस्सग्गववायाणंति " बहुवयणेण दुवयणं " इति प्राकृतलक्षणनिर्देशाद् उत्सर्गापवादयोः सामान्यविशेषोक्तलक्षणयोर्विषयविभागे-गोचरविच्छित्तौ छेकानाम् । एतेषु च विशेषणेषु परस्परं कथंचिदन्तर्भावेऽपि न पौनरुक्त्याशङ्का विधेया, प्राधान्यख्यापनार्थत्वादेतदुपन्यासस्य । एवंविधसूरीणां उक्तमकारा. चार्याणां वचनेषु भणितिषु, अनुस्वारश्चात्र " नीयालोयमभूया य आणियाएए विंदुदुब्भावा । " इति प्राकृतलक्षगप्रभवः, देहि प्रयच्छ मानसं चित्तं नित्यं सर्वदा, यदीति हृदयाभिप्रायविकल्पार्थः, भवसंसरणात्-संसारसंसृतेः निर्विण्णः खिन्नः 'रे' इत्यामन्त्रणद्योतनार्थः, त्वं भवान् जीव-आत्मन् ? / अयमभिप्रायः-'इत्थं भवति इत्थं न भवति, एवं क्रियते एवं न क्रियते, इदं वस्तु ' इत्यादि वस्तुविचारापेक्षयवेदमुपदिश्यते, सामान्यदेशना तु किंचित्पूर्वो क्तगुणरहितेष्वपि श्रोतव्या । इति गाथाचतुष्टयार्थः । ___ ननु किमन्यथापि केचिद् व्याचक्षते ? येनेत्थमुपदिश्यते । सत्यम्, 'व्याचक्षते' इत्याद्यावेदयन् यदर्थ च जानन्तोऽप्यगणितापाया यादृशाः स्वमत्येति कथयंश्च गाथात्रयमाह जं दूसमभावाओ एगे अलसा सधम्मकजेसु । अन्ने तहोस विकत्थणाए लोयाग सावेक्खा ॥ 6 ॥ तह पन्नविति धम्मं जह नियपक्खस्स होइ प्र्पुत्त्त्थी। जाणंति णेय मूढा अत्ताणं वंचिमो एवं ॥ 7 / जह सरणमुवगयाणं जीवाणिचाइ निसुन्निऊन्न्ण्पि|.. अवगणियभवदंडा किर सच्चपरूवया अम्हे ॥ 8 ॥ यद्-यस्माद् दुःषमानुभावात्-समयोक्तलक्षणकालविशेषमाहात्म्यात् एके केचन अलसाः-मन्दोत्साहाः स्वधर्मकायेषु प्रत्युपेक्षणादिव्यापारेषु , अन्ये 1 नीती लोपमभूतौ चारोतौ एतौ बिन्दु-द्विर्भावौ । एतौ अनुस्वारविर्भावौ विद्यमानौ लोपं नीती-प्राप्तौ भवतः अविद्यमानौ तर्हि आनीती भवतः । For Private And Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 4 ) apare तद्दोषविकत्थनया अस्यापराधपुनःपुनर्भणनेन लोकानां श्रावकाणां सापेक्षाः तदभिप्रायानुवर्तकाः ॥ 6 ॥ तथा तेन प्रकारेण प्रज्ञापयन्ति कथयन्ति 'धर्म' श्रुतचारित्रलक्षणं 'यथा' येन प्रकारेण 'निजपक्षस्य' स्वमतस्य भवति' जायते 'परा' प्रधाना हृस्वत्वं चात्र 'एए छच्च समाणा" इति प्राकृतप्रभवम् 'पुष्टिः ' षोतः । ' जानन्ति ' अवबुध्यन्ते 'नैव' न च मूढाः परमार्थतोऽद्य 'आत्मानं ' स्वं वश्चयामो विप्रतारयामः ' एवं ' अमुना प्रकारेग । / 7 ॥ यथा शरणमुपगतानां जीवानामित्यादि निश्रु. त्याऽपि न केवल मश्रुत्वा इत्यपेरर्थः । आदिग्रहणादेवं दृश्यं - "निकियई सिरे जौ एवं आयरिओ वि हु उस्तुत्तं पन्नवितो u" सुगमं च । 'अपकर्णितभवदंडा' अवधीरितसंसारभयाः, किलेति आत्लरुचिसं सूचकाः 'सत्यप्ररूपकाः' अवितथदेशकाः * अम्हे ऽत्ति वयम् । इति गाथात्रयार्थः । / 8 ॥ यदि ते एवंविधास्तर्हि किं कर्त्तव्यम् ? इत्याह - मा देसु तेसु मणयंपि माणसं माणमुव्वतेसु । धम्मरयपुव्वसूरीण मग्ग भंगं कुणंतेसु ॥ 9 ॥ 'मा ' इति निषेधे 'देहि' प्रयच्छ 'तेपु' अभेदोपचारात्तद्वचनेषु, 'मनागपि ' स्तोकमपि ' मानसं ' अन्तःकरणं, मान गर्न -- उद्वहत्सु ' धारयमाणेषु, 'धर्मरतपूर्वसूरीणां' उद्युक्तविहारिचिरन्तनाचार्याणां 'मार्गभंग पदवीलोपं 'कुर्वत्सु' विदधत्सु । 'शीतलविहारिसमाचीर्ण मार्गभङ्गेऽपि न दोषः' इत्यावेदनार्थ 'धर्मरत' इति विशेषणम् । अयमभिप्रायः-यत्किमप्यत्र प्रकरणे प्रतिपादयिष्यति प्रकरणकारस्तत्सर्व धर्मरतपूर्वाचार्यैरनुष्ठितं किंचिकरणतः किंचित्कथनतः किंचिच्चानुमतेरिति मत्वा मोहं हित्वा स्वाग्रहं विहाय आदरं विधाय धार्थिभिरत्रोक्तं तथेति प्रतिपत्तव्यम् इति गाथार्थः ॥ 9 ॥ - साम्प्रतं यदुक्तं 'धर्मरतपूर्वाचार्यमार्गभङ्गं कुर्वत्सु ' इति दर्शयन्निदमेकीयमतं गाथया प्राह । अयं च संबन्धस्सर्वेष्वप्यधिकारेषु सम्बन्धनीयः सामान्येन, अतः प्रत्यधिकारं तन्न भणिष्यामः । आद्याधिकारद्वयस्य तु विशेषण पूर्वमुपादानं सम्यक्त्वनिम्मेली करणार्थम् । सर्वज्ञप्रतिकृतिः साधुः, यथावस्थि For Private And Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 5 ) करणे हि मालिन्यादि सम्यक्त्वस्योपजायते तच्च कुश्रवणतो भवति, अतस्त दर्शयन् जिनप्रतिकृतिविषयं तावदाह G Acharya Shri Kailassagarsuri Gyanmandir Dares as बिंबप भांति सदस्स । तह कप्पे भणियमिणं संति पट्ठवणवयणाओ ॥ 10 ॥ द्रव्यं - वासकुसुमधूपकषायमृत्तिकानेत्रोन्मिलनकारिलक्षणं तत्मधानस्तवो द्रव्यस्तवः भावप्रधानत्वानिर्देशस्य ततो द्रव्यस्त वत्वात्कारणात् इतितो, स च प्रदर्शित एव । केचन एके ' विम्बप्रतिष्ठां सर्वज्ञप्रतिनिधेस्तद्गुणाध्यारोपलक्षणां भणन्ति जल्पन्ति श्राद्धस्य श्रावकस्य । अयं तेषामाशयः -यतिधम्र्म्मो हि भावस्तवप्रधानः, स च प्रतिष्ठायां क्रियमाणायां पूर्वोक्तद्रव्यव्यापारणतो न सम्यग् जाघटीति । तथा परं कारणं - ' कल्पे ' छेदग्रन्थविशेषे ' भणितं ' प्रतिपादितं ' इदं प्रतिष्ठाविधानम् तद्धि 'प्रतिष्ठापनवचनात् ' सावओ कोई पढमं जिणपडिमाए पट्टवणं करेइ " त्ति भणनात् श्रावकः कश्चित्प्रथममायं जनप्रतिमायाः जिनमूर्तेः प्रतिष्ठापनं प्रतिष्ठां करोति विदधाति । गाथायां प्रथमं करोत्यादिशब्दानुपादानं छन्दोवशान्न कृतं सूचनाच्च सूत्रस्येति लभ्यते । अतः स्थितमेतत् कारणद्वयादुक्तलक्षणात् श्रावक एव प्रतिष्ठां करोतिन साधुरिति पूर्वपक्षार्थः ॥ 10 ॥ ' " साम्प्रतं प्रथमपक्षस्य परिहारं दातुकामस्तदनुष्ठानेनैव चोत्तरं गाथार्द्धेनाहसयममिलाणं दानं खिवंति sadvRINa खंधदेसंमि । स्वयं-आत्मना ' अम्लानां ' सार्द्रा, 'दाम' मालां ' क्षिपन्ति ' आरो 4 " पयन्ति श्राद्धीनां श्राविकाणां ' स्कन्धदेशे ' ग्रीवायाम् । अयमभिप्रायः - यदि द्रव्यस्त भीतेर्भवद्भिः प्रतिष्ठा न क्रियते किमित्युपधानविधौ मालारोपणं विधीयते ? अम्लानादित्वेनास्याऽपि साध्वनुचितद्रव्यस्तवत्वाद् इदमपि कर्तुं न युज्यते इति । एवमुक्तः परः स्वमतस्थित्यर्थं कदाचिद्वदिव्यत्येवं तत्तृतीयपादेनाहाह सत्धे भणियमिति । 'अथ ' इत्याचार्यवचनानन्तर्यार्थः, 'शास्त्रे ' महानिशीथाख्ये ' भणितं ' For Private And Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (6) उक्तं, 'इदै' मालारोपणविधानम् , इतिहेतो, अतो विधीयते इति अस्याऽपि न्यायत उत्तरं चरमपादेनाह तथिमात्ति वत्तव्वा ॥ 11 ॥ 'तत्र' शास्त्रमणने ऽइमा ' त्ति इयं वक्ष्यमाणा युक्तिः अवितथभणितिः, 'वक्तव्या' वाच्या इति गाथार्थः ॥ 10 ॥ तामेवाह -- सत्थंपि बहुमयं ते रइयं जं पुव्वमूरिपवरेहिं । ताणायरणं नणु मूढ होइ गिज्झं विसेसेण ॥ 12 ॥ शास्त्रमेव महानिशीथादिलक्षणं, अपिशब्दः एवकारार्थः, स च दर्शित एव, 'बहुमतं ' अतीवाभीष्टं 'ते' तव 'रचितं दृब्धं यत् 'पूर्वसूरिप्रवरैः' चिरन्तनाचार्यप्रधानः, ' तेषां ' आचार्यवृन्दारकाणां, 'आचरणं चेष्टितं नन्वित्यक्षमायां 'मृढ' मन्दमते ! ' भवति ' 'जायते, 'ग्राह्यं" स्वीकर्त्तव्यं विशेषेण आदरेण । इदमत्र तत्वम्-यदि तव पूर्वाचार्यवचनं शास्त्रस्थितं प्रमाणं ततस्तचेष्टितं विशेषतः कर्तुं युज्यते, न हि ते अनुचितं कुर्वन्ति । अत्र वहुवचनप्रक्रमेऽपि यदेकवचनेन निगमनं कृतं " तद्बह्वादेशोऽपि एकादेशः" इति वचनाददुष्टं मन्तव्यं, एवमन्यत्राऽपि इति गाथार्थः ॥ 11 ॥ अत्र यदि परो ब्रूयात् न मम तदाचरितं प्रमाणं, अतस्तत्साधनाथ गाथार्द्धमाह __ असदेहिं समाइन्नं इचाइवयणओ तयं सिद्धं । अशटैः-अमायिभिः समाचीर्ण आसेवितं ' इत्यादिवचनतः । एवं प्रभृतिभणनात् ' तकत् ' पूर्वाचार्यानुष्ठितं ' सिद्धं ' प्रतिष्ठितम् । आदिग्रहणादेवं दृश्य-जं कत्थ य केणई असावजं न निवारियमन्नेहिं बहुमणुमयमेववायरियं' / सुगमं च । एतच्च पराभिप्रायमभ्युपगम्यास्माभिरुक्तम् । तत्त्वतस्तु द्रव्यस्तव एवेयं विम्बातिष्ठा न भवति, निरवद्याचार्यमन्त्रावनुष्ठानपूर्वक गुणाध्यारोपणेन भावस्तववादस्याः । किंच-आचार्यप्रतिष्ठाकरणे श्रीमदुमास्वातिवाचक-समुद्रसूरि-हरिभद्राचार्यादिरचिताः प्रतिष्ठाकल्या दृश्यन्ते, श्रावक For Private And Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (19) प्रतिष्ठाकरणविधौ तु न किमपि दृश्यते विधानं, ततः कथं ते तां कुर्व्वन्तु ? मा वा भवतु, यदि श्रावण कुत्रचित्कदापि च कृता भवति भवद्वचनात् पूर्व प्रतिष्ठा, ततो युज्यतेदमपि वक्तुम् । यदप्युच्यते अष्टापदजैनालये कृता भवि - ध्यति तदपि युक्तं स्यात् यदि साधुव्युच्छित्तौ निष्पन्नं तत्स्यात् । किंच - आवश्यकचूर्ण्य तत्करणविधिः सर्वः प्रतिपादितः न तु साधुना श्रावकेण वा प्रतिष्ठा कृता इत्युक्तम् । यच्च सम्प्रतिराजनिर्मापितानार्यदेशचैत्येषु साध्वभावात् कृता भविष्यति, तत्रापि पश्चाद् गतैः साधुभिः प्रतिष्ठा कृता भविष्यति तदपि वक्तुं शक्यते, तस्मात् किमेभिः कुशकाशावलम्बनैरिति द्वितीय विकल्पशोधनायोत्तरार्द्धमाह- कमि विजं भणियं नं अणुजाणाहिगारांम ॥ 12 ॥ व्याख्या - कल्पेपि, न केवलं प्रथमविकल्पेन तत्र न किंचित्समीहितं जातं, द्वितीयेनापि नेत्यपिशब्दार्थः । यद्वचनं भणितं तद्वचनमनुयानाधिकारेरथस्य पृष्ठतोऽनुवजने, न प्रतिष्ठाधिकारे इति गाथार्थः Acharya Shri Kailassagarsuri Gyanmandir अस्यैवार्थस्य सुखावगमार्थं संवन्धपूर्वकमिदानीं कल्पोक्तं तदक्षरैर्लिख्यते । तत्र रथयात्रादौ प्रभूतजनसंसर्गाकुले सुसाधुभिर्न प्रवेष्टव्यं उत्सर्गतः । किं कारणं ? ' गच्छता मार्गे ईर्याशुद्धिर्न भवति भक्तादिशुद्धिश्व न भवति, प्राप्तानां च तत्स्थाने श्रावकादिलोकैरवरुद्धानि गृहाणि भवन्ति ततो देवगृहेऽपि स्थातव्यं स्यात्, तथा ख्यादिसंघटनतो रागद्वेषौ स्याताम् एवमाद्यर्थप्रतिपादिका विस्तरेण द्वारगाथा प्रतिपादिता, सा चात्र ग्रन्थविस्तरभयान्न लिखिता । इमेहिं पुण कारणे हि पविसियव्वं, जै ण पत्रिसर तो चउगुरुगं पच्छितं । काणि य कारणाणि ? cer3अयगाहा - (6 66 " चेस्यपयां रायाणिमंत्रणं सनिवाखव गंधम्मकही । संकियपत्तं पभावणंप वित्तिकजी य उड्डींहो । ( दारगाहा ) For Private And Personal Use Only ceya (yA) यानिमंतणं च दोवि दारे एगडे वक्खाणे - पविते इमे गुणा भवति । सद्धागाहा - 1 विधानमिति शेषः, Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (8) saddhAbuDhI ranno पूयाए थिरत्तणं पभावणपा । पडिवाओ य अणत्थे अत्था य कया हवै तित्थे । / रनो सदा वढिया भवै । चेइयपूया थिरीकया भवै, तीर्थ प्रभावितम्, ये चाहेच्छासनप्रत्यनीका बहुजने दोषान् ख्यापयन्ति एवंविधानामनांनां प्रतिघातः कृतो भवति । आस्था नाम स्वपक्षपरपक्षाणां अर्हत्कृते तीर्थे बहुमानत्वमुत्पादितं भवति । निमंतणं । सन्नित्ति सावगा वाइ एए दोवि दारे एगट्टे वक्खाणेइ, एमेवय गाहा" एमेव य सन्नीण वि जिणाण पडिमासु पढपपट्टवणे । _mA परवाई विग्धं करेज वाई तो विसइ ॥ " कंठ्या । सावओ कोइ पढमं जिणपडिमाए पट्ठवणं करेइ ! वाइणा य पविठेणं इमे गुणा-परवाइनिग्गहं दळु नय 'धम्माण' गाहा नयधम्माण थिरत्तं पभावणा सासणे अ भुमान्नो। अभिगच्छंति य विउसा अविग्धपूयाए सेयाए । कंठ्या । सेयाएत्ति । अविग्धेणं पूआए कयाए सपक्खस्स इहलोए परलोए य सेयं । इह लोअइ असिवाइउवदवा न हुंति, परलोए तित्थगरपूयाए दरिसणविसुद्धी निधत्तिया भवै । खरगत्ति दारं । इयाणि 'आयाविंति' गाहा आयाविति तवस्सी भावणया परप्पवाइणं । जैपरिसावि महिमं उर्वति कारिंति सड्ढा य । / कंठ्या । कारिंति सहायत्ति । जैपरिसा तवस्सिणो उति, तओ सावगा महिमं कारिंति कारविंति य । इयाणि धम्मकहित्ति दारं । ' आयपर ' गाहा आयपरसमुत्तारो तित्थविवुड्ढी य होइ कहयते । अन्नोन्नाभिगमेण य पूयाथिरया सबहुमाणो ॥ For Private And Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 9 ) कण्ठ्या । इयाणि संकियत्ति दारं । निस्संकियगाहा निस्संकियं च काही उभये जं संकियं च सुअहरेहिं ॥ ( दारं ) पत्तदार मियाणि अव्वोच्छित्तिकरं वा लव्भ पत्तं दुपक्खाओ । ( दारं ) भावणादारमियाणि जाइ-कुल- रूब-घण- बलसंपन्ना ईढिमंत निस्संका । जयणाजुत्ता य जई समेच्च तित्थं पभाविति । उक्तं च- प्रवचनी धर्मकथी वादी नैमित्तिकस्तपस्वी च । जिनवचनरतच कविः प्रवचनमुद्भावयन्त्येते ॥ Acharya Shri Kailassagarsuri Gyanmandir jo जेण गुणेण रहिओ जेण विणा वा न सिज्झए जंतू । सो तेण धम्मकज्जे सव्वत्थामं न होवे ॥ ( दारं ) इयाणि पवित्तिदारं साहम्मियागयाणं खेमसिवाणं च लब्भइ पवित्तिं गच्छति जहिं ताई होहिंति नवावि अच्छ वा ॥ ( दारं ) इयाणि कज्जदार उहाहदारे कुलमाईणं कज्जाइ साहिस्सं लिंगिणो य सासिस्सं । जं लोग विरुद्धाई करिति लोगुत्तराई च समाप्ता द्वारगाथा । अत्र संज्ञिद्वारणैव प्रयोजनं तदर्थव्याख्यानायाह -- तत्थ य पदमं ठवणं पढमं णसणं भांति समयविऊ । पुर्व पट्टियाए रहमि अणुयाण अहिगारा ॥ 13॥ 2 For Private And Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- 'तत्र ' संज्ञिद्वारव्याख्याने, चः पुनरर्थः, प्रथम स्थापनं प्रथम न्याससमारोपणमिति यावत्, 'भगन्ति' जल्पन्ति -- समयविदः ' सिद्धान्तज्ञः । 'पूर्व ' प्रथमं क्व न्यसनं ? ' रथे ' जिनस्यन्दने अनुयानाधिकाराद् उक्तलक्षणाद्धेतोरिति गाथार्थ्ः। स्यान्मत-कथमिदं ज्ञायते ? यदुतास्यायमर्थो न पुनर्मयोक्तः, अत आह जै पुण पैट्टात्थो हवेज्ज तो महुरणयरिगेहेसु । मंगलपडिमाणंपि हु तुम्ह मया पावै पैट्टा ॥ व्याख्या-यदि पुनरिति पराभिप्रायाश्वासनार्थः, प्रतिष्ठालक्षणोऽर्थोऽभिधेयो ' भवेत् : जायेत ततो ' मथुरानगरीगेहेषु ' मथुराभिधानपत्तनसदनेषु मङ्गलप्रतिमानामपि, न केवलं तव संमतानामित्यपिशब्दार्थः, हुः पूरणे, 'युष्माकं ' भवतां ' मताद् अभिप्रायान् -- प्राप्नोति' भवति प्रतिष्ठा भवत्संमता । अत्राप्यस्य शब्दस्य विद्यमानत्वादित्यभिभायः । मङ्गलपतिमाश्चेह ता उच्यन्ते, यासामकरणे गृहस्योपद्रवादिकं भवति । यथात्र देशरूट्या गृहद्वारस्योपरि विनायकमूर्तिर्वास्तुविद्योपदेशात् क्रियते, तथा मथुरायां गृहे गृहे पार्धनाथजिनप्रतिमा ब्राह्मणादिभिरपि गृहद्वारस्योपरि कार्यन्ते; यदि न क्रियन्ते ततो गृहाणां पतनादिकं भवति । तथा च तत्रैव कल्पे भणितं मङ्गलचैत्यगुरूपणावसरे-"महुराए नयरीए जिणपडिमाओ गिहे गिहे पैट्टविनंति । " प्रतिष्ठाप्यन्ते न्यस्यन्ते इति भवतोऽपि सम्मतम् , न हि तासां मिथ्यादृष्टिभिस्तव मम संमतं प्रतिष्ठाविधानं क्रियते । एतदिहाकूतं-अस्य शब्दम्यात्र न्यसनमेव वाच्यम् । किंच-प्रथमशब्दस्य नरर्थक्यं प्रामोति, न ह्येक स्या एव प्रतिमाया द्वितीया प्रतिष्ठा क्रियते, येन तद्व्युच्छिन्नये प्रथमशब्दोपादानं क्रियते । अस्मत्पक्षे तु प्रथमं रथारोपणं संभवत्येव । पूज्यास्तु व्याचक्षते-अत्र करोतिभणनेऽपि कारापणं दृश्यं, ततश्च साधुभ्यः सकाशात् श्रावकः प्रतिष्ठां कारयतीत्यर्थः । यथा उमास्वातिवाचकोक्ताऽऽर्यायामस्थां-- "जिनभवनं जिन विम्बं जिनपूनां जिनमतं च यः कुर्यात् । तस्य नरामरशिवसुखफलानि करपल्लवस्थानि ॥ " . For Private And Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 11 ) atra कुर्यादित्युक्तेऽपि कारयेदिति दृष्टव्यं, न हि श्राद्धः स्वयं जिनमन्दिर तत्पतिमां वा करोति, एवमत्रापि । प्रथमशब्दसाफल्यं त्वेवं कथयन्ति-तेन श्रावकेण प्रथममेव प्रतिमा कारिता, निशीथेऽपि कारापणस्थाने करणशब्दप्रयोगः स्थाने स्थाने पतिपादित एवेति गाथार्थः ॥ एवं bhaNita'pyapratipadyamAnAnAM सापायं तेषां दूषणमाहतह कासदह-सिरिभिल्लभाल -सच्चौरबिंयमाईणं । अपमाणयं कुणंतेहिं नेहिं अप्पा भवे खित्तो ॥ 14 ॥ ___ तथेति दूषणान्तरसमुच्चयार्थः । काशहद-श्रीभिल्लमाल-सत्यपुरविम्बादीनाम् । तत्र काशहदनगरमासापल्लिआत्तनादूरवर्ति, श्रीमालं साम्प्रतं यद् भिल्लमालमिति रूढं, सत्यपुरं म्लेच्छराजवलभरदर्पभञ्जनलब्धमाहात्म्यश्रीमहावीरसदनमण्डितं, तत एषां द्वन्द्वस्तेषु विम्बादि सर्वज्ञ प्रतिमा, आदिशब्दात् शत्रुजयगिरिमहातीर्थ अश्वावधोधमहातीर्थ मोडेरपुर-मथुरागिरि( नार ) अर्बुदगिरि-स्तम्भनस्थादिपरिग्रहस्तासाम् । एतदिह हृदयं-एताः साधुभिः प्रतिमाः प्रतिष्ठिताः । तथा च काशहदीयजिनस्तोत्रे पठ्यते-- " नमिविनमिकुलान्वयिभिर्विद्याधरनाथकालिकाचार्यैः । काशहदशंखनगरे प्रतिष्ठितो जयति जिनवृषभः ॥ " शेपास्तु सर्वजनप्रतीता ' अप्रमाणतां' आचार्यप्रतिष्ठितत्वेन * अविधिप्रतिमा एताः ' इति प्ररूपगतां मुग्धजनभावसारतदनौचित्यलक्षणां कुर्वद्भिविदधानेस्तैः श्रावकातिमाप्रतिष्ठाप्रतिपादनपरैरात्मा जीवो 'भवे' संसारे ऽक्षिप्तः ' प्रणुन इनि गाथार्थः । ननु किमेतावता एतावान् दण्डो भवति ? ' भवत्येव ' इत्यस्यार्थस्य साधनाय सिद्धान्तोक्तमाह -- कप्पुत्तमेवमाइं अवि पडिमासुवि तिलोयमहियाणं । पडिरूवमकुव्वंतो पावै पारांचयं ठाणं ॥ 15 ॥ व्याख्या-कल्पस्यच्छेदग्रन्थस्योक्तं संवादकं वचनं, परमेतावान् विशेषः-- तत्र ' अन्नं च ' इत्यादी गाथायां पठ्यते तीर्थकराशातनाधिकारे । For Private And Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (12) 'एवमादि ' पूर्वोक्तप्रकारम् । अपीति संभावने, संभवत्येवैतत् 'प्रतिमास्वपि' जिनमूर्तिष्यपि, न केवलं साक्षाद्भावतीर्थकृतामित्यपिशब्दार्थः । 'प्रतिरूपं ' यथोक्ताशातनादिवर्जनमकुर्वनविदधानः प्रामोति ' लभते 'पारंचिकं' प्रायश्चित्तं लिङ्गादिकम्, ठाणमिति । तिष्ठन्त्यस्मिन्निति कर्माणि प्रायश्चित्तानाचरणत इति स्थानं काधारः कर्मभिश्च भवः, अतःसिद्धमिदं- तेहिं अप्पा भवे खित्तोत्ति । किंच-आचाराङ्गनियुक्त्यां दर्शनविशुद्धिं वर्णयता श्रुतकेवलिना भणित-cirantanacaityavandane darzanazuddhirbhavati saiDhiNaM तच्चेदंतित्थयराण भयवओ पवयणपावयणिअइ सहड्डिणं । / अभिगमण-नमण-दरिसण-कित्तण-संसणय-संथुणणं ॥ 1 ॥ जम्माभिसेय-निक्खमण-चरण-नाणुप्पाया य णिवाणे । दियलोयभवणमंदिर-नंदिसर-भोमणगरेसु ॥ 2 ॥ अट्ठावयमुजंते गयग्गपयये य धम्मचके य । पासरहावत्तं चिय चमरुप्पायं च वंदामि ॥ 3 ॥ गणियनिमित्तं दुत्तीसं दिट्ठी अ वितहं इमं नाणं । इय एगंतमणुगया पुण पव्वगा इमे अत्था ॥ 4 ॥ गुणमाहप्पं इसिनामकित्तणं सुरमरिंदपूया य । पोराणचेइयाण य इय एसा दंसणे होइ ॥ 5 ॥ चिरन्तनचैत्यानि च पूजयतो दर्शनशुद्धिर्भवति, न केवलं पूर्वगाथोक्तं कुर्वतः, अतः स्थितमिह चिरन्तनचैत्यानामवर्गवादादि न कार्यम् । ननु किमेवं बहुश्रुतवचनसन्दर्भश्रवगेऽपि ते एवं नूतनं प्रतिपादयन्ति ? उच्यते, विकृत्याद्यर्थम् । तथा चोक्तं व्यवहारे यथाच्छन्दलक्षणं कथयता-"सच्छ न्दमई विगप्पियं काउं तं पनवेइ तओ तस्स गुणेण विगईओ लहै, सायपडिबद्धो सुहं अच्छइ, तेण य सच्छन्दकप्पिएणं पन्नविएणं समाहिओ समाणो पूइओ य तिहि इट्टिमाइगारवेहिं सज्जइ । " इत्यादि । एतच्चायतनेष्वप्यधिकारेषु यथासंभवमायोज्यमिति गाथार्थ्ः। इदानीं पूर्वोक्तार्थनिगमनगर्भ जीवोपदेशमाह For Private And Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 13 ) jaha समयण्णू जंपति मुणसु तै जीव ! समयवयणाई पुच्चुत्तदोसजालस्स जेण नो भायणं होसि ॥ 16 ॥ व्याख्या-' यथा' येन प्रकारेण 'समयज्ञाः' सिद्धान्तविदो 'जल्पन्ति' वदन्ति ' मुणसु ' जानीहि तथा' तेन प्रकारेण, न पुनः स्वमत्यवबोधेन, 'जीव ! ' आत्मन् ! ' समयवचनानि' सिद्धान्तवाक्यानि । तत् -- पूर्वोक्तदोषजालस्य ' भवपातादिदूषणबातस्य येन कारणेन ' नो' नैव भाजनं पात्रं भवसि जायसे इति गाथार्थ्ः। समाप्तो बिम्बप्रतिष्ठावर्णनलक्षणप्रथमाधिकारः । पूर्वोक्तसम्बन्धमिदानी द्वितीयमधिकारं सपूर्वपक्षोत्तरं गाथात्रयेणाहौस्मगतरलियमई करिति नो कारविंति वंदणयं । पासत्थाईयाणं तं न जओ कप्पमाईसु ॥ 17 ॥ कारणजाए जाए पासत्थाईण वंदणं कुज्जा । अह नो करेइ साहू इमं तओ होइ पच्छित्तं ॥ 18 ॥ भणियं सुद्धजईणं एवं जे उण हवंति पासत्था । एएहि गुणेहि ततो नो हुजै ताणिमं भणिउं ॥ 19 ॥ उत्सर्गेण-सामान्योक्तविधिना - पासत्थाई वंदमाणस्स नेव कित्ती न निजग होइ । कायकिलेसं एमेव कुणै तह कम्पबंध च ॥ " इत्येवमादिना तरलिजा-अपथावीभूता मतिर्बुद्धिर्येषां ते उत्सर्गतरलिनमतयः 'कुर्भनि विदयति स्वयं, नो इति निषेये नोशद्वय डमरुकनन्थिन्यायेनोभयत्र सम्बन्धात् न च कारयन्त्यन्यस्मात् आत्मव्यतिरिक्तात् वन्दनकं थोमवन्दनादिकम् । केषाम् ? इत्याह-पार्श्वस्थादीनां सिद्धान्तोक्तलक्षणानाम्, आदिशब्दादवसन्नादिग्रहः, 'तत् । तरलितमतिकरणादिकं नेति निषेधे । 'यतो' यस्मात्कारणात् कल्पादिच्छेदग्रन्यादिषु आदिशब्दादावश्यकचूर्णि-तद्वत्ति-निशीथादिपरिग्रहः, 'कारणजाते ' प्रयोजनपकारे ' जाते ' सम्पन्ने पार्थस्थादीनां वन्दनमुक्तरूपं ' कुर्याद् ' विदध्यात् । For Private And Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 44 ( 14 ) atheti विकल्पार्थः, नो इति निषेधे, करोति विदधाति साधुर्यतिः ' इमं ' ति इक्तस्वरूपं ततस्तस्मात्कारणाद्भवति जायते ' प्रायश्चितं ' चारित्ररत्नमालि न्यकं करोति । ' भणितं ' प्रतिपादितं ' शुद्धयतीनां ' निष्कलङ्कचारित्रिणां 4 , ' एवं ' ति एतत्पूर्वोक्तम् । तथाहि तत्र निशीथोक्तं सविशेषणमिति कृत्वा तदे वादौ दर्श्यते- करा संपागसेवी चरणकरणपरिहीणे । लिंगावसेसमेत्ते जं किरै तारिसं वोच्छं ॥ 1 ॥ अर्र्र्र् णमोकारो हत्थुस्सेहो य सीसणमणं च । संपुच्छणत्थणं थोभवंदणं वंदणं वावि ॥ 2 ॥ Acharya Shri Kailassagarsuri Gyanmandir 4 tatra 'वायाए नमोकार ' इत्यादीनि थोभवन्दनपर्यन्तानि सुवोधानी - ति कृत्वा न वितन्यन्ते । परमेतत्वान् विशेषः तत्र ' सिद्धयरे उगसहावे वा हत्थुस्सेहो ' इत्यादि सर्वेषु पदेषु योज्यम् । अन्त्यद्वारस्येयं पातना - निशीथे पुरिसविसेसं जाणि वारसावतंपि बंद देइ । तेय वंदणविसेसकारणा इमे परियागगाहा - परियागपरिसपुर खेत्तं कालं च आगमं नाऊं । कारणजाए जाए जहारिहं जस्स जं जोगं ॥ 1 ॥ वंभर अभगं चिरोसिओ दीहपरियाओ । सेमुत्तरगुणे सीय परिसा परिवारो ॥ " से संजमविणीओ मुलुत्तरगुणौज्जुओ पुरिसो रायाई दिक्खिओ बहु सम्मओ वा पवभागो वा खेतं पासत्थाइभावियं तत्थ तयाणुगएहिं बसियवं । ओमकाले जोत्थ वावणं करे तस्म जहारिहो सकारो कायव्वो । आगमो से सुयं अत्थि अत्थं वा पन्नवेइ ॥ " चारित्रगुणान् ज्ञापयतीत्यर्थः, कारण कुलाइगा, जायसदो सम्पन्नवाची, वीओ जायसदो प्रकारवाची, तस्स पुरिसस्स जं वंदणं अरहं तं कायन्त्रं । चोयग आह-जोगरगहणं णिरत्थयं, पुणरुत्तं अर् । आयरिओ आह-न निरत्थगं, अन्नंपि करणिज्जं अब्भुट्ठाण विस्सामणभवस्थाइपयाणं तंपि सव्वं कायन्त्रं । एवं जोगगहणा गहियं, एयाई अकुव्वता For Private And Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 15 ) जहा रिहं अरिदेसिए मग्गे (न) हवै पवयणभत्ती अभत्तिमतादयो दोसा ॥ " एतस्या व्याख्यानं सुबोधमिति कृत्वा न लिखितं, विशेषस्तु लिख्यते-' अभतितादयो दोसा ' अत्रादिशब्दस्य तत्रत्य आइसदाओ णिज्जरसुयलाभस्स अणाभागी भवै । ननु विरुद्धमेतत् प्रथमगाथायां ' न कीर्त्तिर्न निर्जरा कर्म्म - बन्धश्च भवति' इत्युक्तं, अस्यां तु 'प्रवचनभक्तिर्भवति, अकुर्वतो अभक्तिः, , निर्जराआओरत् च न भवतः ' इत्युक्तं, अतः कथं न विरोधः ? आचार्य आह - सत्यमुक्तं, परं सुकुमारमतित्वाद्विषयविभागं न वेत्सि त्वं अवहितो भूत्वा शृणु, कथ्यते अस्माभिः - निश्राव्यम् । यदि कारणं विना सुसाधुः पार्श्वस्थादीनां वन्दनादिकं करोति ततः कीर्त्त्यादिर्न भवति यैः पुनः कारणैरुक्तस्वरूपैः सुविहितोऽपि वन्दनादि न करोति ततः प्रवचनभक्त्यादि कृतं न भवति, अतः स्थितमेतत् कारणे सर्वमप्येतेषां कार्यम् । कल्पेऽप्येतत्सर्वं भणितं, नवरं परियागस्थाने 'परिवार' इत्युक्तं, परिसस्थाने परिषदिति व्याख्यातम् । तथाहि तद् गाथार्द्धम् - " परिवारो से सुविहिओ परिसगओ साहई व वेरगं" ति । आवश्यकचूयमपि सर्व प्रायः समं, नवरं किंचिद्विशेषोऽस्ति स लिख्यते-- " परियाओ दीहो बंभचरेस्स पुवंति प्रथमद्वारे, तथा परिसद्वारे अप्पओ वा जै नवं दीहामितो लोगो सन्नीई मुइहित्ति । अपि च- ' प्रावचनी धर्मकथी ' इति श्लोकः, तथा पवयणभत्ती ण कया होई एतस्याग्रे तत्र " जे अभत्तिमतेहिंतो दोसा ते सो करेजा, रुट्टो जहा अहवालगवायगेण बंधाविया साहू जो य सो अभत्तिमतो दोसे काही तो तेण सयं चैत्र कया भवंति, एसा अम्हविही, तस्स जं जोगं तस्स तं कायव्यं ति । " अतः स्थितमिह शुद्धयतिभिरपि कारणे वन्दनादिकं विधेयं पार्श्वस्थादीनाम् । ये पुनर्भवन्ति पार्श्वस्था उपलक्षणत्वादस्य अवसन्नादयश्चेत्यपि द्रष्टव्यम्, एतैर्मलिनाचाररूपैर्नो नैव युज्यते घटते तेषामुत्सर्गवादिनामिदं वन्दनादिनिषेधं भणितं वक्तुमिति गायत्र्यार्थः । तानेव पादोनगाथाचतुष्केणाह - पोरिसिं नो करेइ गिण्हे परपर वायं । पढइ धम्मकहाओ पडिलेहै णेय थंडिले ॥ 18 ॥ विगई आहारे नि कपि च बंधे । गामं कुलं ममायै परिहवई तहय रायणिए ॥ 19 ॥ For Private And Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोयगहणंमि पक्खो सपकक्ख परपक्खयाण ओमाणं । गणभेए तत्तिल्लो सयणं दिवसस्स मज्झमि ॥ 20 ॥ एसणसोहिं ण कुणै अणेगसाहसुजेण । पन्नरस दोसा ह्व्ण्ति। व्याख्या-मूत्रार्थपौरुषीशब्दस्योभयत्र सम्बन्धात् सूत्रपौरुषीमर्थपौ. रुषीं च यो 'नो' नैव 'करोति' विदधाति स पार्श्वस्थादिर्भवति, इत्येवं सर्वेष्वपि पदेषु सम्बन्धः कार्यः । कर्मरहितपदेषु च स्वयं सांगत्यं विधेयम् । एतच्च मूत्रार्थपौरुष्यकरणं ज्ञानतः सर्वपार्श्वस्थलक्षणम् । तथा चोक्तं निशीथे " दुविहो खलु पासत्थो देसे सवे य होइ नायवो । सवे तिन्नि विगप्पा देसे सेजायरकुलाई ॥ 1 ॥ देशतः पार्श्वस्थस्य व्याख्या तद्गाथया--- " से जायरकुलनिस्सिय ठवणकुलपसोयणा अभिहडे य । पुवि पच्छा संथुयनियग्गभोई य पासत्थो ॥ 1 ॥ ___ 'कुलनिस्सिया 'पयस्स वक्खाणं-तत्थ जाणि कुलाणि तस्स उवसमंति तेसु गामेसु वसति, अच्छइ, तेसि सथासाओ अहाराईणि उप्पाएइ ॥ " व्यवहारेऽपीदमित्थमेव, शेषस्तु सुगममिति न लिखितम् । एस देसपासत्थो । " इयाणि सव्वपासत्थो तिविहभेओ भन्नै, नाणगाहा " देसणनाणचरित्ते सत्थो अच्छइ तहिं ण उजमै । एएण उ पासत्थो एसो अन्नो विपजाओ ॥ सत्थो अच्छइत्ति सुत्तपोरिसिं वा अत्थपोरिसिंण करेइ, नोजमते, दंसणाइयारे सुवट्टै, चरिते ण वट्टै, ऐयारे वा न वज्जइ, एवं सत्यो अच्छइ तेण 'पासत्यो' इत्यन्यः पर्यायः । अन्यदप्येवमादि तत्रोक्तं-अनेन च मूत्रार्थपौरुष्यकरणेन सर्वपार्श्वस्थत्वं भाषितं, दर्शनचारित्रे च प्रस्तावादुक्ते । भावार्थस्तु ज्ञानदर्शने सर्वपार्श्वस्थस्यापि भवतः, चारित्रं तु कस्यचिद् भवति कस्यचिनेति । व्यवहारे तु-" उसन्नो सज्झाए सुत्तपोरिसं अत्थपोरिसिं न करेइ, सब्बोसन्नो निकारणे संथारए सुवै, एवं पीढफलगावि गृहति, लाति परपरिवादं, svavyatiriktavika For Private And Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org "" ( 17 ) त्थनां, ईकारदीर्घत्वं चात्र " एए छच्चसमाणा " इत्यनेनावबोद्धव्यं, एवमन्यत्रापि । अर्थश्वास्य- एते षडपि समाना अ आ इ I उ ऊ लक्षणाः समानाः समवसेयाः, ह्रस्वस्य स्थाने दीर्घो दीर्घस्य च ह्रस्व इति यावत् । पठति सूत्रतः कण्ठे करोति धर्मकथाः सुभाषितादिका लोकयात्रार्थं, प्रत्युपेक्षते दृष्टिदानतो नैव नच 'स्थण्डि लानि' भूमिप्रदेशान् कायिकाद्यर्थम् । द्विर्भावात्र पूर्वोक्तवत् विकृतीश्च घृता। दिका आहारयति भुङ्के नित्यं सर्वदा, कटिपट्टकं चोलपट्टलक्षणं वनाति परिदधाति ग्रामं कुलं प्रतीतं ' ममीकरोति' तत्राभिष्वङ्गं विदधातीत्यर्थः । परिभवति तिरस्कुरुते तथा चेति समुच्चचार्थः, रत्नाधिकान् ज्ञानादिगुणाढ्यान् यथौचित्याकरणतः । एतच्च पापश्रमणलक्षणमपि । तथाचोक्तमुत्तराध्ययने आयरिउवज्झायाणं सम्मं न पडितप्पइ । अप्पडियए थद्धे पावसमणेत्ति बुच्चै ॥ " ॥ तथा आवश्यके दशाश्रुतस्कन्धे cedam Acharya Shri Kailassagarsuri Gyanmandir Ayaria उवज्झाएहिं सुतं अत्थं च गाहिए ते चे (1) वरिवंसई बाले महामोहं पकुव्वै ॥ 17 भवान्तरे वोधिं न लभते इत्यर्थः । लोकग्रहणे जनोपार्जने पक्षो धर्मकथनादिनादरः । इत्थं च ' यद्यपि धर्मार्थं वयं कुर्मः ' - इति भणिष्यन्ति, तथाऽपि सर्वकालं न कर्त्तव्या देशना । यत उक्तं निशीथे आहाराइट्ठा जस्स हे अहव पूयणनिमित्तं । कम्मो जो धम्मं कहेइ सो काहिओ होइ ॥ 1 ॥ कामं खलु धम्मका सज्झायसेव पञ्चमं अंगं । अव्वोच्छित्तीय ततो तित्थस्स पभावणा चेव ॥ 2 ॥ तहविहु ण सव्वकालं धमकहा जीइ सव्त्रपरिहाणी । नाउं वा खेत्तकालं पुरिसं व पएस धम्मं ॥ 3 ॥ तस्मात् स्थितं सर्वदैव लोकयात्रायां पार्श्वस्थत्वम् । स्वपक्षपरपक्षयोः पार्श्वस्थादितापसादिलक्ष गयोरवमानं न्यूनतादिरूपम् । गणभेदे गच्छविघट्टने तप्तिमान चिन्तावान् । इल्लप्रत्ययश्चात्र मत्वार्थिकः । " मौयत्थंमि मुणेज्जह आलं इल्लं 3 For Private And Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (18) मणं मौयं |'-इति वचनात् । शयनं स्वापो दिवसस्य वासरस्य मध्ये । तदवस्थिती कारणं विनेति सर्वत्र यथासंबंध योजनीयम् । एषणाशुद्धिमागमोक्तस्वरूपां न करोति न विदधाति । अस्या एव साधनायाह-अनेकसाधुषु प्रचुरयतिषु, येन यस्मात् कारणात्, पञ्चदश इति संख्यार्थः, दोषा आधाकर्मादयः । अत्र चाध्यवपूरको मिश्रदोषमध्ये क्षिप्त इति पञ्चदश । परमार्थतस्तु षोडशापि भवन्ति जायन्ते । अयमभिप्रायः- येषु गृहेषु प्रभूता यतिसंघाटका भिक्षार्थ प्रविशन्ति तेषु तत्तद्रव्यापेक्षयकस्मिन्नपि गृहे इत्यन्यगृहापेक्षया वा दीनापेक्षया च षोडशापि आधाकर्मादयो भवन्ति । उपलक्षणं चैते, उपधिप्रमाणातिरिक्ताविधिपरिभोगादयोऽन्येऽपि वाच्या इति पादोनगाथाचतुष्टयार्थः । यत एवमतः सपादगाथया जीवोपदेशमाह तम्हा ववहारणयं सरंतेण रे जीव ! ॥ 21 ॥ तए णिचं कायव्वं तत्थ तेत्तियं ताण । जेण नियधम्मवुड्डी जायै ण हु पदुस्संति ॥ 22 ॥ व्याख्या-तस्मात्कारणाद् व्यवहारनयं निश्चयनयेतरं सरता गच्छता स्मरता वा चित्ते धारयता रे 'जीव' इत्यामन्त्रणं त्वया भवता नित्यं सर्वकालं कर्तव्यं विधेयम् । तत्र पार्श्वस्थादिक्षेत्रे तावन्मात्रमुक्तस्वरूपं तेषां पार्श्वस्थादीनां, येन यस्मानिनधर्मवृद्धिः स्वचारित्रोपचयो जायते प्रादुर्भवति । नच नैव ते पार्श्वस्थादयः प्रद्विषन्ति रुष्यन्तीति सपादगाथाऽर्थः । समाप्तः पार्श्वस्थवन्दनादिप्रतिपादको द्वितीयोऽधिकारः । साम्प्रतं तृतीयं गाथात्रयेणाह पक्खपडिक्कमणकए विवयंति केइ णेय जाणंति । णियधम्मधणं अम्हे हारेमो उभयहा जेण ॥ 23 ॥ सत्यभणिपि जत्तो आयरिअं पुवसरिपवरेहिं । नो जुज्जइ काउं अणवत्था जेण तकरणे ॥ 24 ॥ जंपि हु पुव्वसूरीहिं णिच्छियं तंपि धम्मनिरयाणं । म हु णिच्छइउं जुज्जइ छउमत्थाणं विसेसेणं ॥ 25 ॥ For Private And Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 19 ) Acharya Shri Kailassagarsuri Gyanmandir व्याख्या - पक्षप्रतिक्रमणकृते पाक्षिकातिचारशुद्धिनिमित्तं विवदन्ते निजनि जाभिप्रायोक्तिप्रत्युक्तिभिः स्पर्द्धन्ते । अयमभिप्रायः एके वदन्ति, पञ्चदश्यां पाक्षिकप्रतिक्रमणं विधीयते, अन्ये तु चतुर्दश्यां, उभयेषां मतस्यात्रोक्तत्वात् केस्पि न सर्वे, नैव नच जानन्ति बुध्यन्ते निजधर्मधनं स्वषवित्तं ' अम्हे ऽति वयं हारयामः औद्धत्यकरणतः स्फोटयामः, उभयथा पञ्चदशी - परिग्रहेण चतुर्दशीग्रहणेन च येन यस्मात्कारणात् । शास्त्रभणितमपि आस्तामभणितमित्यपिशब्दार्थः, यत्प्रतिक्रमणादिकं नो नैव आचरितं सेवितं पूर्वमूरि भिश्चिरन्तनाचार्यैस्तत्प्रतिक्रमणादिकं नो निषेधे युज्यते घटते कर्तु अनवस्था 'प्रतिष्ठापक एतदन्यश्चान्यदन्यथा - करिष्यति' - इत्येवंरूपा, येन यस्मात् तत्करणे पूर्वाचार्याना वितविधाने भवतीति क्रियाध्याहारो दृश्य । यदपि नहु नैव पूर्वमूरिभिर्वहुश्रुतचिरन्तनाचायैर्निश्चितं तदपि अनिर्णीतमपि न केवलं स्वयमनिश्चितं न निश्चीयते इत्यर्थः । धर्मनिरतानां प्रधानोपशमामृतरसलम्पटानां विशेषेण आदरेण । तथाहि - पञ्चदश्यां पाक्षिकं चतुर्दश्यां वा पाक्षिकमिति निद्धा नोक्तं, पाक्षिकं तु प्रोक्तं सामान्येन । तत्र दशायुतस्कन्धे तावदित्थम् - " पक्खि पोसहिए सुसमाहिपत्ताणं झियायमाणाणं इमाई दस चित्तसमाहिठाणाई अससुप्पन्नपुव्बाई समुप्पज्जेज्जा " / इदं सूत्रं, चूर्णिरस्य पक्खियं पक्खियमेव, पक्खिए पोसो पक्खिय पोसहो चाउदसी अट्ठमीसु वा । ' समाहिपताणं 'ति नाणदंसणचरितसमाहिपत्ताणंति नाणे वट्टमाणाणं । झियायमाणाणं इमाई दस चित्तसमाहिठाणाणि असमुप्पन्नपुव्वाणि समुपज्जेज्जा । / " अत्र पाक्षिकं भिन्नं, चतुदशी अष्टमी च भिन्ने इति केचिद्व्याचक्षते । पोपधशब्देन चतुर्दश्यष्टम्योः संबन्धकरणात् ' चाउदसी अट्टमीसु वा पोसहो' इति । एवं व्याख्याने पञ्चदश्यां पाक्षिकम्, अत्र तु पाक्षिकशब्देन संवन्धकरणात् । नच चतुर्दश्यम्योः 'चाउइसी अमीसु वा पक्खियपोस हो ' इति पाक्षिकं चतुर्दशी (श्यां) कथयति, परमत्र मते चतुर्दशीग्रहणं निरर्थकं भवति, पाक्षिकशब्देनैव चतुर्दश्या ग्रहणात् अमी वा' इत्येतदेव भणितव्यं स्यात् पूर्वव्याख्याने तु पौषवत्रस्तावाचतुर्दशी अष्टमी पौषधमिति प्रतिपादितमित्यनिन्द्यम् । व्यवहारे चेदं कारणेनाचार्यः पृथगेकाकी एकरात्रादिकं वसतीत्येतस्मिन् प्रस्तावे - 6 " " विज्जाणं परिवाडी पव्वे पव्वे य दिंति आयरिआ । मासद्धमासियाणं पञ्चं पुण होइ मज्झं tu ॥ For Private And Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (20) pakkhapavvassa विभासा मज्झगाहा" पक्खस्स अट्ठमी खलु मासस्स पक्खियं मुणेयव्वं । अन्नपि होइअव्वं उवरागो चंदमुराणं ॥ पक्खपव्वस्स मज्झं अट्ठमी बहुलाइआ मासत्ति काउं मासस्स मज्झं पक्खियं किण्हचउद्दसीए विज्जासाहणोक्यारो ॥ आह-यद्येवं एगरायगहणं कायव्वं, दुरायं तिरायं वेति न वत्तव्यं । अत उच्यते चाउद (सी) गाहा चाउद्दसिग्गहो होइ कोइ अहवावि सोलसिग्गहणं । वत्तं तु अणझंते होइ दुरायं तिरायं वा ॥ " इयं गाथा व्याख्यानाऽर्हा, परं न व्याख्याता कण्ठ्येत्युक्तम् । सर्वस्याप्येतस्य किंचिद् व्याख्यातस्यापि पूज्यकथितोऽर्थः कथ्यते-विद्यानां देवताअधिष्ठितमत्राणां, परिपाटि परावर्तनं, पर्वणि पर्वणि वक्ष्यमाणलक्षणे, चकारोऽवधारणे स च व्यवहितो योज्यः, ददत्येव अनेकार्थत्वाद्धातूनां कुर्वन्ति, आचार्याः सूरयः । पर्वस्वरूपमाह-मासार्द्धमासिकयोः पर्व पुनर्भवति मध्यं वक्ष्यमाणं, तु पुरणे । तदेवाह- पक्षस्य प्रतीतस्य अष्टम्येव तिथिलक्षणा, खलु अवधारणे, स च योजित एव, मासस्य पुनः प्रतीतस्य पाक्षिकमनिश्चितरूपं, यदि पुनरत्र चतुर्दशी पञ्चदशी वाऽभणिष्यत्ततो निश्चितं स्यात् । यत्तूक्तं चूर्णिकृता पाक्षिकव्याख्यानं कुर्वता-" मासस्य मज्झं पक्खियं किण्हपक्खस्स चउद्दसीए विजासाहणोवयारो" तत्सम्यग्नावगम्यते । तथाहि-यदि कृष्णचतुर्दशी पाक्षिकमित्युच्यते ततो ऽविजासाहणोवयारो ' अत्र उपचारशब्दो नावबुध्यते, नहि उपचारशब्देन परिपाटिर्भण्यते स्त्रसमये परसमये । किञ्च-एवं व्याख्याने शुक्लचतुर्दशी पाक्षिकशब्दवाच्या न स्यात् ; भण्यते चैतन्मते शुक्लचतुर्दश्यपि पाक्षिकम् । पूज्यास्तु वदन्ति-उपचारशब्देन पूर्वसेवाऽत्र भण्यते, ततः कृष्णचतुर्दश्यां पूर्वसेवा नूतनमत्र ग्रहणजपलक्षणा क्रियते, पाक्षिके च पञ्चदशीलक्षणे पटिपाटिः परावर्त्तनं विधीयते, इत्थं व्याख्याने पौर्णमास्यपि पाक्षिकं भवति, परिपाटी च घटते । शुक्लचतुर्दश्यां तु पूर्वसेवा न क्रियते इति सर्वजनप्रतीतं कृष्णचतुर्दश्यां च स्फुटो मत्रो भवति, अतस्तत्र पूर्वसेवा । द्विरात्रत्रिरात्र साधकगाथाया अपि पूज्यव्याख्येयं-चतुर्दश्यां कृष्णायां ग्रहोऽभिनवविद्याग्रहणा For Private And Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 21 ) दिरूपो भवति जायते कोप्य्निर्दिस्स्त्त्नामा। अथवापीति विकल्पार्थः, षोडश्यां प्रतीतायां ग्रहणं सूर्योपरागलक्षणं भवतीति सम्बध्यते, व्यक्तं स्पष्ट पश्चदश्यां षोडश्यां वा ग्रहणं जातमित्यज्ञायमानेऽनवबुद्धयमाने द्विरात्रं त्रिरात्रं भवति वसितव्यम् । आचार्यस्य अयमभिप्रायः-यदि कृष्णचतुर्दश्यां मन्त्रग्रहणं न कृतं भवति ततः पञ्चदशीषोडशीरूपदिनद्वयं, कृते तु ग्रहणे कृष्णदतुर्दशीसहितं तदेव त्रयमज्ञातं भवति । ज्ञाते तु यदि कृष्णचतुर्दश्यां ग्रहणं पूर्वसेवालक्षणं कृतं ततो दिनद्वयं । कृते त्वेकमेवेत्यादि ग्रहणे-चन्द्रग्रहणे तु ज्ञाते एक दिन ज्ञाते तु दिनद्वयम् । नहि शुक्लचतुर्दश्यां पूर्वसेवा भवति, ये तु चतुर्दश्यां पाक्षिकं वदन्ति ते चन्द्रग्रहणे दिनद्वयं पौर्णिमाप्रतिपल्लक्षणमज्ञाते, ज्ञातेत्वेकमेव शुक्लपक्षे परिवर्तनं नेत्युभयोरपि मतत्वात् , आदिग्रहणे च ज्ञाते दिनद्वयं अज्ञाते तु दिनत्रयं भवति । किश्च यन्मते चतुर्दशी पाक्षिकं तन्मते चतुर्दशीग्रहणं " चाउह सिग्गहो होइ कोइ" इत्यत्र तन्निरर्थकं स्यात्, चतुर्दश्या अवस्थितत्वात् किं तद्ग्रहणेन । अन्यच्च पूज्या अत्रार्थे वदन्ति-यदा सांवत्सरिकं पञ्चम्यामासीत् तदा पाक्षिकाणि पश्चदश्यां सर्वाण्यभूवन् । यतः-"इय सत्तरी झ्न्ना"| इत्येतत् पदमित्यं घटते । तथाहि - भाद्रपददिनानि दश, अश्वयुक्कार्तिकमासदिनपष्टिश्च, मीलिते च सप्ततिर्भवति । अभिवडियं मिवीसा इयरंमि सवीसई maaso|"-ytH श्रावणः परिपूर्णः भाद्रपददिनानि च विंशतिमीलिते च पञ्चाशत्, एवमनभिवार्द्धिते तु विंशतिस्सैव श्रावणदिनरहिता । साम्प्रतं चतुर्थ्यां पर्युषणा ततश्चतुर्दश्यां पाक्षिकाणि घटन्ते, यतो भाद्रपददिनान्येकादश, अश्वयुक्दिनानि त्रिंशत्, कार्तिकदिनान्यकोनत्रिंशत्, सर्वमीलने सप्ततिः । सविंशतिमासश्च एकं आषाढदिनं श्रावगदिनानि त्रिंशत् , भाद्रपदस्य चैकोनविंशतिश्च तथैव, परमेकं दिनं आषाढमासान्त्यं क्षेप गीयमिति । यच्चोच्यते एवं सति पठं स्थात् पाक्षिके, भातु, मासेन हि पाक्षिक पष्ठेन क्रियते इत्यस्माभिरुच्यते, किन्तु चतुर्थेन, चतुई श्युपवासश्च पर्वतिथितपोविधानं, मा तत्तत्र लगत्येतदप्यनिन्धः । तथा दिवसो पोसहो पक्खो वैकंतो" इत्यादिकस्य पाक्षिकक्षामणकस्य चूया~ सष्टतरं व्याख्यानमिई-पौषधोऽटमीचतुर्दश्युपवासकरणं, ' पौषधंतु प्रतीतं'-इति न व्याख्यातं, अस्मादपि व्याख्यानात् चतुर्दशीव्यतिरिक्तः पक्षः प्रतीयते तथा च तत्रोतं " पोस होत्ति अहमीचौहसीसु उववासकरणं सेसं कंठमिति । यदि त्वत्रापि किश्चिद्वयाख्यानान्तरं For Private And Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (22) kriyate ततः सन्देहोऽपि स्यात् , परं तन्न मध्यस्थामृतरसतृप्तानां मनांसि पीणयति एवमन्यशास्त्रान्तरोक्तमपि मध्यस्थैर्भूत्वा विचारणीयं, तत्वं तु सर्वज्ञा विशिष्टश्रुतविदो वा विदन्ति । श्रावकापेक्षया तु पञ्चदश्यपि विशेषेणोक्ता । तथा चावश्यककचूमा " सव्वेसु कालपब्बेसु विसिट्ठो जिणमए तवो जोगो । अट्टमी पन्नरसीसु णियमेण हवेज poshio॥" सामान्यतस्तुतेषामपि भगवत्यादाविदमुक्तं- " चाउद्दसट्टमुदिट्टपुन्नमासीसु णं पडिपुन्नपोसहं समणु पालेमाणेत्ति" इति समपञ्चभावनायुक्त गाथार्थः ॥ यद्येवं ततः किम् ? इत्याहतम्हा रे जीव ! तुमं मनसु धम्मत्थमप्पणो एवं । तं कुण जं आयरियं जं सत्थे तस्स सद्दहणं ॥ 26 ॥ व्याख्या--तस्मात्कारणात् रे जीवेत्यात्मन् त्वं भवान् मन्यस्व जानीहि धर्मार्थ क्षान्त्यादिनिमित्तमात्मनो जीवस्य एवं वक्ष्यमाणन्यायेन, तत् कुरु विधेहि, यत् पाक्षिकादिकमाचरितमासेवितं पूर्वाचार्यैरिति गम्यते यत् शास्त्रे सिद्धान्ते तस्य शास्त्रोक्तार्थस्य श्रद्धानमेतदिति । अयमभिप्रायः-शास्त्रो तं निश्चितमपि यन्नासेवितं पूर्वपुरुषैः केनचित्कारणेन तदन्यथा न क्रियते तदाचरणाभङ्गात्, तत्कृतं तु क्रियते, यथा बहुगुणं भवति तथा त एवजानते इति गाथार्थ्ः॥ समर्थितः तृतीयः पाक्षिकविचारणलक्षणोधिकारः । इदानीं चतुर्थमाह अन्ने सिद्धंतमहोयहिस्स गंभारिमं अयाणंता । वंदणतियं दार्विति नेय बुझंति भणियावि. ॥ 27 ॥ व्याख्या--अन्ये अपरे सिद्धान्तमहोदधेरागमरत्नाकरस्य गाम्भीर्यमल्पशेमुष्यज्ञातमध्यत्वमजानाना अनवगच्छन्तो वन्दनकत्रिकं कृतिकर्मत्रयं दापयन्ति । नैव नच बुध्यन्तेऽवगच्छन्ति भणिता अपि न केवलमभणिता itypishbdaarthH| आगमज्ञैरितिशेष इति गाथार्थः । For Private And Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 23 ) nanu किमत्रदूषणं ? यदि प्रत्याख्यानालोचनापराधक्षामणार्थं वन्दनकत्रयं दीयते, आचार्यः प्राः-shaastroktvyaahteH| कथम् ? अत आह गाथे-- जम्हा पच्चरकाणे कयंमि अहिगे य जायसस । वंदणयं दाऊणं तं कीरै ण उण सव्वत्थ ॥ 28 ॥ आलोयणेवि गामा-गयस्स साहुस्स बंदणं भणियं । पञ्चक्खाणालोयणधणिमि मुझंति मंदमई ॥ 29 ॥ व्याख्या-यस्माद्यतः प्रत्याख्याने एकाशनादिके कृते विहिते सति अधिक पुनरत्यर्गले, चः पुनरर्थः स च दर्शितः जातश्रद्धस्योत्पन्नवाञ्छस्योपवासो मया कर्तव्य इति उपलक्षणत्वादस्याहारपरिणामाभावेऽभक्तं ग्रहीतुकामस्य तृतीयपौरुष्यां वा भुक्तोत्तरप्रत्याख्यानं कुर्वाणस्येत्यपि द्रष्टव्यम् । वन्दनकं द्वादशावर्तलक्षणं दत्त्वा वितीर्य तत्पत्याख्यानं क्रियते विधीयते, न पुन व सर्वत्र प्रत्याख्याने आलोचनेऽपि न केवलं प्रत्याख्याने पूर्वोक्तयुक्त्या विशेष इत्यपिशब्दार्थः प्रामागतस्य विहारानिवृत्तस्योपलक्षणवादपराधालाचनोपसदालोचने अपि dRshye। साधोयतेर्वन्दनं द्वादशावर्त भणितं प्रतिपादितम् । अयमभिप्रायः पूर्व-प्रत्याख्यानं विहितं, पश्चादधिकतपोवाञ्छा जाता, अपरिणतिर्वा भुक्तोत्तरे वा, ततो वन्दनं दत्वा प्रत्याख्याति, न पुनः प्रथमतः प्रत्याख्याने विहाराचागत आलोचना दास्यति, स्थानस्थितो वाऽपराधालोचनां दत्त्वा प्रायश्चित्तं लास्यति, उपसम्पदर्थ वाऽऽलोचयिष्यति, ततो वन्दनं दत्वा आलोचयति नेत्थं सामान्यालोचने । नन्वपराधालोचनात्र भविष्यति, ततः को दोष ? सत्यं, संख्याविरोधः स्यात् । अस्यां हि वन्दनकद्वयं दीयते, ततश्चत्वारि स्युः, न त्रीन्नि। तथा चोक्तं cUryo"vigaI आयंबिले काउस्सगो परियट्टिए समाणे । उवसंपन्जणावराहविहारौत्तमहालोयणा eyaa। eesu sattasu do do vNdnngaa|" किञ्च-यद्याचार्यपुरतोऽयराधान्निवेद्य प्रायश्चित्तं लाति, ततो भवति वन्दनं श्रावकस्य वृद्धाचरणतो नतु मूत्रतः, नहि श्रावकस्य सूत्रे आलोचनाविधानमस्ति, वृद्धसामाचारी चास्माकं सम्मतैवेति । तथाचोक्तं -" वन्दनकस्थानप्रतिपादिकां पडिक्कमणे सज्झाए काउस्सग्गावराहपाहुणए । आलोयणसंवरणे उत्तिमढे य वंदणयं ॥ " For Private And Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 24 ) एवंरूपामावश्यकगाथा व्याख्यानयता तचूर्णिकारेण - " आलोयणत्ति जाहे विहारालोयणा वा अवराहालोयणा उवसंपज्जणालोयणा वा संवरणं वेआलियं अंतरावा वा भत्तट्टे गहिए इच्छा जाया 'अज्ज अभत्तङ्कं करेमि त्ति अहवा 'ण जीरैऽत्ति एयं संवरणं नावस्थितमत्र त्रीणि वन्दनकानि न भवन्ति । एकवन्दनपूर्वकं तु यथा पूर्वाचार्यैः कारितं प्रत्याख्यानालोचनं तथा कार्यते, नत्वपराधार्थं वा । तथा चोक्तं - " अवराहो गुरूणं कओ तंपि वंदित्ता खामेइ विणओवयारे । " - इत्यादि गाथोक्तार्थं चेति । किञ्च ये प्रतिक्रमणं कुर्व्वन्ति तेषामेकमपि वन्दनं न भवति । तथा चोक्तं व्यवहारे--" कारणेन पृथग्वसतिस्थिता अपि साधवः प्राभातिक प्रतिक्रमणमाचार्यसमीपे समागत्य कुर्व्वन्तीति स्थितिः, यदि तु सापायमागच्छतां ततो ययन कृतं तस्सर्व्वमागत्य कुर्व्वन्तीति । " एतस्मिन् प्रस्तावे यद्यन्न " अहवा समत्तं आवस्यं काउं जेट्ठो आयरियसगासे आलोइत्ता पच्चक्खाणं गे । " इदमत्रहृदयं वन्दनकं विनाऽपि आलोचनप्रत्याख्याने कृते । ननु यद्येवं यो न प्रतिक्रामति तस्य त्रीणि तानि भवन्तु तस्यापि नाम प्रतिक्रमणविधिः, कथमन्यथाप्रतिक्रमणद्वारात् आलोचनसंवरणद्वारे पृथगुपाते ? अतो यद्यत्र भणितं तत्तन्नैव कर्त्तव्यम्, अन्यथा सूत्रार्थपौरुषीव्यतिक्रमकरणे कथमवसन्नतादोष: ? प्रायश्चितं च साधोर्भणितमिति । ननु यथा किञ्चित्कर्त्त - व्यमाचरणोक्तं भवति, तथा वन्दनकत्रयमपि भवतु नाम यदि तल्लक्षणमुपपद्यते, परम्परागतबहनुमतान्यानिवारितादिकं येऽपि साम्प्रतं दापयन्ति तेषामपि पूर्वाचार्यैर्न दापितं पूज्यैर्टत्वात् येन तु दापितं सतदैव निषिद्धोऽन्यैर्नापितकरणं सम्मतमिति स्थिते प्रत्याख्यानालोचनाध्वनौ शब्दे मुद्यन्ति सन्दिद्यन्ते मन्दमतयस्तुच्छ धिषणा इति सुष्दूक्तं-" अन्यच यानि वन्दनानि चतुर्दशयतीना मवस्थितानि भणितानि । तथा चोक्तमावश्यके " चत्तारि पडिकमणे किकम्मे तिन्नि होंति सज्झाए । पुव्वण्हे अवरहे किकम्मा चोदस हवन्ति । / " तेषां वार्तामपि स्वयं न कुर्व्वन्ति, अभणितेषु च श्रावकाणां वन्दनकेरज् बद्धाग्रता अहो मतिरिति गाथार्थः ॥ अत्राप्यर्थे जीवोपदेशमाह - तत्थवि तुमं मज्झसु हे जीव ! तह माणधरसु । जो पुव्वसूरिमग्गो, सो सग्गपसाहगो amha ॥ 30 ॥ For Private And Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 25 ) प्रकटार्था । नवरं 'स्वर्ग' इति उपलक्षणत्वान्मोक्षसाधकश्चेत्यपि द्रष्टव्यम् । ननु मोक्षस्य प्रधानत्वात्कथं तस्योपादानं सूत्रे न कृतम् ? सत्यं, साम्प्रतकालापेक्षया अनन्तरं स्वर्गस्यैव भावादिति गाथार्थः ॥ सभाप्तो वन्दनकत्रयविचारलक्षणश्चतुर्थोऽधिकारः ॥ साम्प्रतं पञ्चमः__ ऐगरुयमोहविहुणियसुहबोहा केइ ध्म्म्म्गान्न्ण्ता। कारिति णदिमाई सङ्घीणं संजईहिंतो ॥ 24 ॥ व्याख्या-अतिगुरुकमोहविधूनितशुभबोधा बृहत्तरमूढताकम्पितप्रधानमतयः केचनैके धर्म शान्त्यादिकमगणयन्तस्तिरस्कुर्वाणाः कारयन्ति नन्द्यादिकम्, मकारोज प्राकृतप्रभवः । आदिशब्दानिषिद्धानुष्ठानादिग्रहः । तत्र नन्दिरुपधानादिषु समयप्रतीतो विधिः, श्राद्धीनां श्राविकाणां 'संजईहितोऽत्ति संयतीभ्यो व्रतिनीभ्यः सकाशात् 'हिंतो' त्ति पञ्चम्याः स्थाने निर्देशः, "उहितोलोपान्नस्यातः पञ्चम्याः (?) / " इति प्राकृतलक्षणेन, स च दर्शित एव । अयमभिप्रायः-स्वयं विहारं व्रजन्तोऽन्येषु आचार्येषु बहुश्रुतादिषु विद्यमानेषु निजार्यिकाभिः श्राविकाणां नन्द्यादि कारयन्ति, यदि पुनरेकोप्याचार्यस्तत्र न भवति ततः सामाचार्या अविरुद्धमपि भवेदिति गाथार्थः ॥ एतस्यापि आगमसंवादपूर्वकं प्रतिषेधपूर्वं जीवोपदेशमाह आरेण अजरक्खिय-इच्चाईवयणओ न तं जुत्तं । रागहोसविमुक्को रे जीव तहिपि मा मुज्झ ॥ 25 ॥ व्याख्या-आरेणेत्याक् आर्यरक्षितेत्यादिवचनतः, आदिग्रहणात् " कालाणुन्नाओ नत्थि अजाणं सामइयं तह वयारोवणं च पच्छित्तदाणं चेति " दृश्यं सुबोधश्च । अयमभिप्रायः-निगोदजीवविचाराआयातदेवेन्द्रवन्दितार्यरक्षिताचार्यात् पूर्वमासीत् कालादिषु आर्यिकाणामनुज्ञा, अकि पुनर्नास्ति, सामायिकादिकं च नन्दिपूर्वकं क्रियते, ततः तत्प्रतिषेधात् एतदपि प्रतिषिद्धं बोद्धव्यम् । अतो नेति निषेधे, युक्तं संमतं, रागद्वेषविमुक्तोऽभिष्वङ्गमत्सररहितो जीवेत्यामत्रणे, नन्द्यादिकरणेपि न केवलं पूर्वोक्तेषु इत्यपि शब्दार्थः । मेति निषेधे मुह्यस्व मोहं विधेहि इति गाथार्थः ॥ 25 ॥ For Private And Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 26 ) समाप्तोऽयमार्यिका नन्दिवक्तव्यतार्थः पञ्चमः ॥ अधुना षष्ठः Acharya Shri Kailassagarsuri Gyanmandir आगमरहस्सबज्झा केह असणाई णिवारेंति । तं नो कप सुविहियजईण जेण सुए भणियं । / 26 / / व्याख्या- आगमरहस्यबाह्याः सिद्धान्तपरमार्थानभिज्ञाः केचनापरे - अशनादिकं भोजनादिकं, आदिशब्दात्पानीयादिग्रहः, निवारयन्ति निषेधयन्ति । तन्निवारणं नैव कल्पते युज्यते सुविहितयतीनां प्रधानत्रतिनां येन यस्मात् श्रुते द्वितीयाङ्गे भणितमुक्तमिति गाथार्थ: / / 26 / / एतदेवाह जे उ दाणं पसंसंति वहमिच्छंति पाणिणं । जे उ णं पडिसेहन्ति वित्तिच्छेयं कुणंति ते ॥ 27 ॥ निगदसिद्धम् । नवरं वृत्तिच्छेदमन्तरायं कुव्र्वन्ति । इदमिह तत्वं- परमते कूपनरसत्रादिदानेऽपि राजादिभिः पृष्ठे निषेधादि निषिद्धं किं पुनः स्वमते इति तात्पर्यार्थः । तर्हि किं तेषां युज्यते ? इत्याह कप्पइ पुण भणि जे अम्हाणं णेय कप्पई एवं । सुविहियजईण परलोयमग्गमुरगं पवन्नाणं ॥ 28 ॥ व्याख्या -कल्पते युक्तं भवति पुनर्भणितुं वक्तुं, 'जे' इति निपातः पूरणार्थः, ' अम्हाणं ' ते अस्माकं नैव नच कल्पते, एवं आधाकर्मादिकं सुविहितयतीनां प्रधानमुनीनां परलोकमार्ग स्वर्गादिविधिमुग्रं प्रधानं प्रपन्नानामाश्रितानामिति गाथार्थः ॥ 28 ॥ ननु पिण्डविशुद्धिकथनमज्ञातं तेषां ततः स्वयमेव ज्ञाते ज्ञास्यन्ति, किमस्माकं तत्र दोषः ? इत्याह- , जंपि य पिंडविसोही कहणं सङ्काण देसियं समए । तंपि य गीयत्थाणं केसिंची ण उण सव्वेसिं ॥ 29 ॥ For Private And Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 27 ) व्याख्या - यदपि पिण्डविशुद्धिकथनं -आधाकर्मादिदोषोज्झितभक्तभणनं श्राद्धानां श्रावकाणां देशितं कथितं समये सिद्धान्ते, तदपि च गीतार्थानां यतिसामाचारीकुशलानां केषाञ्चित्, तकारस्य च लोपः प्राकृतलक्षणेन, दीर्घत्वं चेकारस्य पूर्ववत् नपुननैव सर्वेषां सामान्येनेति गाथार्थः ॥ 30 ॥ " यदि यतेरित्थं तर्हि श्रावण किं कर्त्तव्यं ? इत्याह विहवाणुसारओ पुण सङ्केणं संजयाण दायव्वं । गुणविरहिआणमुचियं सगुणाण पुणो सुभत्तीए ॥ 31 ॥ व्याख्या - विभवानुसारतो निज द्रव्यौचित्येन पुनः श्राद्धेन श्रावकेण संयतेभ्यः साधुभ्यः " छट्ठीविभत्तीए भण्णः चउत्थी " इति लक्षणाचतुर्थी, अत्र दातव्यं देयम् । किमविशेषेण ? इत्याह-गुणविरहितानां ज्ञानादिगुणशून्यानामुचितं तद्योग्यं, सगुणानां पुनर्विशिष्टज्ञानादिवतां भक्त्या आन्तरप्रीत्या इति गाथार्थ: : 11 4 ' सगुणानां भक्त्या इत्युक्तम्, अतः के ते गुणाः ? अत आहतेय गुणा दंसणाई, विजुया वा संजुया वा सन्वेसिं । पुज्जा कप्पा इसुं गंथेसु जेणिमं भणियं ॥32॥ ते पुनर्ये पूर्व्वसूचिताः, चः पुनरर्थः, गुणा दर्शनादयस्सम्यक्त्वादयः आदिशब्देन ज्ञानादिग्रहः । ननु यद्यमी गुणाः ततः किं असमुदिताः समुदिता वा पूज्याः 1 अत आह - वियुताः पृथक् स्थिताः, संयुता एकत्र स्थिताः, वाशब्दः समुच्चयार्थः सर्व्वेषां समस्तानां पूज्याः पूजनीयाः कल्पादिषु, आदिशब्दान्नशादिग्रहः, ग्रन्थेषु शास्त्रेषु यस्मादिदं वक्ष्यमाणं भणितमिति गाथार्थ: / / तदेवाह - दंसणनाणचरितं तव विणयं जत्थ जत्तियं जाण जिर्पन्नतं भक्तीए प्रयए तत्थ तं भावं ॥ 33 ॥ व्याख्या - दर्शनज्ञानचारित्रतपोविनयं यत्र साध्वाद यावन्मात्र जानीयादवबुध्येत, किमविशेषेण ? नेत्याह- जिनमज्ञतं सर्वज्ञोक्तं भक्त्या सर्व्वादरेण पूजयेदयेत् तत्र यत्यादौ तं सम्यक्त्वादिकं भावम् । गुणवत्सु तत्र दर्शनं सम्यक्त्वं, For Private And Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 28 ) ज्ञानं मत्यादि, चारित्रं शीलतपोऽनशनादि, विनय आचार्यायोचित्यकरणमिति । न चात्रेदमाशङ्कनीयम्-एकविभक्तिनिर्देशात् समुदिता एवामी पूज्या न वियुताः, ततः पूर्वोक्तव्याहतिः, यतस्तत्रैव निषेधे एकत्रेदमुक्तं-"नाणमंतेसु भत्तीवहुमाणो कायव्यो । " " तथा नाणाइमंतेसु भत्ती" इत्यादि । दर्शनज्ञाने तु यद्यपि युक्ते सर्वदैव भवतः, तथापि विशिष्टज्ञानरहितं केवलं दर्शनं भण्यते इत्यादि स्वधियाऽभ्युह्यं गीतार्थैरिति गाथार्थः । / अत्रार्थे जीवोपदेशमाहरे जीव ! तुमं तम्हा सिहरट्टियधयवडोव्च मा चलसु । काउणं थिरचित्तं गुणाणुराइत्तणं धरसु ॥ 34 ॥ व्याख्या--रे जीव ! त्वं तस्मात्कारणाच्छिखरस्थितध्वजपटवत् चैत्यशृङ्गदण्डचेलाञ्चल इव मेति निषेधे चल कम्पस्व, कृत्वा विधाय स्थिरचितं-अविचलमानसं,गुणानुरागित्वं गुणवत्तीतिलक्षणं धारय स्वीकुरु इति गाथार्थ्ः॥ समाप्तोयं दाननिषेधविचारवर्णनः स्स्स्स्त्थोधिकार्ः॥ इदानीं सप्तमः प्रारभ्यतेकुग्गाहुच्छाइयसुहविवेयपसरा रसंति एवन्ने । नो माहमाल जुत्ता सिद्धते जेण पडिसिद्धा ॥ 35 ॥ व्याख्या-कुग्राहेण दुष्टाभप्रायणोच्छादितोऽपनीतः शुभः प्रशस्तः विवेकप्रसरः कृत्याकृत्यानुष्ठानविभागो येषां ते रसन्ति जलन्ति एवं वक्ष्यमाणप्रकारेणान्येऽपरे । तदेवाह-नो नैव माघमाला प्रतीता युक्ता सङ्गताः किम् ? इ त्याह-सिद्धान्ते आगमे यस्मात् प्रतिषिद्धा निवारितेति गाथार्थः । तमेव निषेधं दर्शयितुं पराभिप्रायेण किञ्चिदून गाथार्द्धमाह - लोइयतित्थेसु ण्हाणदाणइचाइवयणओ व्याख्या-लौकिकतीर्थेषु पराभिमतपुण्यक्षेत्रेषु अनुस्वारोऽत्र पूर्ववत्-, स्नानदानमित्यादिवचनतः, आदिशब्दात्संक्रान्तिग्रहणादिग्रहः, तत्र स्नानं तत्ती र्थेषु जलादिना, दानं तु तत्सम्मतक्षेत्रे द्रव्यादिवितरणेन कार्यमिति प्रक्रमाद् दृश्यं For Private And Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 29 ) श्रावण । अभिप्रायः- यत्किमपि लौकिकैर्धम्मार्थं विधीयते पूर्वोक्तं तच्छ्रावकस्य कर्त्तुं न युज्यते, माघमालामपि ते आदिशब्दाद् गृहन्तीति भावः ॥ अत्रोत्तरार्थं सार्द्धं किञ्चिदधिकां गाथां पराभिमतयुक्तिसहितामाहतं नो । जं जं लोए कीरै तं तं जै सव्वमकज्जं ॥ 36 ॥ तो जत्ता रहभमणं उववासो देवभवणपूयाई । मा कुह सया तुम्हे लोए किज्जन्ति जुत्तीतो ॥ व्याख्या - तत्परोक्तं नेति निषेधे, यद्यलोके परदर्शने क्रियते तत्तद्यदि सर्व्वं समस्तमकार्य ततस्तस्माद्यात्रा - विशिष्टमहिमा, रथभ्रमणं - जैनस्यन्दनपर्यटनं, उपवासो - भोजनत्यागरूपः, देवभवन पूजादि - तंत्र देवभवनं जिनसदनं, पूजा सपर्या आदिशब्दात्मतिप्रेक्षणकादिग्रहः, मेति निषेधे, कुरुत विधत्त, कर्म्मपदं तु सर्वत्र स्वयं सम्बन्धनीयम्, सदा सर्वदा तुम्हेति यूयं कस्माल्लोके परमते क्रियते विधीयते, युक्तेः कारणादिति गाथार्थः ॥ पराश्वासन पूर्व स्वपक्षस्य पुष्टिमाह- एपि जुज्ज चि जै सक्खा वारियं भवेज्ज इमं । समईए वारिताण अंतरायं जतो मणियं ॥ 37 ॥ व्याख्या -- एतदपि भवदुक्तमपि न केवलं मदुक्तम् युज्यते एव घटते एव, यदि साक्षात् प्रकटं वारितं निषिद्धं भवेदिदं मालारोपणं 'माघमाला न क्रियते ' इति स्वमत्या निजाभिप्रायेण वारयतां प्रतिषेधं कुर्व्वतामन्तरायोस्टमप्रकृतिविशेषलक्षणं भवतीति गम्यते यस्माद् भणितं गदितं शतककर्म्मग्रन्थ इति शेष इति गाथार्थः ॥ तदेवाह - पाणिवह । ईनिरओ जिणपूया मोक्खमग्गविग्धयरो । अज्जेइ अंतरायं ण लहै जेणिच्छियं लाभं ॥ 38 ॥ व्याख्या - प्राणिवधादिनिरतो जीवव्यापादनसक्तः, आदिग्रहणान् मृषावादादिग्रहः । जिनपूजा - सर्वज्ञार्चनं, मोक्षमार्गों यथावस्थितशुद्धप्ररूपणादिलक्षणस्तयोर्विघ्नकरो भञ्जकः । अर्जयति स्वीकरोति अन्तरायं कर्म्मविशेषम् । For Private And Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (30) tasya फलमाह-नो निषेधे, लभते प्राप्नोति येन कर्मणोपार्जितेनेच्छितमभिलषितं लाभं धनधान्यादिकम् । अयमभिप्रायः-इयं माघमाला जिनपूजा न भवति भवति वा ? यदि न भवति, ततो निर्दोषा वारयन्तोपि यूयम् । भवति चेत् , ततो निश्चितं मद्वर्णितफलं भवतां हठादागच्छतीति गाथार्थः ॥ अत्रापि जीवोपदेशमाह मा मा तुमं णिवारसु पूर्य रे जीव ! जिणवरिंदाणं । जै सयलसोक्खवल्लीणमप्पणो महसि उल्लासं ॥ 39 ॥ व्याख्या-मा मेति अत्यादरकरणाथ वीप्सानिर्देशो निषेधार्थः, त्वं भवान् निवारय निषेधय पूजां सपर्या, रे जीवेत्यामत्रणे, जिनवरेन्द्राणां सर्वप्रतिकृतीनाम् । यदीति स्वाभिप्रायसूचकार्थः, सकलसौख्यवल्लीनां समस्तसातलतानामात्मनो जीवस्य महसि वाञ्छस्योल्लासं वृद्धिमिति गाथार्थः । / तथा कोऽयं तवाभिनिवेशः? यदुत लौकिकं न क्रियते । अविरुद्धं तदपि विधीयते इति दर्शयन् विशेषावश्योक्तां गाथामाह जं अत्थओ अभिन्नं अन्नत्था सहओ वि तह चेव । तं पि पओसो मोहो विसेसतो जिणमयट्टियाणं ॥ 40 ॥ व्याख्या-यत्किमप्यनवधारितरूपमर्थतोऽभिधेयेन अभिन्नमव्यतिरिक्तं अन्वर्थायुक्ताभिधेयात् शब्दतो वचनतोऽपि तथा चैवाभिन्नमेव तस्मिन् शब्दार्थाभिन्ने जिनवचनमाश्रित्य प्रद्वेषो मत्सरो मोहो मूढतेयं विशेषत आदरेण जिनमतस्थितानाम् । यथा पञ्चैतानि पवित्राणि सर्वेषां धर्माचारिणाम् । आहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ॥ -- इत्यादि । इति गाथार्थः ॥ सूत्रेणैव ससम्बन्ध गाथामाहकिंचाणुमयं हरिभद्दसूरिणो किंवि लोइयं जेण । भणियं बिठवणे विहिमागमलोगनीईए ॥ 41 / / For Private And Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 31) व्याख्या-किंच समुच्चये, अनुमतं सम्मतं हरिभद्रसूरेरावश्यकादिवृत्तिकत्तः, किमपि न सर्व, तीर्थस्नानादिकं लौकिकं लोकाचीर्ण, यस्माणितं प्रतिपादितं विम्बस्थापने विम्बस्थापनपञ्चाशके । किं भणितं ? tadAha'vihimAgamaloganIe'tti विधानं वक्ष्ये अभिधास्ये आगमनीत्या लोकनीत्या चेति गाथार्थः ॥ यद्यत्र लोकग्रहणं ततः किम् ? इत्याहलोयगहणाओसिरीअभयदेवसूरीहिं तत्थ वक्वायं । अविरुद्धं लोइयमवि कीरै पासायकरणाई ॥ 42 ॥ व्याख्या-लोकग्रहणाद् लोकशब्दप्रतिपादनात् श्रीअभयदेवसूरिभिभगवत्यादिशात्रवृत्तिकारिभिस्तत्र विम्बस्थापनपश्चाशकवृत्तौ व्याख्यातं विवृतं, किं तत् ? इत्याह-अविरुद्धमदृष्यं लौकिकमपि परदर्शनसत्कमपि न केवलं निजामित्यपिशब्दार्थः, क्रियते विधीयते प्रासादकरणादि श्रीवत्सादिप्रासादविधानादि । आदिशब्दाच्छेषाविरुद्धपरिग्रहः । इदमत्र हृदयं-यः किल लौकिकर्निजदेवकुले वास्तुविद्योक्तप्रासादादिः कार्यते सोऽस्माकमपि देवसदने विधीयते न तत्र मिथ्यात्वं, मालापीयमस्माभिरस्मिन् आदिशब्दे क्षिप्यते, अतोऽनवद्येति गाथार्थ्ः। समाप्तोऽयं माघमालाप्रतिपादकः सप्तमोऽधिकारः ॥ साम्पतमष्टमः चउवीसवयाई पडिमाओ जिणाण केई वारिति । तंपि न जुत्तं जम्हा एए दोसा पसन्जन्ति ॥ 43 ॥ व्याख्या-चतुर्विंशतिपटकादिप्रतिमाः, आदिशब्दाज्जिनत्रयादिपरिग्रहः, प्रतिमा जिनप्रतिकृतीः, जिनानां तीर्थकृतां केऽपि न सर्वे वारयन्ति निषेधयन्ति, नैताः क्रियन्त इत्यर्थः तदपि न केवलं पूर्वोक्तमित्यपेरर्थः, नेति निषेधे, युक्तं संगतम्, यस्मादेते वक्ष्यमाणा दोषा दूषणानि प्रसज्यन्ते भवन्तीति गाथार्थः ॥ पुव्वायरणभंगो जिणाण आसायणा विपडिवत्ती; सद्धाभंगो मुद्धाणं होंति एमाइया dosaa॥ 44 ॥ For Private And Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (32) व्याख्या-पूर्वाचरणाभङ्गो बहोः कालादियं प्रवृत्तिः तस्या विनाशः, जिनानां सर्वज्ञानामाशातना पूर्वकथितप्रकारेण, विप्रतिपत्तिर्विरोधः-एको भणति मदीया श्रेष्ठाऽन्यश्च मदीयेत्येवं लक्षणा, श्रद्धाभङ्गो भक्तिनाशो मुग्धानां म्न्द्म्तीनाम्। ते ह्येवमध्यवस्यन्ति-हा ! किमस्माभिर्मन्दभाग्यविधिमजानद्भिरेवं प्रतिष्ठा कारिता इति भवन्ति जायन्ते एवमादयः उक्तप्रकारादयः, आदिग्रहणात्तदबहुमानपूजाधभावादयो वाच्याः। वकारोत्र प्राकृताल्लुप्तो द्रष्टव्य इति गाथार्थः ॥ सूत्रेणैव ससम्बन्धां गाथामाहकिंचित्थ अस्थि जुत्तीवि पयडहरिभद्दसूरिवयणाओ तं च इमं तिविहा खलु होइ पइट्ठा जिणिंदाणं ॥ 45 ॥ व्याख्या--अस्ति विद्यतेऽत्र चतुर्विंशतिपट्टकादिकरणे युक्तिरपि घटमाना वाक्यमपि न केवलमाचरणेत्यपिशब्दार्थः, प्रकटहरिभद्रसूरिवचनात प्रसिद्धहरिभद्राभिधानाचार्यभणनात् , तदेवार्थत आह-तच्च तत्पुनर्भणनमिदं वक्ष्यमाणं-त्रिविधा त्रिप्रकारा खलुवाक्यालङ्कारे, भवति प्रतिष्ठा जिनगुणाध्यारोपलक्षणा जिनेन्द्राणां मुनीशानामिति गाथार्थः ॥ तदेव त्रैविध्यमाह पढमा वत्तिपइट्टा खेत्तपैहा पुणो भवे वाया। तैया महापैट्टा तासि वक्खाणमेवं तु ॥ 46 ॥ व्याख्या-प्रथमाऽऽद्या व्यक्तिप्रतिष्ठा, क्षेत्रप्रतिष्ठा पुनर्भवेद् द्वितीया, तृतीया महाप्रतिष्ठा, तासां प्रतिष्ठानां विवरणमेवं वक्ष्यमाणप्रकारमेव । तुरेवकारार्थः । स च दर्शित इति गाथार्थः ॥ तदेव गाथाद्वयेनाह वत्तिविसेसो एगस्स जा उ पडिमा भवे जिन्न्ण्द्स्स्। वेत्ते भरहे उसमाइयाण सव्वाण बीयाउ ॥ 47 / / सव्वेसुवि खेत्तेसु जित्तियमिता भवंति तित्थ्य्रा। सत्तरसयसंखाए महापइट्ठा इमा भणिया ॥ 48 ॥ व्याख्या-sugame । For Private And Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 33 ) yata एवं, अत उक्तिमत्युक्तिगाथामाह तो गज्जइ चउवीसट्टयाइकरणं अह विभिन्नकरणेवि । सहलं हविज्ज सचं वित्ताइअभावकरणेवं ॥ 49 ॥ व्याख्या--तस्मात् ज्ञायते बुध्यते चतुर्विंशतिपट्टकादिकरणं विधानम् । आदिशब्दाच्छेषप्रतिष्ठाग्रहः, तिकारवकारावत्र प्राकृतलक्षणेन लुप्तौ, अथेति पराभिप्रायदर्शकः, तच्चतुर्विंशतिपट्टकादिकरणं विभिन्नकरणेपि पृथग्निष्पादनेऽपि न केवलमेकत्र विधाने इत्यपिशब्दार्थः; सफलं चरितार्थ भवेत् सत्यमवितथं, किन्तु वित्तायभावाद् द्रव्यापरिपूर्तेः, आदिशब्दात्कस्यचिदवं समाधानादिपरिग्रहः, करणं विधानमेवमुक्तप्रकारेण, अनुस्वारश्चात्र लुप्तो दृश्यः । पूवोक्तार्थसंवादस्तु उक्तः षोडशाख्यप्रकरणोक्तश्लोकैरिति बोद्धव्यः । " व्यक्त्याख्या खल्वेका क्षेत्राख्या चापरा महाख्या च । यस्तीर्थकृत् यदा किल तस्य तदाद्यति समयविदः ॥ ऋषभाधानां तु तथा सर्वेषामेव मध्यमा ज्ञेया । सप्तत्यधिकशतस्य च चरमेह महाप्रतिष्ठेति ॥ xxxxxx भावरसेन्द्रात्तु तथा महोदयाजीवताम्ररूपस्य । कालेन भवति परमा प्रतिबद्धा सिद्धकाञ्चनता ॥ वचनानलक्रियातः कर्मेन्धनदाहतो यतश्चैषा । इति कर्त्तव्यतयाऽतः सफलषाप्यत्र भावविधौ ॥ " इति गाथार्थः ॥ अत्रैवार्थे अन्यमतमुक्षिप्य परिहरन्नाह--- जंपि अहरुत्तरेणं करणे आसायणा भणंतन्ने । तंपि य न जुत्तं सब्वे तुल्लगुणा जेण तित्थयरा ॥ 50 ॥ व्याख्या--यदपि अधरोत्तरेण आधाराधेयरूपेण करणाद्विधानादाशातनां ज्ञानादित्रुटिरूपां भणन्ति गदन्त्यन्येऽपरे, तदपि न केवलं पूर्वोक्तं नेति निषेधे युक्तं सङ्गतम् । कस्माद् ? यस्मात्सर्वे समस्ता तुल्यगुणा अहीनातिरिक्तगुणा For Private And Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 34 ) स्तीर्थकराः, शाश्वतप्रतिमानुकार्यष्टमहापातिहार्यसर्वज्ञप्रतिमाकरणे तु विप्रतिपत्ति व नास्त्यतो न तत्करणं प्रति विचार इति गाथार्थः ॥ एवं स्थिते जीवोपदेशमाह-- मैमोहं तो मा कुणसु जीव वंदसु जिणिदपडिमाओ । जह तह पैट्टियाओ इच्छंतो सासयं सोक्खं ॥ 51 ॥ प्रकटार्था । नवरं शाश्वतसौख्यं निर्वाणसातमिति गाथार्थः । / चतुर्विंशतिपट्टकादिविचार णाष्टमोधिकारः समाप्तः । / इदानीं नवमः प्रारभ्यते । सव्वंपि अणुहाणं अविहिकयं केइ पडिनिसेहंति । अस्सुयसुयपरमत्था जम्हा एवं परूविंति ॥ 52 ॥ व्याख्या-सर्वमपि समस्तमपि न केवलमेकमित्यपिशब्दार्थः । अनुष्ठानं प्रत्युपेक्षणादि साध्वपेक्षया, श्रावकापेक्षया च देवभवनकरणादिकं, अविधिकृतं-अयथोक्तं किश्चिदविसंवादरूपं केऽपि स्तोकाः प्रतिनिषधयन्ति निवारयन्ति । हेतुद्वारेण विशेषणमाह-अश्रुतश्रुतपरमाथों-अनाकर्णितसिद्धान्तरहस्याः । ननु किमत्रासङ्गतं ? अत आह-यस्मादेवं वक्ष्यमाणन्यायेन प्रभवोऽस्मत्पूज्या ब्रुवते प्रतिपादयन्ताति गाथार्थः ॥ तदेवाह गाथाद्वयेन-- अविहिकया वरमकय अस्सुइवयणं भणंति समयन्नू । अविहिकए पच्छित्तं थावं अकए बहु होइ ॥ 61 ॥ अकुणताउ कुणतो अविहीइवि होइ निजराभागी । कित्तिमेत्ता सत्ता जं विहिविनायगा लोए ॥ 62 ॥ व्याख्या-'अविधिकृताद्वरमकृतं-अयथोक्तविहितात्पशस्तमननुष्ठितं' अश्रुतिवचनमनागमिकप्रतिपादकं, असूयावाक्यं वा अक्षमाभणिति भणन्ति समयविदः सिद्धान्त्ज्ञ्याः। किमिति ? यतः अविधिकृते प्रायश्चित्तं अपराधलक्षणं स्तोकं तुच्छं, अकृते अननुष्ठिते बहु प्रभूतं भवति प्रायश्चित्तमिति ॥ अत्र हि त्रयं For Private And Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 35 ) विधीयते - विधिकरणं, अविधिकरणं, अकरणं च । तत्र यो विधिना विधत्ते स धन्य एव । द्वितीयस्तु विधिकारकादविधिकारको न्यूनो व्यवहारतः, अकारकात्सोऽपि वरिष्ठः । एतदेव भावयन्नाह - अकुर्व्वन्नविधिनापि न केवलं विधिने - त्यपि शब्दार्थः, भवति निर्जराभागी कर्मक्षयकारकः । कियन्मात्राः सत्त्वा यस्माद्विधिविज्ञायकाः यथोक्तपरिज्ञानवन्तो लोके जगति भवन्तीति गाथाद्व यार्थः ॥ अत्रैवार्थे यमाह लोविरुद्धं चेयं अविहीइ निसेहणं कुणंताणं । उज्जुधम्मकरणहसणं इचाई वयणओ सिद्धं ॥ 63 ॥ गाथार्थः ॥ स्फुटार्था, नवरं - ऋजुधर्मकरणहसनं-मुग्धजनानुष्ठानावज्ञाकरणमिति Acharya Shri Kailassagarsuri Gyanmandir एवं स्थिते जीवोपदेशमाइ दशममाह तम्हा विहिसद्दहणं सया कुणतो करेसु करणिज्जं । अमुणियपरमत्थाणं वयणेसुं जीव ! मा सज्ज ॥ 64 ॥ इत्यविधिकरणविचारणो नवमधिकारः । अमलियछेयथा केइ निसंहन्ति सिबलिकरणं । तंपि न जुत्तं जम्हा भणियं कप्पा चुन्नी ॥ 65 ॥ व्याख्या - अमलितच्छेदग्रन्था -- अनभ्यस्तोत्सारकशास्त्राः केपि निषे धयन्ति सिद्धवलिकरणं - जिनेशबिम्बपुरतो राद्वबलिविधानम् । तदपि न युक्तं सङ्गतं, यस्माद्भणितमुक्तं-कल्पादिचूण्यः, आदिशद्वादावश्यकचूर्णपरिग्रह इति गाथार्थः । तदुक्तमेवार्थद आह तं सित्थं जस्स सिहे दिजइ पसमंति तस्स वाहीओ । 66 ॥ पुष्पन्ना नवा न हुंति अन्नाउ छम्मासं ॥ For Private And Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 36 ) " व्याख्या - तत्सर्व्वज्ञा बलिकृतगृहीतं सिक्थं जनप्रतीतं यस्य कस्यचिदनिर्दिष्टनान्नः शिरसि मस्तके दीयते स्थाप्यते, प्रशाम्यन्ति उपशमं यान्ति तस्य शिरसि सिक्यविधातुर्व्याधयो रोगाः, किंविशिष्टाः ? इत्याह- पूर्वोत्पन्नाः चिरप्ररूढाः, नवा नूतना न भवन्ति न जायन्ते, अन्याः पूर्व विलक्षणा: कियात्कालं यावद ? इत्याह- षण्मासं जनप्रतीतं तथा च तत्रैवं - " तं आढगं तंदुलाण सिद्धं देवमल्ले राया वा रायामच्चे वा " इत्यादियावत्, " तं तु सित्थं जस्स मत्थर बुझै तस्स पुव्वुप्पन्ना वाहीओ वसमंती " त्यादि । अयमभिप्रायःयदि राद्धं न स्यात्तत्सिक्थमिति नामणिष्यत्, तच्च सिक्थं लवमात्रमिति वाच्यं तत्रत्यग्रन्थव्याहते: / तथाहि तत्र दुब्बलिखंडिय" इत्यादि सर्व्वं निष्पादन विधिप्रतिपाद्योक्तं- तत्र " सिद्धवलिं काऊणेति " / अत्र सिद्धशब्देन रन्धनमेव वाच्यं, न पुनर्निष्पन्नविधेः ( धिः ) सर्व्वस्य पूर्व्वप्रतिपादितच्चात्, तस्मात् स्थितमंत्र सिद्धो बलिः सर्व्वज्ञपुरतो विधीयते इति गाथार्थः ॥ सिद्धबलिविचारलक्षणः समाप्तोयं दशमोऽधिकारः । अधुना एकादशो विधीयते-- उस्सग्गविहंडियसुद्धबोहपसरा भांति एवन्ने । पासत्थाइसमीवे सुत्ताईयं न घेतव्वं ॥ 67 ॥ व्याख्या - उत्सर्गेण सामान्योक्तविधिना, ' विहंडिय ' ति देशीशब्दो विनाशार्थः, ततो विनाशितः शुद्धबोधप्रसरः प्रधानमत्यवकाशलक्षणो येषां ते भणन्ति जल्पन्ति एवं वक्ष्यमाणन्यायेनान्येऽपरे, तदेवाह - पार्श्वस्थादिसमीपे, तत्र पार्श्वस्थ उक्तलक्षणः, आदिशब्दादवसन्नादिग्रहः, तेषां निकटे सूत्रादिकम्, आदिशब्दादर्थादिग्रहः, न ग्रहीतव्यं न स्वीकर्त्तव्यमिति गाथार्थः ॥ अत्रोत्तरं - तमवि न छेयगंधाणुसारिवयणं जओ जहं दिस्स । भणियं निसीहगंथे उस्सग्गववायजलाहीम्म ॥ 68 ॥ व्याख्या - तदपि सूत्रादिनिषेधकरणं न केवलं पूर्वोक्तमित्यपि शब्दार्थः, न नैव छेदग्रन्थानुसारि वचनं - उत्साहकशास्त्रसंवादि भणनम्, यस्मा For Private And Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dhati साधुमुद्दिश्याश्रित्य भणितमुक्तं निशीथग्रन्थे प्रकल्पशास्त्रे, किंविशिष्टे ? उत्सर्गापवाद जलधौ-सामान्यविशेषनीरधौ इति गाथार्थः ॥ तदेवाह संविगमसंविग्गे पच्छाकडसिद्धपुत्तसारूवी । __पडिकते अब्भुहिए असई अन्नत्थ तत्थेव ॥ 69 ॥ सुगमा । भावार्थरतु कथ्यते प्रथम संविग्नस्योद्यतस्य सूत्रार्थनिपुणस्य समीपे साधुभिः श्रोतव्यं, तदभावेऽसंविग्नस्यापि गीतार्थस्य, तस्याप्यभावे पश्चात्कृतस्यामुक्तलिङ्गस्य, स च द्विरूपो भवति-एकः सिद्धपुत्रोऽन्यश्च सारूपी । अनयोश्च स्वरूपमाभ्यामुक्ताभ्यामवगन्तव्यम् । / " सभजओ वावि अमजओ वा नियमेण दोसुक्किलवत्थधारी । खुरेण मुंडो असिही सिही वा अदंडपत्तो विय सिद्ध्पुत्तो॥ मुंड सिरो दोसुकिलवत्थधरो न विय बंधए कच्छं । हिंडइ नवा अभज्जो साख्वी एरिसो होइ ॥ " एतयोश्च देशनां कृत्वाऽभ्युद्यमं कायौं, यदि कुरूतस्ततो लष्टं, न चेत्, ततोन्यत्र नीयेते, यदि च गच्छतः ततस्तत्रैव सिद्धान्तोक्तविधिना तत्समीपे पठितव्यम् , पठद्भिश्च यदि निवार्हो न भवति तयोस्ततः स्वयं सर्च करणीयं, श्रावकाच कार्यित्व्याः। तथा च तत्रैव निशीथे भणितं "चोयै से परिवारं अकरिते वा भणाइ to sdd'e। avvocchittikarassa u सुयभत्तीए कुणह पूयं ॥ " तथा उपदेशमालायां सुग्गइमग्गपइवं-" इत्यादि, अकरणे च प्रायश्चित्तं भणितमिति भावार्थ इति गाथार्थः ॥ एवं स्थिते जीवोपदेशमाह ता सिद्धिमयरसम्मग्गपयडणे नाणमणिपईवम्मि कुणसु एयत्तं रे जीव! मच्छरं चैय सव्वत्थ ॥ 70 ॥ व्याख्या--तस्मात्सिद्धिनगरसन्मार्गप्रकटने-मोक्षपुरपदवीप्रकाशके ज्ञानं श्रुतज्ञानं तदेव वाताद्यक्षोभ्यत्वेन प्रकाशकत्वेन च मणिप्रदीपः तस्मिन् कुरू For Private And Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vidhehi प्रयत्नमादरं रे जीव ! भो आत्मन् मत्सरं रोषं त्यक्त्वा प्रोज्झ्य सर्वत्र paarshvsthaadismiipe| किश्च श्रावकान् पार्श्वस्थादिसमीपे शृण्वतो वारयन्ति, स्वयं च पूर्वोक्तयुक्त्या निष्कारणं नित्यं श्रावकधर्मकथनेन पार्थस्था भवन्तोऽपीत्थं जल्पन्ति,अहो मोहविलसिमिति अवस्थितोऽयमस्मदुक्तो जीवोपदेश इति गाथार्थ्ः॥ पार्श्वस्थादिसमीपश्रवणादिविचारवर्णनोऽयमेकादशोऽधिकारः । / इदानीं द्वदाशो वर्ण्यते ऐगरुयमच्छरेणं निववसओ करिय केई चेइहरं । विहिचेइयंति पभणंति माणिणो अविहिकरणेवि । / 71 ॥ व्याख्या-अतिगुरुकमत्सरेण-वृहत्तरकालुष्येण अनुस्वारोऽत्र पूर्ववत्, नृपवशतश्च नरेशवलेन कृत्वा विधाय केप्येके चैत्यगृहं देवसदनं विधिचैत्यमागमोक्तमित्येवं प्रभणन्ति प्रजल्पन्ति मानिनोऽहङ्कारिणः, अविधिकरणेपि-आगमोत्तीर्णविधानेऽपि । नहि मत्सरतो नृपवशतश्च चैत्यविधानमागमे भणितमिति गाथार्थ्ः। एतच्च सङ्गतमसङ्गतं वा ? इत्यत्राह धम्मुज्जयाण नो देइ तंपि मणयंपि म.णसुल्लासं । रागद्दोसविहाडणपडुओ जम्हा विही भणिओ ॥ 72 ॥ व्याख्या-धर्मोद्यतानां वृषोत्साहवतां नो नैव ददाति प्रयच्छति तदपि एवं चैत्यकरणमपि मनागपि स्तोकमपि न केवलं प्रभूतमित्यपेरर्थः, मानसोल्लासं चित्तोत्साहं, तस्माद्रागद्वेषविघटनपटुकः स्नेहरागविनाशदक्षो यस्मा द्विधिश्चत्यमन्दिरकरणं, दीर्घत्वं चात्रपूर्ववत् भणितः प्रतिपादित आगमे इति गाथार्थः ॥ व्यतिरेकमाह जत्थ पुण रायरोसाण पगरिसो तत्थ ध्म्म्ध्न्न्नासो। 'विहि विहि' पभणंताणवि जं सुत्ते भणियमेवंति ॥ 73 ॥ व्याख्या-यत्र पुनारागद्वेषयोरुक्तलक्षणयोः प्रकर्षः प्रागल्भ्यं तत्र धम्मधननाशो वृषद्रव्याभावः, 'विधि विधि' प्रभणतामपि । अयमाशयः-vidhau For Private And Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 39 ) विधिं जल्पन्तु, अविधौ तु विधिं जल्पन्तो न भान्ति इत्यस्यार्थस्यानुयाख्यापनार्थ वीप्साभणनं विधिविधिरिति, नहि वचनमात्रेण विधिर्भवति, किन्तु शास्त्रोक्तप्रकारेण, स च " अहिगारी तु गिहत्थो - " इत्यादि सर्व्वजनप्रतीत एवेति । किमिति यस्मात्सूत्रे निशीथे भणितमुक्तमेवं वक्ष्यमाणन्यायेन इतिर्वा - क्यसमाप्ताविति गाथार्थः ॥ तदेवाह - जं अज्जियं समीपल्लएहिं तवनियमबं भगुत्तीहिं । माहुतयं कलहंता उलिंचह सागपत्तेहिं ॥ 74 ॥ 266 अस्यार्थो निशीथोक्तकथानकादवसेयः । तचेदमर्थतः " केनचिद् ब्राह्मणेन महादारिद्यभराक्रान्तेन देशान्तराण्यटता कश्चिद् दृष्टप्रत्ययः सिद्धो दृष्टः । ततः क्षितितलन्यस्तमस्तकममाणपूर्व्वकं विज्ञप्तोऽसौ यथा भगवन् ! त्वत्मसादेन मम दारिद्र्यं यास्यतीति । तेनापि विनीतं दुःखितं च मत्वा प्रत्युक्त:यथा वत्स ! मम पृष्ठतो लग्नः समागच्छ, येनापनयामि ते दारिद्र्यम्, एवमुक्त्वा नीतोऽसौ तेन रसकूपिकाद्वारसमीपे भणितश्चैवम् - अस्यां रसकूपिकायां सिद्धः सुवर्णरसस्तिष्ठति, स च त्वया शमीवृक्षपत्रपुटकैरनिर्विण्णेन स्तोकं गृहीत्वा तुम्बकमिदं पूरणीयम् भृते चास्मिन् वस्त्राचा लनेन मम संज्ञा विधेया, येनाकर्षयाम्यहम्, ततः सुवर्णं कृत्वा दारिद्र्यस्य जलाञ्जलिं दापयिष्यामीति भणित्वा तुम्बकमर्पयित्वा क्षिप्तोऽसौ । वस्त्रया तन्मध्ये तेनापि तथाकृते आकृष्टोऽसौ, गदितश्व - वत्स ! दुरापोऽयं रसः, अतः प्रयत्नेन रक्षणीयः, तेनापि भणितमेवमिति । ततश्चलितौ द्वावपि नगरसम्मुखं, ततो भूयोभूयस्तेन तथैव तस्याटवीमध्ये समागच्छता शिक्षा दत्ता । सच पुनः पुनर्भणनेन रुष्टः सन् शाकवृक्षपत्रपुटेन तं रसमेकवारेण भूमौ विससर्ज । ततश्च सिद्धेन भणितो हंहो मन्दभाग्य ! किमिदं चेष्टितं, अचिन्त्यचिन्तामणिकल्पमाहात्म्यं सुवर्णरसं प्राप्यैवं त्यजसि, अयोग्योऽसि सम्पदस्त्वमिति भणित्वा समीहितं स्थानं गतः सिद्धः । सोपि विलक्षवदनोऽपरिपूर्णेच्छः स्वगृहं प्राप्तो विविधाधिव्याधीनाञ्च भाजनमिति दृष्टान्तः ॥ For Private And Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (40) दार्शन्तिकयोजना चैवं-दारिद्यतुल्यः साध्वादिः, सिद्धसदृश आचार्यादिः, काञ्चनरससन्निभं धर्मोपार्जनं, शमीपत्रपुटाभास्तपोनियमगुप्तयः, अलाबूसदृशं देहं, सिद्धशिक्षासन्निभा आचार्याद्युपदेशाः, शाकपत्रपुटसनिभः कलहः, तेन हि झगित्येव प्राणी चिरोपार्जितं धर्मरसमात्मनः स्फेटयति । अन्याप्यत्र योजना स्वबुद्धया योजनीया सम्भविनीति गाथार्थ्ः॥ ननु सामान्यधर्मोऽपयातु, तपःप्रभृतिभिस्तु विशिष्टानुष्ठानरुपार्जितो धर्मः कलहं कुर्वतामपि त्राणायास्माकं भविष्यति इति यो मन्येत तं शिक्षयितुं सदृष्टान्तामुपदेशपदोक्तां गाथामाह तवसुत्तविणपूया न संकिलिट्ठस्स हुंति ताणाय । खवगागमविणयरओ कुंतलदेवी उदाहरणं ॥ 7 ॥ व्याख्या-तपासूत्रविनयपूजाः प्रतीताः, न नैव संक्लिष्टस्य रागद्वेषाभिभूतस्य जन्तोर्भवन्ति जायन्ते त्राणाय । अत्रार्थे यथाक्रमं क्षपको विकृष्टतपस्वी, आगम इत्यागमज्ञः सूरिः, विनयरत एवंनामा साधुः, कुन्तलादेवी उदाहरणं दृष्टान्ता इतिगाथाक्स्स्रार्थ्ः। भावार्थस्तु कथानकेभ्योऽवसेयः । तानि चामूनि संक्षेपतः-- "अस्ति पाटलिपुत्रं नाम नगरम् । तत्र कदाचिनिजविहारेण विहरनग्निशिखनामा क्षपको वर्षावासार्थ समागतः । तेन चैकस्य गृहपतेरनुज्ञाप्य गृह वसतिर्गृहीता । इतश्चान्योपि तत्रैव लिङ्गोपजीवी अरुणाभिधानः साधुः स्मायात्ः। सोपि तस्यैवागारिणः समीपे वसतिं याचितवान् । तेनापि नान्या समस्तीति अभिधाय पूर्वोक्तक्षपकर्षिगृहद्वितीयभूमिकाऽनुज्ञाता । ततः स तस्यां स्थितः । एवं च तयोस्तत्र वसतोः क्षपकस्येतरं प्रति पापो दुरात्मा नित्यभोजी ममोपरि निवसतीति संक्लेशो बभूव, इतरस्य तु क्षपकस्य तपःशक्तिं वीक्ष्याधन्योऽहं ओदनमुण्डः पापात्मा यो गुणवतः तपस्विन उपरि स्थित आशातनां नित्यं करोमि ( इति ) संवेगः समजनि ततश्चैवं विधाध्यवसायवशतः क्षपकेण भववृद्धिः कृता अरुणेन च भवहासः । तौ च वर्षाकालान्तेऽन्यत्र विहृतौ । अत्रान्तरे तीर्थकरस्तत्र समवसृतः । देवैश्च समवसरणं कृतम् । उपविष्टे च तस्मिन् भगवति तत्रत्या लोका महासमृद्धया तद्वन्दनाथं गताः । यथाविध्यभिवन्द्य तद्देशनां श्रुत्वा प्रस्तावे For Private And Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 41 ) ksspkrsserdusskrtpHkrnn|कृस्स्त्त्मान्सैस्तैर्भ्ग्वान् पृष्टः । स्वामिन्! कियती कर्म्म - निर्जरणा क्षपकर्षिणा कृतेति ? भगवतापि कथितः पूर्वोदितो भवादिलक्षणः संक्लेशाद्वृत्तान्तः, इतरस्य च तद्विपरीतः । श्रुत्वा विस्मितमानसो लोको भगवन्तमभिवन्द्य स्वस्थानं गतः । / " इति क्षपकर्षिकथानकम् ॥ 46 Acharya Shri Kailassagarsuri Gyanmandir इदानीमागमज्ञकथानकम् - एकस्मिन् गच्छे आगमज्ञः सूरिरभवत् परं क्रियायां मन्दादरः । अन्योऽपि तत्रैव क्षुल्लको ज्ञानवान्, ततस्तमनुयोगधरमाचार्य मुक्त्वा क्षुल्लकसमीपे श्रावका सिद्धान्तश्रवणं कुर्वन्ति, बहुमानं च तदुपरि । एवं व्रजति काले आचार्यस्य क्षुल्लकोपरि मत्सरो जातः, अहो ! दुरात्माऽयं यो ममैवमवज्ञां करोतीति । अन्यदा च दुर्निवारत्वाद्यमभयानां तन्मत्सरानिवृत्त्या पञ्चत्वं गतः सूरिः, उत्पन्नश्च पन्नगत्वेनोद्याने । तस्मिंश्च साधवः तत्क्षुल्लकसहिताः समागताः । ततः स्वाध्यायभूमौ स क्षुल्लकचलितः, दृष्टस्तेनामर्षेण, घावितः क्षुल्लकसम्मुखं, वारितो बृह्द्य्तिभिः। ततः कञ्चित्कालं छन्नः स्थितः, स्वाध्यायार्थं भूयोपि क्षुल्लकः (केन) स्वाध्यायभूमौ (गम) नं कुर्व्वता पुनः स सर्पोऽवलोकितः । आगत्य च तद्तान्तं गुरोर्न्यवेदयत् । ततस्तैः सामान्येनैवमवगतं - कश्विद्विराधितश्रामण्यः साधुद्वेषी भविष्यत्येष इति । अन्यदा तस्मिन् विषये केवली समायातः, पृष्टश्व तद्रुतान्तः कथितः, ततस्तेषां साधूनां संवेगो जातः । केवलिवचनाच्च गत्वा तदुद्यानं पूर्व्वभववृत्तान्तमात्रेद्य क्षामितोऽसौ । तस्य च क्षापणे कृते सति जातिस्मरणं समुत्पन्नं, संवेगं च गतः, आराधकश्च जातः ॥ " समाप्तमागमज्ञ सूरिकथानकम् ॥ साम्प्रतं विनय रत्नकथानकं, तच्च प्रतीतत्वान्न कथ्यते । स चात्र विनय - रतो गदितो य उपदेशमालायामुदायिनृपवधकः, तस्य विनयो निष्फलो जातः । यतोऽसौ तादृशं पापं कृत्वा नरकं गतः । इति विनयरतकथानकम् ॥ * इतः कुन्तलादेवीकथानकं भण्यते - "कस्यचिन्नरपतेः कुन्तलदेव्याभिधामा पट्टराज्ञी बभूव । सा च शेषराज्ञीमत्सरेण सव्र्व्वज्ञमन्दिरे तत्कृतपूजातः स्नान विलेप्न्वास्धूप्व्स्त्राभ्र्न्न्। मिषरथयात्रास्नात्रादिकां पूजां जिनप्रतिकृतीनां कारितवती । एवं व्रजति कालेऽशुमकम्र्मोदयात्तस्याः कश्विदसाध्य रोगो जातः 6 For Private And Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (42) जीवितशेषा च स्ण्वृत्ता। तां चैवं दृष्ट्वा पूर्वदत्तं पट्टरत्नं द्विती(या मतेन सर्वमाभरणवस्त्रादि तत्पार्थाद् गृहीत्वा राजादेशेन नियोगिभीनृपतेर्भाण्डागारे क्षिप्तम् । ततस्तस्यास्तं पराभवं मन्यमानायाः आर्तध्यानमभूत् । तत्परिणता च मृता सती शुनीत्वेनोत्पन्ना । अन्यदा ततः केवली स्मायात्ः। स भगवान् अन्तःपुरिकाभिः सपत्नीभिः कुन्तलदेव्या उत्पत्ति पृष्टः । भगवतापि वृत्तान्ते कथिते तासां स्ण्सार्विर्क्तिर्जाता। ततस्ताभिर्गत्वा दृष्ट्वाऽसौ शुनी सस्नेहं पुष्पचन्दनविशिष्टाहारदानादिभिः पूजिता । ततोऽस्या मण्डल्याः पूजादिकं संभ्रमं जिनमन्दिरं च दृष्ट्वा जातिस्मरणं सम्पन्नं बोधिश्च । क्षामितायाश्च ताभिः कषायोपशमे आराधना जाता । इति कुन्तलदेवीकथानकम् ॥ इत्थं स्थिते जीवोपदेशमाह ता जै कुणंति केह तुह वयणं देसु तेसु उवएसं । अह नो कुणंति रे जीव रमसु नो जत्थ रागाइ ॥ 76 ॥ व्याख्या-तस्माद्यदि कुर्वन्ति विदधति केपि तव भवतो वचनं वाक्यं, देहि प्रयच्छ तेषु वचनकर्तृषु उपदेश-'मा सक्लेशं कुरुत भो भव्याः' इत्येवंरूपवाक्यपद्धति; अंथेति विकल्पार्थः, नो नैव कुर्वन्ति तेषु रे जीव ! भो आत्मन् ! रमस्व क्रीड, नो नैव यत्र देवभवनकरणादौ रागादयः आदिशद्धादद्वेषादिग्रह इति गाथार्थः ॥ विधिचैत्यकरणवर्णनोऽयं समाप्तो द्वादशोऽधिकारः ॥ इदानीं त्रयोदशः केणवि गुणेण दंसणपभावगं पिच्छिऊण आयरियं । केई कसायनाडिया तंपि हीलंति मूढमई ॥ 77 ॥ व्याख्या-केनापि अनिर्दिष्टनाम्ना गुणेन जीवस्य निर्मलीकरणस्वभावेन दर्शनप्रभावकं सर्वज्ञशासनप्रकाशकं प्रेक्ष्य-अवलोक्याचार्य सूरि केपि न सर्वे, कषायनटिताः क्रोधायभिद्रुताः तमपि-दर्शनप्रभावकं न केवलमन्यमित्यपिशब्दार्थः, हीलयन्ति तिरस्कुर्वन्ति मूढमतयः कुबोधाच्छादितधिषणा इति गाथार्थः ॥ For Private And Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (43) अमुमेवार्थ सिद्धान्तभणित्या निवारयन्निदमाह कप्पम्मिवि भणियमिणं सूरीणामासायगा इमे भ्न्निया। जे सयलजणसमक्खं भणंति एवं अहम्भाणी । / 78 ॥ व्याख्या-कल्पेपि छेदग्रन्थे, न केवलं शेषशास्त्रेष्वित्यपिशब्दार्थः, भणितमुक्तमिदं पूर्वोक्तम्, कथम् ? इत्याह-सूरीणामाचार्याणामाशातका अवज्ञाकारका इमे वक्ष्यमाणा भणिताः प्रतिपादिताः, ये अनिर्दिष्टनामानः साध्वादयः सकलजनसमक्षं समस्तलोकप्रकटं भणन्ति गदन्त्येवं वक्ष्यमाणनीत्या अहंमानिनः आत्मोत्सेकिन इति गाथार्थ्ः॥ कल्पोक्तमेवाह इडिरससायगया परोवएमुज्जया jaha mNskhaa। अक्तट्ठघोसणरया घोसिंति दीया व अप्पाणं ॥ 79 ॥ व्याख्या-ऋद्धिरससातगुरुका गौरवत्रयवन्तः परोपदशोद्यता अन्यधर्मकथननियुक्ता मंखा इव विचित्रफलकग्राहिनरविशेषा इव, यथाशब्द उपमानार्थः, स च योजितः । एवमभिप्रायः- मंखो हि परेभ्यः कथयति स्वयं च न करोति, एवमेतेऽपि आत्मार्थघोषणरताः स्वकार्यप्रतिपादनसक्ताः घोषयन्ति उपदिशन्ति द्विजा इव ब्राह्मणा इवात्मानं स्वमेव वदन्तः आचार्याशातका इति हृदयमिति कल्पगाथार्थः ॥ अत्रैवार्थे ससम्बन्धां किञ्चिन्यूनां गाथामाह अन्नं च एत्थ दोसो लोयविरुद्ध हविज इव वयणं । रीढा जणपुजाणं वयणाउ व्याख्या-अन्यच्चेत्यभ्युच्चये, अत्र-आचार्यावर्णवादकरणे दोषो दूषणं लोकविरुद्धं जननिन्धं भवेज्जायतेति वचनम्-एवं प्रतिपादनं, कस्मात् ? रीढा अवज्ञा जनपूज्यानां लोकमान्यानां, वचनात्-पश्चाशकभणनात् । तत्र हि लोकविरुद्धानि प्रतिपादयता भणितं-" उज्जुधम्मकरणहसणं रीढा जणपूयणिज्जाणं" इति किश्चिदूनगाथार्थः ॥ For Private And Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (44.) एवं स्थिते जीवोपदेशं साबैकगाथया माह ता तुमं जीव ॥ 8 ॥ मा मा कुणसु अवन्नं सयावि तेसिं कसायनडिओवि । जेण भवपंजराओ मुच्चसि निस्संसयं झत्ति ॥ 81 ॥ व्याख्या-तस्मात्त्वं जीव ! मा मा कुरु अवज्ञा सदापि तेषां दर्शनप्रभावकाचार्याणां कषायनटितोपि, येन भवपञ्जरात् मुच्यसे निस्संशयं अगितीति गाथासंस्कारार्थः ॥ . इति दर्शनप्रभावकाचार्यविचारवर्णनम्त्रयोदशोऽधिकारः अधुना चतुर्दशः प्रारभ्यते-- तित्थयरवंदणिज्जं संघपि खिवेइ कोइ ऐबालो। नत्थि संघो एसो भणिओ आसायगो कप्पे ॥ 82 ॥ व्याख्या-- तीर्थकरवन्दनीयं सर्वज्ञवन्यं "नमो तित्थस्स" इति भणनात् संघमपि साधुसाध्वीश्रावकश्राविकाश्च ज्ञानादिगुणरूपं न केवलमाचार्यादीत्यपेरर्थः, क्षिपति तिरस्कुरुते कोपि कश्चिद् , एकारश्चात्र "स्वरोऽन्योन्यस्य" इति प्राकृतभवः, अतिवालो महामूर्ख :, कथं क्षिपतीति चेद , अत आह-नास्ति न विद्यते संघ उक्तरूपः, एष सयक्षपको भणित उक्त आशातकोऽवज्ञाकारकः कल्पे छेदग्रन्थे इति गाथार्थः ॥ कल्पभणितमेवाह-- अक्कोसत जणाई संघमहिविखवै स्ण्घ्प्द्दिन्नीओ। अन्नेवि आत्थि संघा सियालगंतिकमाईणं ॥ 83 ॥ व्याख्या-आक्रोशतजनादिभिरसंघ-साध्वादिवर्ग, अधिक्षिपति निराकरोति सङ्घप्रत्यनीकः प्रवचनप्रतिकूलः, तत्राक्रोशो दुष्टवाग्भणनं, तर्जनं तु किमनेन सिद्धयतिनेत्येवमादि भणति । आदिग्रहणाद्यौचित्य विनयाद्यकरणग्रहः, विभक्तिलोपाचेत्थं nirdeshH। एवं च वदन सधं क्षिपतीत्याह-अन्येऽपि-परे, न केवलमयं साध्वादिवर्ग इत्यपेरर्थः । सन्ति विद्यन्ते सङ्घाः समुदायरूपाः, For Private And Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (45) केषामित्याह- सियालणंतिकमाईणं' तत्र शृगालः प्रतीतः, 'गतिके' ति देशीभाषया कोलिकः, आदिशब्दाच्छेषजन्तुपरिग्रहः । मकारोत्रालाक्षणिक इति गाथार्थः ॥ पुनरपि संघस्य पूज्यतां दर्शयन्निदमाह उग्घाडणाभएणं सुयकेवलिणावि मनिओ स्ण्घो। पुवाणं परिवाडी देहि भणंतो महासइणा ॥ 84 ॥ व्याख्या-उद्घाटना समयभाषया सङ्घारहिष्करणलक्षणा तस्या भयं तेन, अनुस्वारश्च पूर्ववत्, श्रुतकेवलिना चतुर्दश पूर्वधरेण न केवलं तीर्थकरेणेत्यपेरर्थः मानितः पूजितः सङ्घः प्रतीतः पूर्वाणां समयप्रसिद्धानां परिपाटी पाठरूपां देहि प्रयच्छ "शिष्यभ्यः' इत्यध्याहारः, भणन् ब्रुवन् , किंविशिष्टेन ? महातिशयिना अचिन्त्यशक्तिना । अत्र च " कगचजतद0 " इत्यादिना तकारलोपे " रवरे प्रकृतिलोपसन्धयः" इत्यनेन तकारस्येकारलोपे रूपमिदं । इदमिह तत्त्वं-किल श्रीवीरस्वामिनो मोक्षं गतस्य दुष्कालो महान् संवृत्तः । ततः सोपि स धुवर्ग एकत्र मिलि.तो भणितं च परस्परं, कस्य किमागच्छति सूत्रं ? यावन्न कस्यापि पूर्वाणि समागच्छन्ति । ततः श्रावकैविज्ञाते भणितं तैः, यथा कुत्र साम्प्रतं पूर्वाणि सन्ति । तैर्भणितं- भद्रबाहुरवामिनि । ततः सर्वसङ्घसमुदायेन पालोच्य प्रेषितः तत्समीपे साधुसङ्घाटकः, गत्वा प्रणम्य च तेन भणिताः सूरयो यथा सुशिष्याणां पूर्वपार्टी प्रयच्छत । तैरुक्तं-साम्प्रतं वयं महाप्राणध्यानसक्ताः ततो न तां दातुं शक्ता इत्युक्ते समागतः साधुसङ्घाटकः । संघसमीपे कथितं । तद्वचनतो भूयोऽपि प्रेषितः, यः संघवचो न कुरुते तस्य किं विधीयते ? एवं गत्वा त । तथा कृते तैरुक्तं यः सङ्घो भणति तदहं करोमीत्युक्ते प्रेषितानि स्थूल भद्रप्रमुखाणि सुशिष्याणां पञ्चशतानीति गाथार्थः । / __ननु न वयं संघ निराकुर्मः, किन्वास्माकीन सङ्घो नान्येषामिति ये मन्येरन् तान्प्रत्याह-- अम्हाणं चिय संघो अन्नाणं न उण रक्खणाभावा । नेवं वो जुत्तं छउमत्थाणं जओ भणियं ॥ 85 ॥ For Private And Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 46 ) व्याख्या - अस्माकमेव सङ्घ अन्येषामपरेषां न पुनः लक्षणाभावात् ज्ञानायसत्तातः, नैवमित्थं वक्तुं गदितुं युक्तं सङ्गतं छद्मस्थानामतीन्द्रियज्ञानाभाववतां यतो यस्माद्भणितमुक्तमागमे इति गाथार्थः ॥ तदेवाह - Acharya Shri Kailassagarsuri Gyanmandir परमरहस्समिसीणं सम्मत्तगणिपिडगभत्थ साराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥ 86 ॥ व्याख्या - परमरहस्यं प्रधानतत्त्वं RSINAM साधूनां समाप्तगणिपिट - काभ्यस्तसारार्णा परिपूर्णद्वादशाङ्गज्ञाततत्त्वानां परिणामिकमाभ्यन्तरचित्तरूपं प्रमाणं व्यवस्थापकं निश्चयं व्यवहारप्रतिपक्षमवलम्बमानानामाश्रयताम् । इदमिह तत्त्वं - बहिर्वृस्याऽन्यथापि प्रवृत्तिर्भवतु, परिणामशुद्धौ ज्ञानादीनि निश्चयनयाद् भवन्त्येव । व्यवहारतस्तु ज्ञानदर्शने चारित्राभावेपि कस्यचिद भवतः कस्यचिन्नेति । 46 ववहारस्स उचरणे हयम्मि भयणा उ सेसाणं । इत्यादि वचनतः सिद्धमिदं केचित्सम्पूर्णानुष्ठानिनोऽपि संघमध्ये दृश्यन्ते तेषां ज्ञानादित्रयमप्यस्ति, अतो लक्षणाभावत्वस्य हेतोरसिद्धत्वात् सिद्धं विवक्षितसंघस्य गुणवत्त्वमिति गाथार्थः ॥ एवं स्थिते जीवोपदेशमाह - संघस्सोवरि वयणं किंपि मा भणसु जीव । पडिकुठं । जई तित्थंकरवयणं मणमि भावेण संपत्तं ॥ 87 ॥ प्रकटा ॥ संघविचारवर्णनोऽयं चतुर्द्दशोऽधिकारः समाप्तः ॥ इतः पञ्चदशो भण्यते- सुविहियमिह मन्नंता अप्पाणं केइ मंदधम्माणं । खेत्सु इंति दूसिंति ते उ नेयं वरं जम्हा ॥ 88 ॥ व्याख्या - सुविहितं सुयतिमिति मन्यमाना इत्थमध्यवस्यन्त आत्मानं स्वं केप्येके मन्दधम्माणां पार्श्वस्थादीनां क्षेत्रेषु तद्ग्रामादिषु 'इंति ' ti For Private And Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (47) देशीभाषपा आगछन्ति, दूषयन्ति च निन्दन्ति तान् पार्श्वस्थादीन् । तुस्समुच्चयचकारार्थः, स च दर्शित एव, नेति निषेधे, इदं गमनादि वरं प्रधानं यस्मात तदनुवृत्त्यादिना तत्र स्थातव्यं कारणेनागतैरितरथा दोष इति गाथार्थः । / अस्यैवार्थस्य साधनार्थमुपदेशपदोक्तं गाथाद्वयमाह अगीयादाइन्ने खेत्ते अन्नत्थ ठीअभावम्मि । भावाणुवघायणुवत्तणाए तेसिं तु वसियव्वं ॥ 89 / / इहरा सपरुवघाओ उच्छोभाईहिं अत्तणो लहुया । तेसिपि पावबंधो दुर्गपि एयं अणिटुंतु ॥ 20 ॥ व्याख्या-अगीताद्याकीर्णे श्रुतार्थानभिज्ञपार्श्वस्थाद्याकुले क्षेत्रे ग्रामादौ अन्यत्र नगरादौ निर्वाहाभावतः स्थित्यभावे अविद्यमानवासे भावानुपघातानुवर्तनया चित्तासलेशेनानुकूल्येन च तेषां अगीतादीनां तु पादपूरणे वस्तव्यम् । व्यतिरेकमाह-इतरथा 'नुवत्तेनाद्यभावे स्वपरोपघातः-आत्मान्यसंक्लेशः, 'उच्छोभाइहिं' ति असदोषाविष्करणादिमिः, आदिशब्दादपकारादिग्रहः, आत्मनः स्वस्य लघुता माहात्म्याभावः, तेषां पुनरगीतादीनामपि, तु पुनरर्थः, स च योजित एव, पापबन्धः कलुषोपचयः । , द्वयमप्येतत् पूर्वोक्तमनिष्टमेव । तुरेवकारार्थः, स च दर्शित एव । न चैतदनार्ष, प्रकरणोक्तत्वात् । यतो निशीथे भणितं-" खेत्तं तु ओसन्नाइ भावियं तत्य तयाणुवत्तीए वसियव्वं " तथा पञ्चकल्पेऽपि भणितं-" अणाययणं वज्जयंतेणं विहारो कायब्यो । के उण अणायणा ? भन्नै-पासत्थाइणो कुलिंगिणो य । " एतच्च विशुद्धयत्यपेक्षया बोद्धव्यम् । ये पुनः पूर्वोक्तयुक्त्या पार्श्वस्थादयः सुतरां विवाद एव न कार्य इति गाथाद्वयार्थः ॥ एवं स्थिते जीवोपदेशमाहजइ जीव ! हियच्छेसी तुम तओ कुणसु अप्पणो i8 / अणुयत्तणाइजुत्तो पात्थाईसु तक्खित्ते ॥ 11 ॥ व्याख्या-यदीति रुच्यर्थः, जीवात्मन् ! हितैषी धर्मगवेषकस्त्वं भवान् ततस्तस्मात् कुरु विधेहि आत्मनः स्वस्येष्टं प्रत्युपेक्षणादि व्यापारम् । For Private And Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (48 ) किंविशिष्टः ? अनुवर्तनादियुक्तः-आनुकूल्यानुपघातसहितः, केषु ? पार्श्वस्थादिषु प्रतीतेषु तत्क्षेत्रे पार्श्वस्थादिप्रचुरग्रामादाविति गाथार्थः ॥ / पार्थस्थाद्यनुवर्तनावर्णनोऽयं पञ्चदशोऽधिकारः समाप्तः । पढइ नटो वेरग्गं इच्चाई दंसिऊण केइत्थ । नाणड्डाणमवन्नं कुणंति नेयं वियाणंति ॥ 12 ॥ व्याख्या-पठति नटो वैराग्यमित्यादि निदर्य कथयित्वा, आदि शब्दाद् " निविजजा य बहुजणो जेण पढिऊण तं तह सढो जालेण जलं समोयरै " इति दृश्यं, सुगमं च, येऽपि स्तोका अत्र जिनप्रवचने, अत्र एकाराकारलोपे पूर्ववत रूपमिदम्, ज्ञानाच्यानां बह्वागमानामवज्ञामश्लाधादिरूपां कुर्वन्ति विदधति, नेति निषेधे, इमञ्च वक्ष्यमाणं विजानन्ति बुध्यन्त इति गाथार्थः ॥ तदेवाहनाणाहिओ वरतरं हणिओवि हु पवयणं प्भावितो। न य दुकरं करितो सुदृवि अप्पागमो पुरिसो ॥ 13 ॥ सुबोधार्था। तथाछठमदसमदुवालसहिं अबहुमुयस्स जा सोही । एत्तो बहुयरिया पुण हविज जिति(मि)यस्स नाणिस्स ॥ 14 ॥ इयमपि सुगमा । ननुयद्येवं तर्हि पूर्वोक्तस्य व्याहतिः, सत्यं, तन्निन्दावाक्यमेवमसौ भण्यते; येन क्रियायामुयमं करोति, नचासौ गुणविकलः, कथमन्यथानन्तरगाथाद्वयोक्तं " नाणाहियस्स नाणं पूइज्जई-" इत्यादि च घटते ? इति ॥ अत्रैवार्थे जीवोपदिष्टिमाह - संसारसंभवाओ दुहाओ जै जीव ! तंसि निविनो। मा नाणीणमवन्नं करेसु ता दीवतुल्लाणं ॥ 15 ॥ For Private And Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 49 ) - व्याख्या ---- संसारसम्भवाद भवोद्भूताव दुःखादसातात् यदि जीव ! त्वं भवानसि भवसि निर्विण्णः श्रान्तः, मेति निषेधे ज्ञानिनामागमज्ञानामवज्ञामवर्णवादादिरूपां कुरु विधेहि, तस्माद् भावप्रकाशकत्वेन दीपतुल्यानां प्रदीपसदृशानाम् । अयमभिप्रायः - ज्ञानवतामवज्ञादिकरणात् ज्ञानावरणीयं कर्म्म बध्यते, तथैव तथा दर्शनावरणीयं तेन च मोहनीयं मोहनीयेन चोदीर्णेनाष्टा कर्माणि ततश्च भवभ्रमणम् । एतच्च शतकभगवत्यादिषु सूत्रेषु प्रतीतमिति न वितन्यते । अतः सुष्ठुक्तं ज्ञानाद्यवज्ञातो भवदुःखमिति गाथार्थः ॥ ज्ञानाद्यवज्ञा विचारवर्णः षोडशोधिकारः समाप्तः ॥ इदानीं सप्तदश उच्यते-- गच्छं गुरुवयणं विय चहौं केइ चरंति धम्मत्थी । तंपि न संगयमेयं जम्हा सुत्ते इमं भणियं ॥ 96 ॥ व्याख्या - गच्छमाचार्यादिसमुदायं गुरुवचश्च सूरिभणितं, चियशब्दः समुच्चयार्थः, त्यक्त्वा परिहृत्य केऽपि केचन चरन्ति पर्यटन्ति धम्मार्थिनश्चारित्र - प्रयोजनाः, तदपि गच्छत्यागादिकं न केवलं पूर्वोक्तमित्यपिशब्दार्थः, न नैव सङ्गतं युक्तम्, एवं गच्छत्यागादिना यस्मात्सूत्रे उपदेशपदाख्ये इदं पुरोवर्ति भणितमुक्तमिति गाथार्थः ॥ सुर्द्धछाईसु जत्तो गुरुकुलचागाइणेह विन्नेओ । सपरसरजक्खपिच्छत्थघायपायाछिवणतुल्लो (1) ॥ 97 ॥ व्याख्या -- शुद्धोञ्छादिषु यत्न उद्यमः तत्र शुद्धमा धाक र्म्माद्यदूषितं, उञ्छं तु वल्लादि, आदिग्रहणाच्छेषानुष्ठानग्रहः, गुरुकुलत्यागादिना गच्छतच्छिक्षापरिहारेणेह प्रवचने विज्ञेयो बोद्धव्यः । किंविशिष्टः 1 सपरवेषेण (?) सरजस्काः तापसविशेषास्तेषां पिच्छानि मयूराङ्गरुहाणि तदर्थं घातो विनाशस्तत्र पादानां चरणानां ' अछिवणं' ति देशी भाषया स्पर्शनं तेन तुल्यः सदृश इति गाथार्थः ॥ भावार्थस्तु कथानकादवसेयः । तच्चेदं किलैकस्य नरपतेरश्वाः प्रदीपनके मनाक् दग्धाः, क्षतानि च तेषां जातानि । ततो नरपतिना वैद्यः पृष्टः कथमेते भव्या भविष्यन्ति ? तेनोक्तं- yadi 7 For Private And Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org (50) 'मायूरपिच्छनिर्मापिततैलेन म्रक्ष्यन्ते' इत्युक्ते नराधिपेन समादिष्टास्तदानयनाथ निजपुरुषाः, यावत्ते परिभ्रम्य समागता राज्ञः समीपे । कथितं च तैर्देव ! न कुत्रचिन्नीलकण्ठाङ्गरुहाणि सन्ति मुक्त्वा युष्माकं गुरून् । ते हि तानि सङ्गेइषु धारयन्ति, न च जीवन्तो मुश्चन्ति, इदमेव तेषां व्रतम् । राज्ञोक्तं, यद्येवं ततो घातयित्वा तान् समानयत पिच्छान् , परं भवद्भिस्तेषां निजचरणा न लगनीयाः, यतोऽस्माकं ते गुरवः । तत्र जीवितव्यतुल्यान् मूलगुणानाशयति, पादस्पर्शनसदृशोत्तरगुणरक्षार्थ गच्छानिर्गत्य ये पर्यटन्ति । तस्मादुत्तरगुणभङ्गेपि अशुद्धभक्ताभ्यवहारलक्षणे गच्छ एवासितव्यमिति ॥ इदानीं गुरुवचनाकरणे सिद्धान्तगाथामाहछहमदसमदुवालसेहिं मासद्धमासखमणेहिं । अकरितो गुरुवयणं अणंतसंसारिओ भणिओ ॥ 98 ॥ उत्तानार्था । यदि पुनर्गच्छो गुरुश्च सर्वथा निजगुणविकलो भवति, तत आगमोक्तविधिना त्यजनीयः, परं कालापेक्षया योऽन्यो विशिष्टतरस्तस्योपसम्पद् ग्राह्या, न पुनः स्वतन्त्रेस्स्थातव्यमिति हृदयम् ॥ यत एवमतो जीवानुशिष्टिमाह हेलाए विहाडियदोसपंजरे गच्छवासगुरुवयणे । जीव तुमं घिरचितं करेसु ता सिहरिसिहरं व ॥ 11 ॥ व्याख्या-हेलया लीलया -- विहाडियं 'ति देशीभाषया विनाशिता दोषा रागादयस्त एव जीवशकुनिनिरोधकत्वात्पञ्जरं येन तस्मिन् गच्छवास. गुरुवचने उक्तलक्षणे जीव आत्मन् त्वं भवान् स्थिरं निश्चलं, अनुस्वारोऽत्र प्राकृतत्वाल्लुप्तः, चित्तं मानसं कुरु विधेहि । तस्मात्किमिव ? शिखरिशिखरमिव पर्वतशृङ्गमिव, वा उपमार्थः, स च दर्शित एव । अत्राधिकारद्वयेप्येतत्परस्परोपकारकत्वेनैकगाथयैवोत्क्षेपो निगमनं च कृतमिति गाथार्थः । / गच्छगुरुवचनात्यागविचारार्थी सप्तदशाष्टादशावधिकारौ समाप्तौ । इतः एकोनविंश ucyate For Private And Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 51 ) taha बंभसंतिमाईण केई वारिंति पूणाईयं । तन्न, जओ सिरिहरिभद्दसूरिणो णुमयमुत्तं च ॥ 100 ॥ व्याख्या - तथेति वादान्तरभणनार्थः । ब्रह्मशान्त्यादीनां मकारः पूर्ववत्, आदिशब्दादम्बिकादिग्रहः, केप्येके वारयन्ति पूजनादिकमादिग्रहणाच्छेषत दौचित्यादिग्रहः । तत्पूजादिनिषेधकरणं नेति निषेधे । यतो यस्माच्छ्री हरिभद्रसूरेः सिद्धान्तादिवृत्तिकर्तुरनुमतमभीष्टं तत्पूजादिविधानं उक्तं च भणितं च पञ्चाशके इति गाथार्थः ॥ तदेवाह साहम्मिया य एए महड्डिया सम्मद्दिट्टिणो जेण । एतो चिय उचियं खलु एएसिं इत्थ पूयाइ ॥ 101 ॥ व्याख्या - प्रतीतार्था ॥ न केवलं श्रावका एतेषामित्थं कुर्व्वन्ति, यतयोऽपि कायोत्सर्गादिकमेतेषां कुर्व्वन्तीत्याह विग्धविधायण हे जइणोवि कुणंति हंदि उस्सग्गं । वित्ताइदेवयाए सुयकेवलिणा जओ भणियं ॥ 102 ॥ व्याख्या - विघ्नविघातनहेतोरुपद्रवविनाशार्थं यतयोऽपि साधवोपि न केवलं श्रावकादय इत्यपि शब्दार्थः कुर्व्वन्ति विदधति, हंदीति कोमलामत्रणे, उत्सर्ग कायोत्सर्ग क्षेत्रादिदेवतायाः, आदिशब्दाद्भवनदेवतादिपरिग्रहः, श्रुतकेवलिना चतुर्द्दश पूर्व्वधरेण यतो यस्माद्भणितं गदितमिति गाथार्थः ॥ तदेवाह - चाउम्मासियवरिसे उ उस्सग्गो स्वेतदेवयाए य । परियमेज्जसुराए करिंति चमासिए वेगे ॥ 103 ॥ ननु यदि चतुर्मासकादिभणितमिदं किमिति साम्प्रतं नित्यं क्रियते 1 इत्याह For Private And Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 52 ) संपइ निचं कीरस् सन्निज्झाभावओ विसिट्ठाओ । वेयावच्चगराणं इच्चाइ वि बहुयकालाओ ॥ 104 ॥ व्याख्या - साम्प्रतमधुना नित्यं प्रतिदिवसं क्रियते विधीयते, कस्मात् ? सान्निध्याभावतः तस्य करणाद्, विशिष्टादतिशायिनो वैयावृत्त्यकराणां प्रतीतामित्याद्यपि न केवलं कायोत्सर्गादीत्यपेरर्थः, आदिग्रहणात् 'संतिकराणामित्यादि दृश्यं प्रभूतकालात् बहोरनेहस इति गाथार्थः ॥ इत्थं स्थिते किं कर्त्तव्यम् ? इत्याह विग्धविधायण चेहर रक्खणा य निचपि । कुज्जा पूयाईयं एयाणं धम्मवं किंच ॥ 105 ॥ व्याख्या - विघ्नविघातनहेतोरुपसर्गनिवारकत्वेन आत्मन इति शेषः, चैत्यगृहरक्षाच्च देवभवनपालान्नित्यमपि सर्व्वदा न केवलमेकदेत्यपिशब्दार्थः, कुर्याद्विदध्यात् पूजादिकमादिशब्दात्कायोत्सर्गादिकारं, एतेषां ब्रह्मशान्त्यादीनां धर्मवान् धार्मिकः । अयमभिप्रायः- यदि मोक्षार्थमेतेषां पूजादि क्रियते ततो दुष्टं, विनादिवारणार्थं त्वदुष्टं तदिति, किश्चेत्यभ्युच्चये इति गाथार्थः अभ्युच्चयमेवाह मिच्छत्तगुणजुयाणं निचा इयाणं करिंति पूयाई । इहलोकए सम्मत्तगुणजयाणं न ऊण मूढा ॥ 106 ॥ व्याख्या - मिध्यात्वगुणयुतानां प्रथमगुणस्थानवर्त्तिनां नृपादीनां नरेश्वरादीनां कुर्वन्ति पूजादि अभ्यर्चनं नमस्कारादि इहलोककृते मनुष्यजन्मोपकारार्थं, सम्यक्त्वयुतानां दर्शनसहितानां ब्रह्मशान्त्यादीनामिति शेषः, न पुनर्नैव मूढा अज्ञानिन इति गाथार्थः ॥ इत्थं स्थिते जीवोपदेशमाह - मा मा तुमं निवारसु तम्हा एयाण पूणाईयं । जई निव्विग्धं धम्मं इच्छसि काउं सया जीव ॥ 107 ॥ For Private And Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (53) व्याख्या-मेति निषेधे त्वं भवानिवारय तस्मादेतेषां ब्रह्मशान्त्यादीनां पूनादिक-अर्चनसत्कारादिकं, यदीति विकल्पार्थः, निर्विघ्नमुपद्रवरहितं धर्म दानादिकं, इच्छस्यभिलपसि कर्तुं विधातुं सदा नित्यं जीव ! आत्मनिति गाथार्थ्ः॥ ब्रह्मशान्त्यादिपूजनविचारार्थोऽयमेकोनविंशोऽधिकारः ॥ अधुना विंशतितममाह अन्ने उ गुरुयसिरिमोहरायआणापरवसा वाला। पार्टिति सावयणजणे उस्सग्गववायगाहाउ ॥ 108 ॥ व्याख्या-अन्ये पुनरपरे गुरुकश्रीमोहराजाज्ञापरवशा महाज्ञाननृपतिशासनायत्ताः, अत एव बाला हिताहितविवेकविकला पाठयन्ति सूत्रदानतः श्रावकजनान् श्राद्धलोकान् उत्सग्गापवादगाथाः समयप्रसिद्धा इति गाथार्थ्ः॥ तत्कि सम्मतं न वा ? इत्याहतं तु न कहंपि हरिसं जणेइ सुबहुस्सुयाण सूरणिं । जम्हा निसीहगंथे सावयमुद्दिस्स भणियमिणं ॥ 109 ॥ व्याख्या-तत्पुनर्न कथमपि न केनापि प्रकारेण हर्ष सन्तोषं जनयत्युत्पादयति सुबहुश्रुतानामतिशयागमज्ञानां, इतरेषां तु जनयेदपि, सूरीणामाचार्याणां, यस्मानिशीयग्रन्थे प्रतीते श्रावकं श्राद्धमुदिश्याश्रित्य भणितमुक्तमिदं वक्ष्यमाणमिति गाथार्थः ॥ तदेवार्थतो गाथाद्वयेनाह इयरसुयपि पाढतयाण साहण संजईणं । पच्छित्तं खलु एयं सिद्धताउ पुणो ताण ॥ 110 ॥ छजीवणिसुत्तेण अत्थौ पिंडएसणा चेव । कप्पइ पढिउं सौंच आगमाउ न उण अन्नं ॥ 111 ॥ व्याख्या--इतरसूत्रमपि प्रकरणादिकं न केवलं सिद्धान्तसूत्रमित्यपि शब्दार्थः, पाठयतां सूत्रदानतः श्रावकादिकमित्यध्याहारः, साधूनां यतीनां For Private And Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 54 ) चार्याणां चः समुच्चये, प्रायश्चित्तमेव समये प्रतीतमुत्सर्गतः, खलुरवधारणे एतत् वक्ष्यमाणं सिद्धान्तादागमात्पुनस्तेषां श्रावकाणां षड्जीवनिका समयप्रसिद्धा सूत्रेण पाठनलक्षणेन सूत्रानुज्ञायामर्थोऽपि एतस्यानुज्ञातो द्रष्टव्यः, अर्थतः अभिधेयमाश्रित्य पिण्डेषणैव प्रतीता कल्पते युज्यते अपवाद इति शेषः पठितुं सूत्रत श्रोतुं चार्थतः आगमान् सिद्धान्तान्, न पुननैवान्यदरपरम् । तथा च निशी धगाथार्द्धम् " पव्वज्जाए अभिमु वा एति गिहिअन्नपासंडी । " एतच्चूर्णि: - गिहिं अन्नपासंडिं वा पव्वज्जाभिमुहं सावगं वा ' छज्जीवणिय ' त्ति जाव सुत्तर अत्थर जाव पिंडेसणाए, एसगिहत्थासु अववाउति " इति गाथाद्वयार्थः ॥ Acharya Shri Kailassagarsuri Gyanmandir सूत्रेण विहितसंबंधां गाथामाह किंच जणवि परिणामआण दिजंति छेयसुत्तस्था । अडपरिणयाण परिणमियाण न उणामदिहंता ॥ 112 ॥ व्याख्या - किञ्चेत्यभ्युच्चये । श्रावकाणां तावत् छेदग्रन्थादीनां सर्वथा निषेधः सिद्ध एव यतीनामपि व्रतिनां परिणामकाणां उत्सर्गापवादप्रियाणां दीयन्ते छेदग्रन्थसूत्रार्थाः - प्रतीताः, अतिपरिणामकानामपवादरसिकानां अपरिणामकानामुत्सर्गतन्निष्टानां नैवः नच पुन शब्दोऽवधारणार्थो दर्शित एव आम्रदृष्टान्ताच्चूतज्ञातात् । तच्चेदं - "किल केनचिदाचार्येण सिद्धान्तरहस्यं दातुकामेन निजक्षुल्लकपरीक्षार्थं क्षुल्लकत्रयं क्रमेणाहूयेदमुक्तं भो ! अस्मदर्थं आम्रफलान्यानयत । ततस्तैरिदं 'क्रमेण चिन्तितं श्यामप्रहृष्टसह जवदनकमलैरकृत्यमिदं, भव्यमिदं, तृतीयेन किं खण्डैर्वागोल्यैर्वा पक्कैरपक्वैः तैः प्रयोजनम् ? इति न सम्यग् ज्ञायते, ततो गुरुमभिवन्द्य पृष्टवान् - भगवन् ! अवगतो युष्माकमादेशः, परं विशेषतो ज्ञातुमिच्छामि ततः कथयन्तु पूज्याः, येन तान्यानयामि शीघ्रमिति । अत्र प्रथम उत्सर्गप्रियत्वादपरिणामको द्वितीयस्त्वपवादरुचित्वादतिपरिणामकः, तृतीयस्तूभयप्रियत्वात्परिणामकः । आद्यावत्रायोग्यौ, तृतीयस्तु योग्य इति गाथार्थः ॥ अत्रैवार्थे दोषमाविष्कुर्व्वन्निदमाह - ww अविहियवहाणाणं नाणइयारण तह असज्झाए । सज्झायं कुर्णताणं ववहारे भणियमेवंति ॥ 113 ॥ For Private And Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (55) व्याख्या-अविहितोपधानानामकृततपसां, ज्ञानातिचारेण श्रुतमालिन्यजनकेन, तथाऽपरं अस्वाध्याये कालवेलादौ स्वाध्यायपाठं कुर्वतां, विदधतां व्यवहारे छेदग्रन्थाख्ये भणितमुक्तमेवमित्थम् , इतिवाक्यसमाप्तौ इति गाथार्थः ॥ तदेवाह उम्मायं व लम्भेजा रोगायक व पाउणे दीहं । केवलिपन्नत्ताउ धम्माउ वावि भंसेज्जा ॥ 114 ॥ प्रकटार्था । अत्रैवार्थे दोषं दर्शयन् दृष्टान्तदान्तिकगर्भ गाथाद्वयमाहजद्द रना पडिसिद्धे दितो गिण्हंत उ य रयणे उ । पावै दंडमिहोग्गं तह जिणरनाउ नाणुमए ॥ 115 ॥ छेयसुयत्थे रयणोवमे उ वामोहा पढंति पार्हिति । पावंति महाघोरं भवदंडं लंघियजिणाणा । / 116 ॥ व्याख्या-यथेति दृष्टान्तार्थे । राज्ञा भूपतिना प्रतिषिद्धे निवारिते ऽनेतानि कस्यचिदातव्यानि ' इति ददत् प्रयच्छन् भाण्डागारिकादिः, gRha~zcAdadAnaH पदात्यादी रत्नानि माणिक्यानि, तु पूरणे, प्राप्नोति लभते दण्डं वित्तापहरादिकम् , इह जगत्युग्रं क्रकचपाटनादि, तथेति दाआन्तिकयोजनार्थे, जिनराज्ञा सर्वज्ञनरेश्वरेण, तुस्तथैव, न नैवानुमताननुज्ञातान् छेदमूत्रार्थान् रत्नोपमान् माणिक्यसदृशान् व्यामोहादज्ञानात् पठन्तः श्रावकादयः, पाठयन्तश्च तानेव यत्यादयः, विभक्तिव्यत्ययात् प्राप्नुवन्ति लभन्ते महाघोरं-अतीवरौद्रं भवदण्डं संसारभ्रमणं, किंविशिष्टाः ? लवितजिनाज्ञाः त्यक्तसर्वज्ञशासना इति गाथाद्वयार्थः ॥ यत एवमतो जीवशिक्षामाह तम्हा मा जीव तुमं साणं देसु छेयसुत्तत्थे । जंपि य कहोस किंची तं पि य इयबुद्धिए कहसु ॥ 117 / / व्याख्या-तस्मान्मेति निषेधे, जीव आत्मन् ! देहि प्रयच्छ छेदसूत्रार्थान् , उपलक्षणत्वादस्यान्यदपि सिद्धान्तनिषिद्धं द्रष्टव्यम् । yadapi ca kathayasi / For Private And Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 56 ) व्याचक्षसे किश्चित् स्तोकं, दीर्घता चात्र पूर्व्ववत्, तदपि च इतिबुद्धया एवं मत्या कथय ब्रूहि इति गाथार्थः ॥ तामेवाह अविकोविदेहिं तरलियइणो मा धम्मबाहिरा हुंतु । एए भव्वा, दंसेमि तेण पडिवक्खवयणाई ॥ 118 ॥ व्याख्या - अविकोविदैरगीतार्थैस्तरलितमतयो विसंस्थुलबुद्धयो मेति प्रतिषेधे धर्म्मवाद्या दानाद्युत्तीर्णा भवन्तु एते प्रत्यक्षवर्तिनो भव्या मोक्षयोग्याः, दर्शयामि प्रकटयामि तेन कारणेन प्रतिपक्षवचनानि उत्तरवचांसि । ननु अन्यान् वारयसि, स्वयं तु संवदनार्थं निजभणितस्य सर्व्वत्र तद्गायाः कथयसि, विरुद्धमिदम् सत्यं, यदा विप्रतिपन्नो जनो दर्शनं प्रति भवति, तदा रहस्यकथनेप्यदोषः । तथा च निशीथभणितमिदं - - 64 तम्हा न कहेयव्वं आयरिए एंतु पवयणरहस्सं । खेत्तं कालं पुरिसं नाऊण पगासए गुज्झ । / इति गाथार्थः ॥ व्यतिरेकमाह- जै पुण तुमपि एमेय कहसि सड्डाणं दुब्वियड्डाणं ता तुज्झवि भवदंडो निरत्थओ एरिसो होही ॥ 119 ॥ व्याख्या -- यदि पुनस्त्वमपि न केवलं पूर्वोक्त इत्यपेरर्थः । ' एमेयं ति तरलितमत्यभावे कथयसि जल्पसि श्राद्धानां श्रावकाणां, किंविशिष्टानां 1 दुव्विदग्धानां ज्ञानलवगव्र्वोद्धराणां तस्मात्तवापि न केवलं पूर्वोक्तानामित्यपे - रर्थः, भवदण्डः संसारभयं निरर्थको निष्प्रयोजन ईदृग् ईदृक्षो भविष्यतीति गाथार्थः ॥ श्रावक सिद्धान्तगाथा पाठनविचारणो विशंतितमोऽधिकारः एकविंशतितममाह अन्ने उ अहम्माणी निययाभिप्पायौज्जयविहारी । नियसिस्सखंधचडिया अहंति बहुगामनगरेसु ॥ 120 ॥ For Private And Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (57) ... व्याख्या-अन्ये पुनरपरे अहंमानिनोऽहंकारिणो निजकाभिप्रायोयुक्तविहारिणो स्वमतसुविहिता निजशिष्यस्कन्धचटिताः स्वसाध्वंसारूढा अटन्ति चरन्ति ग्रामनगरेषु प्रभूतनिवासेषु मासकल्पविहारिणो वयमिति. शेषः । इति गाथाथेः ॥ अत्रापि जीवोपदेशगर्भ विरोधं दशयन् गाथाद्वयमाह तत्थवि तुम विभावसु अहहो अन्नाणविलसियं एयं । जं जंघाबलहीणाइविहरणं वारियं बहुहा ॥ 121 ॥ ववहार-पंचकप्पाइएसु गंथेसु सुत्त्केव्लिन्ना। ऐवित्थरण भणियं पजन्ते तत्थिमा गाहा ॥ 122 ॥ व्याख्या-तत्रापि-स्कन्धचटितविहरणेऽपि त्वं जीव! विभावय चिन्तय अहहो इत्याश्चर्ये । अज्ञानविलसितं मूढताविजृम्भितमेतद् एवं विहरणम् । यस्माजंघाबलहीनादिविहरणम् , आदिशब्दाद् ग्लानादिपरिग्रहः, वारितं निषिद्धं बहुधाऽनेकप्रकारं व्यवहारपञ्चकल्यादिषु प्रतीतेषु ग्रन्थेषु शास्त्रेषु श्रुतकेवलिना भद्रबाहुस्वामिना । कथम् ? इत्याह-अतिविस्तरेण महाप्रपञ्चेन भाणतमुक्तं पर्यन्ते, तदधिकारव्युच्छित्तौ तत्र तेषु ग्रन्थेषु इयमग्रे भणिष्यमाणा गाथा छन्दोविशेषलक्षम् इति गाथार्थः ॥ तामेवाह जो गाउयं समत्थो सूरादाराम्भ भिक्खवेलाउ । विहरौ एसो सपरकमाउ नो विहरितेण । / 133 ॥ परं सुबोधा, नवरं प्रहरद्वयेन गव्यूतमेकं यावद् गन्तुं चरणाभ्यां (शक्नोति) तावद् विहरतु, तदभावे स्थानस्थितेनैवासितव्यमिति तात्पर्यार्थः ॥ एवमवगते जीवोपदेशमाह ता जै तुहत्थि सत्ती विज्जन्ते सोहणा जै सहाया ॥ जीव तुमं तो विहरसु अह नो तो संस विहरते ॥ 124 / / _ व्याख्या-ततो यदि भवतोऽस्ति विहृते शक्तिः सामर्थ, vidyante For Private And Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (58) santi शोभना भव्या यदि सहाया गीतार्थादिसाधवः, जीव ! आत्मन् ! ततो विहर पर्यट । अथेति विकल्पार्थे । नो नैव ततः शंस श्लाघप विहरत आगमोक्तविधिना चरत इति गाथार्थः ॥ स्कन्धचटितविहारवर्णन(स्वरूप)एकविंशतितमोऽधिकारः ॥ द्वाविंशमाहमोत्तूणं पढणत्थं सिस्से विहरंति मासकप्पेणं । केइ पसिद्धत्थी उज्जय म्हि लोए पयासित्ता ॥ 124 / / व्याख्या--मुक्त्वा त्यक्त्वा पठनार्थमागमादिग्रहणार्थ शिष्यान् अन्तेवासिनो विहरन्ति पर्यटन्ति मासकल्पेन प्रतीतेन केपि न सर्वे प्रसिद्धयर्थिनः ख्यातिकामा उद्यताः सुविहिता 'अम्हे ऽत्ति वयं लोके जगति प्रकाशयन्तः प्रकटयन्तः इति गाथार्थः ॥ इदमपि निषेधयन्निदमाह---- नेयंपि आगमन्नूणं माणसे जणइ सोहणुक्करिसं । जम्हा समए भणिओ विहारकरणमि एस विही ॥ 126 ॥ व्याख्या-नेति निषेधे । इदमपीत्थं विहरणं न केवलं पूर्वोक्तमित्यपिशव्दार्थः आगमज्ञानां सिद्धान्तविदां मानसे चित्ते जनयत्युत्पादयति शोभनं लष्टमुत्कर्ष प्रमोदम् , यस्मात्समये आगमे भणित उक्तो विहारकरणे चंक्रमण विधौ एष वक्ष्यमाणो विधिः कर्तव्यप्रकार इति गाथार्थः ॥ तामेवार्थतोऽर्द्धतृतीयगाथाभिरेवाह सुत्तत्थेहिं निप्फाइऊण सिस्से उ एग्त्थान्नात्थो। मोत्तुं मासविहारं काऊणं पोरिसिदुगं तु ॥ 127 ॥ गामंगामेण तओ विहरिज्जा सुविहिओ निरास्ण्सो। नियएणुवगरणेणं सव्वेणं गिहिएण तहा ॥ 128 ॥ तिविहेण लाघवेणं उवहिसरीरिंदियाभिहाणेणं । For Private And Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (59) व्याख्या -- सूत्रार्थाभ्यां प्रतीताभ्यां निष्पाद्य निष्ठितान् कृत्वा शिष्यान् क्षुल्लकान् एकस्थानस्थितो ग्रामाद्याश्रितो मुक्त्वा परिहृत्य मासविहारमेकत्र त्रिंशदिनावस्थितिरूपं यतो व्यवहारे पठनविधायुक्तम् " वारसवासे गहिए उकालियं सरै वरिसमेगं तु । सोलस उ दिट्ठि वा गहणं सरणं दस दुवेया ॥ 'सर' त्ति परावर्तते स्थिरीकरणार्थम् । तथा तत्रैव " से जे गिण्डि धारइउं व जोगा थेराण ते दिति, सहायए उ गिव्हंति, ते ठाणठिया सुहेणं कि व थेराण करिति सव्वं " इत्यादि । तथा कृत्वा पौरुषीद्विकं समयप्रसिद्धम्, अयमाशयः -- यस्मिन् दिने ग्रामे गम्यते तस्मिन्नपि उत्सर्गतः सूत्र पौरुषीमर्थपौरुषीं कृत्वा गन्तव्यम्, न केवलमवस्थितैरन्यथात्वविधेः, तुः पूरणे ग्रामानुग्रामेण कोऽर्थः ? नैकमपि ग्राममपान्तराले मुक्त्वा गन्तव्यम्, ततो विहरेत् यायात् सुविहितो यतिर्निराशंस आहाराद्यभिलापरहितो निजकेन स्वीयेनोपकरणेन वस्त्रादिना सर्वेण समस्तेन गृहीतेनात्तेन, तथा समुच्चयार्थः, त्रिविधेन त्रिप्रकारण लाघवेन गुरुत्वप्रतिपक्षिणोपधिशरीरेन्द्रियाभिधानेन तत्रोपधिलाघवमत्यर्गलोपकरणं न ग्राह्यम् । शरीरलाघवं तु दुग्धद्रव्यादिभिः शरीरं नातीव प्रीणनीयम् । इन्द्रियलाघवं तु रागद्वेषाकरणतः शब्दादौ विहर्तव्यम् । इति सार्ध्गाथाद्व्यार्थ्ः॥ व्यतिरेके सार्धगाथाद्वयेन दोपानाह एवन्ना उ करणे आणाभंगा व होंति ॥ 129 ॥ पोरिसीयम भंगो बीयं ओसन्नपासपढणं तु । तैयं मिच्छावाओ तुरियमगीयाण सिस्साणं ॥ 130 ॥ सुबहूणवि एमागित्तणं तु तंमि य हवंति जे दोसा । ते सव्वे चिय सूरिस्स होंति अनिवारियप्पसरा ॥ 131 ॥ व्याख्या - पौरुषीद्वयस्योत्तलक्षणस्य भङ्गोऽभावः एक आज्ञाभङ्गः, उत्तरत्र द्वितीयभणनाल्लभ्यते । द्वितीयमाज्ञाभङ्गकरणमवसन्न पार्श्वपठनं शिथिल - समीप सिद्धान्तादिश्रवणम् । तुः पूरणे । तृतीयं मिथ्यावादः - -असत्यभणनम्, अमासकल्पे मासकल्पवादात् । तुरीयं चतुर्थमगीतानां सूत्रार्थानभिज्ञानानां zi For Private And Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ज्याणां विनेयानां सूबहूनामपि प्रभूतानां न केवलमेकस्य इत्यपिशब्दार्थः । एकाकित्वमेवासहायता । तुरेवकारायः । तस्मिन पुनरेकाकित्वे भवन्ति जायन्ते ये निर्दिष्टस्वरूपा दोषाः दूषणानि ते दोषाः सर्व एव समस्ताः मरेराचार्यस्य भवन्ति अनिवारितप्रसरा अनिषिद्धोदयाः । ते च " एगस्य कौ धम्मो "इत्यादिगाथातोऽवसेयाः । इति सार्द्धगाथाद्वयार्थः ॥ सूत्रेण कृतसंबन्धां गाथामाह-- किंच-तुच्छे गासच्छायणकज्जे जति सावयजणस्स । सुबहुंपि न उण सिस्साण बालिसा पोरिसिदुगं तु ॥ 132 ॥ व्याख्या--किंचेत्यभ्युच्चयार्थः तुच्छे अल्पे एकभवोपकारकारित्वात् , ग्रासाच्छादनकार्ये आहारवस्त्रनिमित्तं कथयन्ति श्रावकजनस्य श्राद्धलोकस्य सुबहपि प्रचुरतरं न पुनर्नैव शिष्याणां निजविनेयानां बालिशा अज्ञा पौरुषीद्वयं प्रसिद्धं तुः पूरणे इति गाथार्थः । / ननु ते यद्येवं भणिष्यन्ति न वयं शास्त्राण्यवगच्छामः ततोऽवसन्नसमीपे विनेयान् पाठयामः, किमत्रासङ्गतमित्याह ससमयंभि परसमयंमि सयंपि जै नो हवन्ति घिय्त्था। ता अच्छंतु चिरंपि हु असढा जा हुंति पत्तट्ठा ॥ 133 ॥ व्याख्या-स्वसमयपरसमये आत्मीयेतरराद्धान्ते स्वयमप्यात्मना न केवलं शिष्या इत्यपिशब्दार्थः । यदि नो नैव भवन्ति जायन्ते गृहीतार्था अवगताभिधेयास्ततः तिष्ठन्तु, आसतां चिरमपि मासाधिक, पूर्वोक्तम्, हुःपूरणे । अशठा अमायिनः, अन्यथा चोक्तं पञ्चकल्पे " उग्गममाइदोसा असेवमाणो विसौमावन्नो । जम्हा दोसाययणौरंमि ठावेतु सो वसई ॥ पन्नरसुग्गमदोसा दस एसणदोस एए पणुवीसं । संजोयणा य पंच य एए तीसं तु अवराहा । For Private And Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 61 ) एहिं दोसेहिं जै असंपत्ति लग्गइ कहवि । दिवसे दिवसे सो खलु का लाइए वसंतो उ ॥ 3 ॥ तथा चूर्ण्य - " जो पुण निकारणे अच्छइ ऐरेगं उरेण वा निगच्छ सो पासत्था ठाणेसु वह, तं च पासत्था ठाणसंकिलिट्टै जिणवुत्तं थेरेहिय" इत्यादि । जा (यावद्) हवंति जायन्ते पत्तवृत्ति प्राप्तार्थ गीतार्था इति यावद् इति गाथार्थः ॥ ननु किमेवं विहारकरणे कोऽपि गुणो न विद्यते ? इत्याह इय करणेवि हु कोइ गुणो भवे जै न ते उ इ य विंति । अन्ने नीयाइगुणा वयं पुणो मासकप्पत्था ॥ 134 ॥ व्याख्या - इतीत्थंकरणेऽपि विधानेऽपि न केवलं सिद्धान्तोक्तकरणे इत्यपेरर्थः । हुः पूरणे । कोऽपि स्तोको गुणो विशुद्धिकारको भवेज्जायेत यदि न नैव पूर्वोक्तविहारिण इत्येवं ब्रुवन्ति प्रतिपादयन्ति । किम् ? इत्याहान्ये अस्माद्व्यतिरिक्ता नीत्यादिगुणाः सूत्रत्वाद् nityavAsapArzvasthAdi'vayaM पुनः मासकल्पस्था उद्युक्तविहारिण इति गाथार्थः ॥ गुणाः ननु यदि त एव कथयन्ति ततः कथयन्तु । कोऽत्र दोषः ? इत्याह-जं संपन्नगुणोवि हु पुन्नगुणेसु कुणै अप्पाणं । तस्स हु संमत्तं पि हु निस्सारं होइ किं बहुना ॥ 135 ॥ व्याख्या - यस्मादसंपूर्णगुणोऽपि अपरिपूर्णगुणोऽपि न केवलं सगुण इत्यपिशब्दार्थः । तथैव । संपूर्णगुणेषु सुसाधुषु करोति विदधाति आत्मानं स्वं तस्यासंपूर्णगुणस्य संपूर्णगुणात्मख्यापकस्य सम्यक्त्वमपि दर्शनमपि न केवलं ज्ञानचारित्रे । हुकारी पूर्ववत् । निस्सारं तुच्छं भवति जायते, किं बहुना जल्पितेनेति शेषो दृश्यः । अस्याच संवादो 'गुणहीणो गुणरयणायरेसु' इत्यादिगाथातोऽवसेयः । इदमत्र हृदयम् -- यावदनुष्ठानं क्रियते तावत्कथ्यते, शेषस्य श्रद्धानं शुद्धमरूपणं च विधीयते, अन्यथा महाननर्थः । यत उक्तं व्यवहारे For Private And Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org ( 62 ) उम्मदेसणाए संतस्स छायणाए मग्गस्स । बंधै कम्मरयमलं जरमरणमणंतयं घोरं ॥ - " " Acharya Shri Kailassagarsuri Gyanmandir iti मत्वा ' मासकल्पानुष्ठानाकरणे मासकल्पविहारिणो वयम् ' इति न युज्यते संसारभीरूणां वक्तुम् । इति गाथाभावार्थ: ॥ ननु यदि विहारः कर्तुं न शक्यते तत इत्थं वसतिसंक्रमोऽस्तु इत्याह मुद्धजणविप्पयारणमेतं वसहीए संकमोवि इमो । jar3a नो अडति तेसुं गिहेसु तो होज सहलो सो ॥ 136 ॥ व्याख्या मुग्धजन विप्रतारणमात्रं प्राकृतलोकहृदयावर्जनार्थं वसतेरगारस्य संक्रमोऽप्यन्यवमार्तगमन व (छ)लं तत्कृतं विहरणमित्यपिशब्दार्थः, अयं मुग्धजनप्रतीतः । ननु किं सर्वथापि साधूनां वसतिसंक्रमः सफलो न भवति ? इत्याह-यदि नो नैत्र अन्ति गच्छन्ति तेषु गृहेषु येषु प्रथममासकल्पे आहारादि गृहीतं ततो भवेद् जायेत सफलः श्रेयान् स माससंक्रमः । विहारो हि गृहस्थप्रतिबन्धनाहाराशुद्धिर्माभूदिति विधीयते, इत्थमकरणे तदवस्थित एव स दोषः । इति गाथार्थः ॥ अत्रेवार्थेऽभ्युच्चयमाह - खेत्तासईए रोहाइएसु तह वुडवासकाले य । संकमकरणं भणियं जहा तहा नेय तं जुत्तं ॥ 137 ॥ व्याख्या- ' खेत्तासईएऽति । क्षेत्राभावे मासकल्पादियोग्यग्रामाद्यभावे रोधादिकेपु, तत्र रोधः परचक्रेण नगरवेष्टनम्, आदिशब्दान्मार्गादौ अस्वास्थ्याग्रहः, / तथा वृद्धवासकाले च वक्ष्यमाणे च संक्रमकरणमन्यान्यवसतिगमनलक्षणं भणितमुक्तं व्यवहारादिषु । तत्र हि क्षेत्राद्यभावे एकत्र निवासे नववसतयो न चाहारार्थं, गृहपङ्क्तयथ ऋतुबद्धवर्षाकालार्थं भणिताः, तदभावे एकैकहानिक्रमश्वोभाभ्यां भणितः । स च विशेषतो व्यवहारादवसेयः । यथा तथा स्वाभिप्रायेण नैव नच तत्संक्रमकरणं युक्तं संगतम् इति गायार्थः ॥ For Private And Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (63) evamavagate जीवोपदेशमाहनिद्वारिऊण मा किंपि कहसु सडाण दुधियड्डाणं । कजाकजविभागो दुन्नेओ मंदबुद्धीहिं । 138 ॥ व्याख्या-निय पृथक्कृत्य, मा निषेधे, किमपि स्तोकमपि कथय जल्प श्राद्धानां श्रावकानां दुर्विदग्धानां पल्लवग्राहिणां कार्याकार्यविभागो विधेयाविधेयविच्छित्तिर्दुज्ञेयो दुरवगमो मन्दबुद्धिभिः स्वल्पमतिभिः । इति गाथार्थः ॥ पूर्वोक्तस्यार्थस्य संवादार्थ व्यवहारगाथाः प्रतिपादयन् तत्संबन्धार्थ गाथामाह-- सामन्नेणं भणिएवि जै न रोयंति दुब्बिय्द्द्द्धाओ। तो पयर्ड चिय साहसु इमाहिं ववहारगाहाहिं ॥ 139 ॥ प्रकटार्थाः । ताश्च इमा: वुडस्प्त उ जो वालो बुद्धिं व गओ उ कारणेणं ति । एसो उ वुडवासो तस्स उ कालो इमो होइ ॥ 138 / अंतो मुहुत्तमित्तं झ्न्न्मुक्कोस्पुव्व्कोद्दीओ। मुत्तुं गिहिपरियायं जं जस्त व आउयं तित्थे ॥ 14 ॥ जंघाबले व खीणे गेलनसहायया व दुव्बल्ले । पडिवन्न उत्तिमढे निपत्ति चेव तरूणाणं ॥ 141 ॥ व्याख्या-वृद्धस्य स्थविरस्य तुः पूरणे यो वासो निवसनं वृद्धि वा दीर्घकालावस्थितिलक्षणां गतः प्राप्तः तुः पूर्ववत् कारणेन वक्ष्यमाणेन एष निर्दिष्टस्वरूपो वृद्धवासः, तस्य पुनः वृद्वावासस्प कालोऽग्रे वक्ष्यमाणो भवति जायते । अन्तर्मुहूर्तकालः प्रतीतः, जघन्यः सर्वस्तोकः । उत्कृष्टस्तु प्रभूतः पूर्वकोटीः तुस्तथैव । प्रकारान्तरेण उत्कृष्ट स्वरूपमाह-मुक्त्वा परिहृत्य गृहपर्यायमगार For Private And Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 64 ) वासलक्षणं यदनिर्द्धारितस्वरूपं यस्य वा तीर्थकृत आयुष्कं जीवितं तीर्थे प्रतीते तद्भव समानमुत्कृष्टम् । कारणवृद्धावासमाद - जङ्घावले जानुसामर्थ्ये, वाशब्दः समुच्चये, स च प्रत्येकं सर्वद्वारेषु दृश्यः, क्षीणे भ्रष्टे तरुणवयसोऽपि वृद्धावासं जानीयाद् एवं सर्वत्र योज्यम् । ग्लानत्वे रोगप्रादुर्भावे असहायतायां वा साध्वभावे, दौर्बल्ये दुष्कालादौ आहाराद्यप्राप्त्या बलाभावे, उत्तमायें अनशने प्रतिपन्नः स्थितो निष्पत्तिं सूत्रार्थाभिज्ञतां चैव शब्दः समुच्चयार्थः तरूणानां स्वशिष्याणां करोति । इति गाथात्रयार्थः ॥ प्रस्तुतोपयोगिद्वारव्याख्यानार्थ गाथार्द्धमाह निष्कत्ती तरूणाणं अंतिमदारस्त्र विवरणं तत्थ । व्याख्या - निष्पत्तिं गीताधान तरूणानां शिष्याणामिति अन्तिमद्वारस्य विवरणं व्याख्यानं तत्र व्यवहारे ॥ इति गाथार्थः ॥ तदक्षरैरेवोत्तरार्धमाह- आयपरे निष्फली कुणमाणे यावि अच्छेजा ॥ व्याख्या-- आत्मनः स्वस्य परस्य वा शिष्यादेर्निष्पत्तिं कोविदतां कुर्वाणापि विदधानः 'अच्छेज 'ति तिष्ठेत् पूर्वोक्तकालमानं ' वारस वासे ' त्यादिकं वसेद् । अत्र च यत्पूर्वार्द्ध उक्तम् ' अन्तिमदारस्स विवरणं' इति तद् गाथापेक्षया समत्रसेयम्, अन्यथा तत्र द्वितीयेयं गाथा - - " खित्ताणं व अलंभे कयसंलेहे व तरूणपडिकम्मे एहिं कारणेहिं बुढावासं वियाणाहि ॥ " * पठ्यतेऽस्यार्थः - क्षेत्राणां मासकल्पदियोग्यानामलंम्भेऽप्राप्त कृनसंलेखे विहिततपोदेहकु शतायामनशनार्थं तरुणप्रतिकर्मणि मान्योत्तीर्ण साधु वलोपच ये शब्द समुच्चयार्थी । एतैः पूर्वोक्तः कारणैर्हेतुभिर्ब्राएं दीर्घकालवस विजानीहि अवगच्छ इत्युत्तरार्धम् । ' न चैवं मासकल्पस्य भवन्मते व्युच्छेदो न' इत्याह- For Private And Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (64-a) मासाइ विहारो पुण गीयत्थाणं वन्निओ समये । एतोच्चियभणियमिणं गीयत्थस्सेव य विहारो ॥ 14 ॥ प्रतीतार्था । तथा चोक्तम्-- गीयस्थो य विहारो बीओ गीयस्थमीसओ भ्न्निओ। एत्तो तैयविहारो नाणुन्नाओ जिणिदेहि ॥ 143 / / इत्यादिमासकल्पविचारो द्वाविंशोऽधिकारः ॥ इदानीं त्रयोविंशमाह - सुत्तेगदेसमेगे घेत्तुं जंपति अमुन्निय्विहाया। उज्जलवेसो सरीण सम्वया होइ सम्वेसि ॥ 144 ॥ व्याख्या-सूत्रैकदेशं सिद्धान्त विभागं 'आयरियगिलाणाणं मैला पुगोवि धोव्चति । इत्यादि लक्षणमेके केचन, गृहीत्वा स्वीकृत्य, जल्पन्ति वदन्ति, अनु. णितविभागा अज्ञाततद्विशेषाः, उज्ज्वलवेषो निर्मलबस्त्रधरणम, सूरीणामाचा. र्यागाम, सर्वदा नित्यम्, भवति जायते, सर्वेषां समस्तानाम, इति गाथार्थ्ः॥ अत्रोत्तरमाह तं पि न सव्वाणं पि हु जम्हा ववहारभणियमेवं तु । पयडियविहायमग्गं विउडियमंदमैपसरम् ॥ 145 / / व्याख्या-तदपि सर्वदोज्ज्वलवेषधारणपपि न केवल पूर्वोक्तमित्यपि शब्दार्थः, न इति निषेधे, सर्वेषामपि सकलसरीणाम, हुः पादरणे, यस्माद्, व्यवहारे भणितं छेदग्रन्थोक्तम्, एवमित्थम्, इनि वाक्यसमाप्ती, प्रकटित विभाग. मार्ग दर्शितनैयत्यम्, विकुटितमन्दमतिमतिप्रसरं चूर्णिततुच्छशेमुषोकवुद्धिपागल यम, इनि गाथार्थ्ः॥ तदेव गाथाद्वयेनाह For Private And Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 64 - ba ) bhatte पाणे घोषणपसंसणाहस्थपायसोए य । आयरिए ऐसेसो अणैसेसो अणायरिए ॥ 146 ॥ एए पुण ऐसेसे उथजीवै न वावि कोवि । ढदेहो निदरिसणं एव्थ भवे अज्जसमुद्दा य मंगूय ॥ 147 ॥ व्याख्या - भक्ते शोभनं भक्तं, विभिन्नस्थाने आनेतव्यम्, 'पाणेत्ति ' पानीयं शुद्धम, तथैव 'घोवणंति वस्त्राणां धावनम, प्रशंसनं श्लाघा तद्गुणानाम्, हस्तपादशौचं करचरणपळप्रक्षालनम्, चः समुच्चये, आचार्य सरौ, अतिशेषा अतिशया भवन्ति, एत इत्यध्याहारः, अनतिशेषा अनतिशया भवन्ति, अनाचार्ये सामान्यसाधौ । एतान् पुनरविशेषान्, उपजीवेत सेवेत, न वापि नैव कोऽपि कश्चित् दृढदेहो बलिष्ठ संहननः, सूरिरित्यध्याहारः, निदर्शनं दृष्टान्तः, अत्र अतिशयधारणे, भवेज्जायेन, आर्यसमुद्राः मङ्गुः एतन्नामानः सूरयः, बहुवचनं चात्र पूज्यत्वात् चकारावत्र समुच्चयार्थी, इति गाथाद्वयार्थः । भावार्थस्तु कथानकाद वसेयस्तच्वेदम्- " किल भृगुकच्छे नगरे आर्यसमुद्रमभिधानौ सूरी विहरन्तौ समागतौ । तत्र प्रथमो दृढसंहननो द्वितीयस्तु न तथेति । ततो द्वितीयः सर्वांनाचार्यातिशयानुपजीवति, प्रथमस्तु नेति । इतश्च तत्रैव पूरे साकटिकवैकटिको यथार्थाभिधान श्रा स्तः । सौ चान्यदा आर्यसमुद्राचार्यमभिवन्द्य सन्देहान् प्रपृच्छतुः - " भगवन् ! किमिति भवन्त आचार्यातिशयान्न कुर्वन्ति, मङ्गुसूरयस्तु कुर्व्वते" / ततस्तैरवदास विदित जिनवचनैर्मत्सररहितैः प्रोचे - " अत्र भवद्भ्यामेव दृष्टान्नः । यथा हि-दृढशकटस्य दृढविकटभाजनस्य च परिकर्म्मा च परिकर्म्माङ्गबन्धनादिकं न क्रियते दृटेनरस्य तु भवद्भ्यां क्रियते । एवमावयोरपि । तथाहि मम शरीर दृढं प्रायोग्यादिरहितमपि संयमं कर्तुमुत्सहते, इनरस्य तु न । इत्यसौ सर्वदा tA For Private And Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (64-ka) नुपजीवति । इति श्रुत्वा तु विगतसन्देही स्वस्थानं गतो, इति । इन्थं स्थिते जीवोपदेशमाहमलमैलवन्थदेहाण भावकप्पूरपूरपुन्नाणं । दढदेहाणं सूरीण भणसु मा किंपि पडिकुलं ॥ 148 ॥ व्याख्या-मलमलिनवस्त्रदेहानां रजोविज्छायवसनशरीराणाम्, भावकर्पूरपरमार्थधनसारः संयम एव जीवसौरभ्यकर्तृत्वेन तस्य पूरः संघातस्तेन पूर्णा भृता पुण्या वा पवित्रास्तेषां, दृढदेहानामुत्तमसंहननानाम, सूरीणां प्रभूणाम, भण बहिः मेति निषेधे, किमपि न केवलं बहित्यपेरर्थः, प्रतिकुलमुल्लण्ठम्, इति गाथार्थः ॥ सूरिमलधरणविचारस्समाप्तस्त्रयोविंशोऽधिकारः ॥ इतचतुर्विंशतितमः प्रारभ्यतेअमुणियमुणीणचरणा केइ मज्जण्हकालसमयंमि । इत्थीण केवलाणं कहिंति धम्मं भावाभिरया । / 141 / / व्याख्या-अमुणितमुनीनचरणा अविदितयतीशचारित्राः, केऽप्येके, मध्याह्न. कालसमये प्रहरद्वयोर्ध्वम, कथयन्ति प्रतिपादयन्ति, धर्म श्रुतधर्मादिकम, कि वि. शिष्टाः ? भवाभिरताः संसारसक्ताः, इति गाथार्थः । / एतदपि न सङ्गनमित्याह सिडन्तामयपडिपुन्न कन्नपुडयाण संमयं नेयं । जम्हा इय कहणंमी एए दोसा पसज्जंति ॥ 150 ॥ व्याख्या-सिद्धान्तामृतप्रतिपूर्णकर्णपुटकानां आगमसुधासंभृतश्रवणच्छदपत्राणाम, संमतमभिप्रेतम्, नेनि निषेधे, इदमित्थं धर्मकथनम्, यस्माद्, इत्येवम्, कथने प्रतिपादने, एते वक्ष्यमाणाः, दोषा दूषणानि, प्रसज्यन्ते प्रादुर्भवन्ति, इति गाथार्थः ॥ For Private And Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 64-Da ) - खानेवाह इत्थिकहा उ अगुत्ती अकालचारितणं तहा संका । पलिमंथो तह दसकालियंमि अन्नं इमं भणियं ॥ 151 ॥ , व्याख्या - स्त्रीषु केवलनारीषु कथा-धर्मकथनमिदं चोत्तराध्ययने द्वितीपोर्तन्त् कथितम् तुः समुच्चये, अगुत्तिः प्रत्यहं तदिन्द्रियदर्शनतो ब्रह्मचर्या रक्षा, अकालचारित्वं अप्रस्तावागपनत्वं, नहि तासां मध्याह्ने केवलानां यत्युपात्रये आगमे आगमनमनुज्ञातम्, तथा समुच्चयार्थः, शङ्का सन्देहो नूनं प्रत्यहमेवं ग अर् सतोस्मेताः करिष्यन्तीत्येवं मन्दमतिचिन्तनरूपा, पलिमन्थः स्वकाव्याघातः साधूनाम. तथा परम, दशवैकालिके समयप्रसिडे, अन्यदपरम् इदं वक्ष्यमाणम्, भणितमुक्तम, इति गाथार्थः ॥ तदेव लोकपञ्चकेनाह - Acharya Shri Kailassagarsuri Gyanmandir विभूसा इत्थिसंसग्गी पणीअं रसभोयणं । नरस्सत्तगवेसिस्स विसं तालौडं जहा । / 152 / / जहा कुक्कुडपोयस्स निच्चं कुललओ भयं । एवं बंभयारिस्स इत्थीविग्गहओ भयं । / 153 ॥ हत्पापपछि कन्ननासविगुप्पियं । अवि वाससयं नारि बंभचारी विवज्जए ॥ 154 ॥ अंगपच्चंगसंठाणं चारुल्ल वियपेहियं । इत्थीणं तं न निजाए कामरागविवड्ढणं ॥ 155 ॥ चित्तभित्ति न निज्जाए नारिं वा सुअलंकियं । भक्खरं पिव दणं दिट्ठि पडिसमाहारे । / 156 / / For Private And Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (65) so api prkttaa| yata evamata Aha etto ciya kei पुव्वसूरिणो मोक्ख्सोक्ख्त्ल्लिच्छा। आसीसंपि हु दिता अहोमुहाए व दिट्टीए । 157 ॥ व्याख्या-एतस्मादेव कारणात् केऽपि पुण्यभाजः पूर्वसूरयश्चिरन्तनाचार्या मोक्षसौख्यतल्लिप्सवो निर्वाणसातैकनिष्ठा आशिषमपि धर्मलाभमपि शेषः,न केवलं धर्मकथामित्यपिशब्दार्थः, हुः पूर्ववत् ; अदुर्दत्तवन्तः श्राविकाणा मितिशेषः अधोमुखया न्यग्भूतवक्त्रया दृष्टया लोचनेनेति गाथार्थः ॥ अत्रापि जीवानुशिक्षामाहसिद्धिवधूवरसुहसंगलालसो जीव जह तुम तामा। कहसु तुमं जिणधम्मं अकालचारीसु इत्थीसु ॥ 158 ॥ सिद्धिवधूवरसुखसङ्गालालसो मुक्तिकान्तामधानसाताभिष्वङ्गलम्पटोजीव प्राणिन् ! यदि त्वं भवान् तस्माद् मा निषेधे, कथय वद जिनधर्म सर्वज्ञवृष, अकालचारिणीषु अप्रस्तावागतासु स्त्रीषु नारीषु इति गाथार्थः ॥ केवलस्त्रीव्याख्यानकथनश्चतुर्विंशतितमोधिकारः साम्पतं पश्चविंशमाहमुद्धजणहिययसंठियदसणवररयणलूडणसयहा । अन्नायसाहुसावयजोगा अन्ने भणंतेवं ॥ 159 ॥ मुग्धमतिः स्वल्पमतियों जनो लोकस्तस्य हृदयं मानसं तत्र संस्थितमाश्रितं दर्शनं सम्यक्त्वं तदेव वररत्नं प्रधानमाणिक्यं तस्य 'लूडणं' देशीभाषयाऽपहरणं तत्र सतृष्णा बद्धानहा अज्ञातसाधुश्रावकयोगा:-अविदितयतिश्राद्धव्यापारा भणन्ति जल्पन्त्येवं वक्ष्यमाणनीत्या । अयमाशयः-वक्ष्यमाणकथनेऽपि मुग्धश्राव काणां दर्शनपक्षपाताभावेन सम्यक्त्वभ्रंशो भवतीति गाथार्थः ॥ तदेवाह-- For Private And Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (66) पासत्थाई सावयजणस्स नो होंति वंदणिज्जाउ । तं नो, जम्हा कत्थइ नो दीसइ भणियमेवेति ॥ 160 ॥ व्याख्या-पार्श्वस्थादयः समयप्रसिद्धाः श्रावकजनस्य श्राद्धलोकस्य नो नैव भवन्ति जायन्ते वन्दनीया नमस्कर्तव्याः । तुः पूरणे, तद्वन्दनाकरणं नो मैव, यस्मात्कुत्रापि कस्मिंश्चिदपि शास्त्रे नो दृश्यते नावलोक्यते भणितमुतम्, एवं पूर्वोक्तमकारेण, इतिर्वाक्यसमाप्ताविति गाथार्थः ॥ यद्भणितं तत्पूर्वपक्षं गाथा येनाह वंदावंदविभागो संविग्गेयरजईण सव्वत्थ । जं पुण दसणसत्तरिवयणं भणियं न तस्सस्थि ॥ 161 ॥ अंगेसु तह अणंगेसु छेयग्गंथे मु पयरणेसु च । संवाओ ता कह तं भवे पमाणं पमाणीणं ॥ 162 ॥ व्याख्या-वन्द्यावन्यविभागो नमस्करणीयानमस्करणीयविशेषो भणितः संविग्नेतरयतीना-सुविहितेतरसाधूनां सर्वत्र सर्वस्मिन् सूत्रे इति शेषः । यत्पुनर्दर्शनसप्तिकावचनं-तन्नामप्रकरणगदितं " समणाण सावयाण य अवंदणिज्जा जिणमयंमि" इत्यादिलक्षणं न नैव तस्य सप्ततिकामणि तस्यास्ति विद्यते अङ्गेषु आचारादिषु अनङ्गेषु औपपातिकादिषु छेदग्रन्थेषु निशीथशास्त्रादिषु प्रकरणेषु उपदेशमालादिषु, चः समुच्चये संवादस्तत्सदृशभणनं, तस्मात् कथं केन प्रकारेण तत्सप्ततिकाभणनं भवेजायेत प्रमाणं व्यस्थापकं प्रमाणिनां यथावस्थितवस्तुवेदिनाम् । इति गाथार्थः ॥ किम् ? इत्यत आह पयरणवयणं जम्हा संवैयं वलु भवे प्रमाणमिहं । सिद्धत वयणहिं नो इहरा ऐपसंगाओ ॥ 163 ॥ व्याख्या-प्रकरणवचनमर्वाचीनसाधुविरचितं शास्त्रं यस्मात् संवदितमेवावितथं, खलुरवधारणे, स च योजित एव भवेज्जायेत प्रमाणं व्यवस्थापकम्, इह मौनीन्द्रप्रवचने अनुस्वारः पूर्ववत् सिद्धान्तवचनैरागमभणितैः, For Private And Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (67) no naiva, इतरथा संवादाभावे, कुतः ? अतिप्रसङ्गात्-स्वाभिप्रायवशतोऽन्यथा चान्यथाकरणतो अनवस्थात इति गाथार्थः ॥ अथ यतिवच्छ्रावकाणामपि दृश्यं तदित्याह जै जैकिचं सव्वंपि सावयाणंपि हुज्ज करणीयं । तो इक्को चिय धम्मो हवेज दुविहो विरुझिज्जा ॥ 164 ॥ व्याख्या-यदीत्यभ्युपगमे, यतिकृत्यं साध्वनुष्ठानं सर्वमपि निःशेष श्रावकाणामपि श्राद्धानां, न केवलं यतीनामित्यपिशब्दार्थः भवेज्जायेत करणीयं कृत्यं तत एक एव धर्मो भवेत् , द्विविधो द्विप्रकारो विरुध्येत विघटेतेति गाथार्थः ॥ अत्रैवार्थे कारणान्तरमाह-- तह संपुन्नगुणोवि हुन वंदिओ वजपाणिणा भरहो । तो नजइ सडाणं वेसो चिय होइ नमणीओ ॥ 165 ॥ व्याख्या-तथाऽभ्युच्चयार्थः, संपूर्णगुणोऽपि सुविशुद्धज्ञानादिरपि हुः पूरणे, न वन्दितो न नमस्कृतो वज्रपाणिनेन्द्रेण भरतः प्रथमचक्री वेषरहित इति शेषः, तस्माद् ज्ञायते बुध्यते श्राद्धानां श्रावकाणां वेष एव रजोहरणादिको भवति जायते नमनीयो वन्ध इति गाथार्थः ॥ सूत्रकृतसम्बन्धं गाथाद्वयमाहकिंच जै सावयाणं नमणं नो समयं भवे एयं । पासत्थाईयाणं ता कह उवएसमालाए ॥ 166 ॥ सिरिधम्मदासगणिणा न वारिअं वारियं च अन्नेसि। .. 'परतित्थियाणं पणमण' इचाइधयणओ पयडं ॥ 167 ॥ . व्याख्या-किश्चाभ्युच्चये, यदि विकल्पार्थः, श्रावकाणां श्राद्धानां वन्दनं नमनं नो नैव सम्मतं भवेज्जायेत एतत्पूर्वोक्तम् , केषाम् ? इत्याह-पार्थ For Private And Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (68) " स्थादीनां प्रतीतानां ततः कथं केन प्रकारणोपदेशमालायां श्रीधर्मदास गणिन एवंनाना कर्त्रा न वारितं निषिद्धं वारितं पुनर्निषिद्धमन्येषां शाक्यादीनां परतीर्थिकानां प्रणमनमित्यादिवचनतः प्रकटं प्रसिद्धम्, आदिग्रहणात् " उज्झाअणत्थुणणभत्तिरागं व सकारं सम्माणदाणं विणयं च वज्जेइ इति दृश्यं सुबोधं चेति गाथार्थः ॥ पराभिप्रायमाशङ्कयाह- आलावो संवासो इचाईयं तु मुणिजणस्सेह । एवं नो जै तो तेवि पुत्र्वभणिया उपासत्था । / 168 / / व्याख्या - आलापः स्तोकभणनं, संवासस्तु एकत्रनिवसनमित्यादिकं पुनर्मुनिजनस्यैव साधुलोकस्यैव; तेन हि तेषां निष्कारणं न कर्तव्यं वन्दनादिकम् कारणे तु कर्तव्यमिति प्रागेव चर्चितम् । आदिग्रहणेन "वीसंभो संथवो पसंगो य हीणायारेहिं समं सव्वजिणिदेहिं पडिकुट्ठो । " इति दृश्यम् । तथा च तत्रोक्तं बलाद्यतिर्व्याकुलीभवतीति । किञ्चेतः " श्रावकधर्मं वक्ष्ये " इति भणता वृत्तिकृता भिन्नाधिकारिता दर्शिता । स च वंद पडिपुच्छइ - " इत्यादिगाथाभिरुक्तः सूत्रे, एवमित्थं नो नैव यदि, ततस्तेपि य एवं प्रतिवादपन्ति पूर्व्वभणितान् " सुत्तत्थपोरिसी न करेइ " - इत्यादिकात् द्वितीयेऽधिकारे पार्श्वस्थाः शिथिला उपलक्षणत्वादवसन्नादयश्चेति गाथार्थः ॥ 66 ततः किमित्याह कं वदंतु वराया धम्मत्थी सावया तओ तुन्भे । सयभमडियाउ मूढा अन्नेवि मा भमाडेह ॥ 169 ॥ व्याख्या - कं साधुं वन्दन्तु नमस्कुर्व्वन्तु वराका अनुकम्पनीया धर्म्मार्थिनो वृषलम्यटाः श्रावकाः श्राद्धाः । तस्मात् 'तुब्भेऽत्ति यूयं स्वयमात्मना भ्रान्ता नष्टसबोधा मूढा ज्ञानविकला अन्यान् श्रावकादीन् 'मा' निषेधे ' भ्रमयत नष्टसद्बोधान्कुरुतेति गाथार्थः ॥ ननु यद्येवं ततः कोप्य वन्द्यो नास्ति इत्याह For Private And Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir saMgheNa puNo bAhI jo vihio hoja so uno vNdo| पासस्थाई सडाण सव्वहा एस परमत्थो ॥ 170 / / व्याख्या-सोन प्रतीतेन पुनः बहिस्तायोनिर्दिष्टनामा विहितः कृतः भवेजायेत स पुनर्नो नैव वन्द्यो नमस्करणीयः पार्श्वस्थादिः प्रतीतः श्राद्धानां श्रावकाणां सर्वथा सर्वैः प्रकारैरेषो निर्दिष्टरूपपरमार्थस्तत्वमिति गाथार्थ्ः॥ सूत्रकृतसम्बन्ध गाथामाहकिंच सिरिपंचकप्पे दवलिंगम्स धारणे भ्न्निओ। एस गुणो सूरिहिं इमाहिं गाहाहिं पयडत्थो ॥ 171 ॥ व्याख्या-किश्चेत्यभ्युच्चये । श्रीपञ्चकल्पे छेदग्रन्थे द्रव्यलिङ्गस्य रजो हरणादेर्धारणे स्वीकारे भणित उक्त एष वक्ष्यमाणो गुणो लष्टत्वं मूरिभिस्तस्कारकरिमाभिर्वक्ष्यमाणाभिर्गाथाभिश्छन्दोविशेषरूपाभिः प्रकटार्थोः निश्चिताभिधेय इति गाथार्थः ॥ ता एवाहएवं तु दवलिंगं भावे समणत्तणं तु नायव्वं । को उ गुणो दवलिंगे भन्नै इणमो सुणसु वोच्छं ॥ 172 / / सकारवन्दणनमंसणा य पूयणकहणा य लिंगकप्पम्मि । पत्तेयबुद्धमाई लिंगे छउत्थओ गहणं ॥ 173 ॥ दवण दव्वलिंगं कुव्वंते याणि इंदमाईवि । लिंगम्मि अविजंते न नज्झइ एस विरओत्ति ॥ 174 ॥ पत्तेयबुद्धो जाव उ गिहिलिंगी अहव अन्नलिंगी वा। देवावि ता न पूए मा पुजं होही कुलिंगा ॥ 175 / / लिङ्गकप्पो पञ्चकल्पो भणितः, प्रकटार्थश्च, विशेषावश्यकेपि लिङ्गस्य पूज्यता सपूर्वपक्षोत्तरभणिता अभूभिर्गाथाभिः । For Private And Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (70) " नणु मुणिवेसच्छन्ने निस्सीले वि मुणिबुद्धीए दिती। पावै मुणिदाणफलं तह किन्न कुलिंगदायावि ॥ " आचार्याः "ज थाणं मुणिलिंग गुणेण सुन्नति तेण पडिमव्व । पुजं थाणमइएवि कुलिंगं सव्वहाजुत्तं ॥ परः प्राह नणु केवलं कुलिंगेवि होइ तं भावलिंगओवि-(आचार्य) न तो। मुणिलिंगमंगभावं भवेजाइ जओ तेण तं पुजं ॥ एवं स्थिते जीवस्योपदेशमाहतित्थयरदसणोवरि जै जीव तुहत्थि निचला भ्त्ती। मुद्धाण सावयाणं ता मा लाएसु कुग्गाहं ॥ 176 ॥ व्याख्या-तीर्थकरदर्शनोपरि सर्वज्ञप्रवचनोपरिष्टात् यदि जीव तवास्ति निश्चला दृढा भक्तिरास्तिक्यं मुग्धानामृजुमतीनां तस्मान्मेति निषेधे 'लाएसु' विलगय सम्बन्धय कुग्राहं कुत्सितबोधं 'श्रावकैः पार्श्वस्थादयो न वन्द्या' एवंरूपं पूर्वसाध्वपेक्षया मुख्यतो वन्दनं भणितमुक्तम् । अत्र तु श्रावकापेक्षयेत्यपौनरुत्यमिति गाथार्थ्ः॥ श्रावकाणां पार्श्वस्थादिवन्दनविचारः पञ्चविंशोऽधिकारः ॥ विग्गहविवायकजे अन्ने भिच्चव्व सावयजणस्स । मिच्चं चिय ओतरगं कुणंति नेयं वियाणंति ॥ 177 ॥ व्याख्या-विग्रहविवादकार्ये, तत्र विग्रहो विरोधो विवादो वाकलहः, तनिमित्तमन्येऽपरे भृत्या इव पदातय इव श्रावकजनस्य महर्दिकश्राद्धलो. कस्य, उपलक्षणत्वात् भृत्यादीनांच नित्यमेव सर्वदा 'उलगं' ति सेवां कु. र्वन्ति विदधति नो नैवेदं च वक्ष्यमाणं विजानन्ति बुध्यन्ते इति गाथार्थः ॥ साधिकार्ः॥ For Private And Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth ong www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (71) इदं न जानन्ति तद्गाथाद्वयेनाहविग्गहविवायरुइणो कुलगणसंघेण बाहिरकयस्स ॥ नत्थि किर देवलोगेवि देवसमिईसु ओगासो॥ 178 / / जै ता जणसंववहारवज्जियमकज्जमायरै अन्नो। जो तं पुणोवि संथै परस्स वसणेण सो दुहिओ ॥ 179 ॥ प्रसीतार्थे । एतदपि युज्येत योकमतीकर्तुं शक्येत जगदिति गाथार्द्धमाह नो सका काउं जे भुवणं सव्वंनुणावि एकमयं ॥ स्पष्टं, अतो जीवोपदेशं गाथाःनाह___tA मा कलहं रे जीव कुणसु चिंतेसु अपाणं ॥ 180 ॥ सुवोधम् ॥ श्रावकसे वाविचारः ssaaddeshodhikaarH|| अधुना sptvishtitmaahmuddhjnnchettmuhbohsssviddvnndkkhsmnniio| ईईओ विय काओ वि अडति धम्म कहतीओ ॥ 181 ॥ व्याख्या-मुग्धजनाः स्खलाबुद्धिलोकाः त एव क्षेत्राणि बीजवपनभूमयस्तेषु शुभबोधः प्रधानाशयः स एव सस्यं धान्यं तस्य विद्रवणं विनाशकरणं तत्र दक्षाः पद्व्यः प्राकृतत्वाचात्र विभक्तिलोपः, श्रमण्यः आर्यिका ईतय इव तिड्डाद्या काचन न सर्वा अटन्ति ग्रामादिषु चरनि धर्म दानादिकं कथयन्त्यो ब्रुवाणा इति गाथार्थः ॥ एतदपि निराकर्तुमाह--- एगणं वि य तं न सुंदरं जेण ताणपि ddisedd'o। सिद्धृतदेसणाए कप्पट्टिय एव गाहाए । / 182 ॥ For Private And Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (72) व्याख्या -. एकान्तेनैव सर्वथा तद्धर्मकथनं न नैव सुन्दरं भव्यम्, येन तासां साध्वीनां प्रतिषेधो निराकरणं सिद्धान्तदेशनाया आगमकथनस्य । फया प्रतिषेधः 1 कल्पस्थितयैव गाथयेत्यर्थः । कल्पगाथामेवाह कुसमयसुईणमहणो विषोहओ भवियपुंडरीयाणं । धम्मो जिणपन्नसो पकप्पजहणा कहेयत्वो ॥ 183 ॥ व्याख्या-कुसमयश्रुतीनां कुसिद्धान्तमतीनां मथनो विनाशकः, विवोधको विकाशको भव्यपुण्डरीकाणां मुक्तियोग्यप्राणिशतपत्राणां, धर्मो दानादिको जिनप्रज्ञप्तो मुनीन्द्रगदितः प्रकल्पयतिना निशीथज्ञसाधुना कथयितव्यो न पुनः साध्व्यति हृदयमिति गाथार्थः ॥ ननु यदि तासां स दीयते, ततो निन्धं तद्धर्मकथनमित्याह संपइ पुणो न दिज्जइ पकप्पगंथस्स ताण सुत्तत्थो । जइया वि य दिज्जंतो तैया विय एस प्द्दिसेहो। 184 ॥ व्याख्या-साम्प्रतमधुना पुनः नैव दीयते वितीर्यते प्रकल्पग्रन्थस्य निशीथस्य तासा-आर्यिकाणां सूत्रार्थः सूत्रेण पद्धत्या साहितोऽर्थोऽभिधेयः मूत्रार्थ उभयमिति हृदयम् , यदापि वा दीयते वितीर्यते म्म, तदापि च तस्मिन्नपि काले एप व्याख्यानकरणलक्षणः प्रतिषेधो निवारणमिति गाथार्थः ॥ अमुमेवार्थ दृष्टान्तपूर्वकं दर्शयन्नाहहरिभदधम्मजणणीए किंच जाइणिपवत्तिणीए वि । एगो वि गाहत्थो नो सिट्ठो मुणियतत्ताए ॥ 185 ॥ व्याख्या-सूचनात्सूत्रस्य हरिभद्रसूरिधर्मजनन्यापि धर्मदात्रीत्वेन प्रतिपन्नमात्रा किश्चाभ्युच्चये याकिनीप्रवर्तिन्या एतन्नाममहत्तरया न केवलपन्याभिरित्यपि शब्दार्थः, एकोऽपि च गाथार्थोऽभिधेय आस्तां प्रभूत इत्यपेरों नो नैव शिष्टः कथितो मुणिततत्त्वया ज्ञातपरमार्थया, तथा च " चक्किदुगं For Private And Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir ( 73) hari पणगम्" इत्यादिगाथायाः स्वार्थ पृष्टा हरिभद्र भट्टेन. न च तया कथितः, इति सुमतीतोऽयमर्थः । इति गाथार्थः ॥ . एवं ज्ञाते जीवोपदेशमाहबहु मन्नसु मा चरियं अमुणियतत्ताण ताण ता जीव । जै संनिवारियाओ ता वारसु महुरवक्केण ॥ 186 / / व्याख्या-बहु मन्यस्व भव्यमिदमिति मंस्थाः,मा इति निषेधे, चरितं धर्मकथनलक्षणम, अमुणिततत्त्वानाम, अविदिनपरमार्थानाम्, तासाम्-आर्यिकाणाम, तस्माज्जीव ! आत्मन् ! यदि विकल्पार्थः, तिष्ठन्ति संनिवारिताः निषिः , सतो वारय निषेधय, मधुरवाक्येन-कोमलवचसेति गाथार्थः ॥ इति आर्यिकाधर्मकथनवर्णनः सप्तविंशोऽधिकारः ॥ इन अष्टाविंश गाथादयेन आहनिययंतरायमगणिय एगे जंपंति कुगहगहगहिया । जिणपडिमाण पूया पुप्फाईएहिं कायव्वा ॥ 187 / / वच्छाइएहिं नो पुण जेणं तं भक्ग्वणे कोवि। पडिही भवंधकूवे अम्हनिमित्त इय मइए ॥ 188 ॥ व्याख्या-निजकान्तरायमगणित्वा-अविभाव्य,एके केचन. मकारोऽलाक्षणिको, जल्पन्ति वदन्ति, अयमाशयः- एवं भणने महदन्तरायो भवति, किं विशिष्टाः ? कुग्रहग्रहगृहिताः कुबोधपिशाचस्वोकृताः । जिनप्रतिमानाम्, सर्वज्ञप्रतिकृतीनाम, पुष्पादिभिः कुसुमवासादिभिः, [ पूजा ], कर्तव्या विधेया । वस्त्रादिकैः वसनाल. कारादिभिनों नैव, पुनर्यन तत् द्रव्यभक्षणे नस्त्रादिवित्ताऽऽदाने, कोऽप्यनिर्दिष्टनामा, पतिष्यति गमिष्यति, भवान्धकूपे संसारविषमाऽवटे, अस्मन्निमित्तम अस्मत्कारणम, इति मत्या अनेन बोधेन, इति गाथाद्वयार्थः ॥ एतन्निराकरणार्थ गाथावयेन आहआगममगुत्तिन्नो इय बोहो जेण सुविहियजणो वि । बहु मन्नै सड्ढकयं वत्थाईपूयणं बहुहा ॥ 189 / / For Private And Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 74 ) सक्कारवत्तियाए वयणेणं से। उ वत्थमाइहिं । भणिओ तो तक्करणं तहाय ववहारौन्तं च ॥ 190 ॥ " " व्याख्या - आगममागतीर्णः, सिद्धान्तपदवीभ्रष्टः इत्येवम, बाबो मनम येन सुविहितजनोऽपि सुसाधुलोकोऽपि न केवलमन्यः इत्यपेरर्थः बहु मन्यते अनुमोदते श्राकृतम्-श्रावकविहितम, वस्त्रादिपूजनं वसनालङ्कारायभ्यचैनम, बहुधा -- अनेकधा, सत्कारप्रत्ययम्' इत्यादिवचनेन स पुनः सत्कारो वस्त्रा दिभिः, मकारः पूर्ववत् भणितः उक्तः । तथा coktam " Acharya Shri Kailassagarsuri Gyanmandir " मलाई एहिं पूया सक्कारो परमवत्थमाईहिं । अन्ने वि बज्झओ इह दुहा वि दव्वत्थओ एसा ॥ ततस्तत्करणं सत्कारविधानम्, तथा परं व्यवहारोक्तं च-छेदग्रन्थभणितप, इति गाथाद्वयार्थः ॥ तदेवाह - लक्खणजुत्ता पडिमा पासाईआ समत्त-लंकारा । पहाय जह उ मणं तह निजरमो वियाणाहि ॥ 111 ॥ व्याख्या - लक्षणयुक्ता परिपूर्णाङ्गादिसहिना, प्रासादिका द्रष्टारं द्रष्टारं प्रति प्रमोदजनिका, समाप्तालङ्कारा निःशेषभूषणा, प्रह्लादयति सुखयति, यथा येन प्रकारेण, तथा तेन प्रकारैण, निर्जरां कर्महासलक्षणाम् ओ - इति निपातः पादपूरणार्थ:, विजानीहि बुध्यस्व । ' समा तालङ्कारा' भणनाद् भवन्पतव्यवच्छे दः, इति गाथार्थः ॥ w सूत्रेणैव विहितपाअरि गाथामाह किंच जै एव भीरू तुम्हे ता मा करेह चेइहरं । पडिमाओ पूयं पि हु होहिंति जओ इमे दोसा ॥ / 192 / / For Private And Personal Use Only व्याख्या- किं च अभ्युच्चये. यद्येवमित्थम् -' अस्मन्निमित्तं कर्मबन्धो पा भवतु ' इति भीरवो भयालव:, ' तुम्हे ऽत्ति यूयम्, ततो मा इति निषेधे, कुरुत विधत्त, चैत्यगृहं जिनमन्दिरम् । प्रतिमा जिनबिम्बानि, पूजामपि सपर्याम्, हुः Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (75) पूरणे, भविष्यन्ति - उत्पत्स्यन्ते, यतो- यस्माद, अमी वक्ष्यमाणाः, दोषा दूष णानि, इति गाथार्थः । तानैवाह 'भज्जेज्ज व अवणेज व कोई तो तुम्ह कम्मबंधो उ । तम्हा वुज्झह पुनं पावं वा निययपरिणामा ॥ 193 ॥ व्याख्या- विनाशयेद्, अपनयेद् - स्थानान्तरे कुर्याद्, वाशब्दः समुच्चयार्थः- उपलक्षणत्वाद् मत्सरादिकं वा तदुपरि विदध्याद्, कोऽपि - एकः, ततः, तुम्हेति युष्माकं भवताम, कर्मबन्ध एव ज्ञानावरणीयाद्युपश्लेषः, तुः - एवकारार्थः, भवन्निमित्तत्वादिति हृदयम् । तस्माद्, बुध्यध्वं जानीत, पुण्यं शुभकर्म, पापं - तद्विपरीतम, वा शब्दः समुच्चये, निजकपरिणामात् स्वाभिप्रायाद् । इति गाथार्थः ॥ परिणाममेव व्यक्तीकुर्वन्नाह - दितस्स पुन्नमौलं भक्वंतस्स य पुणो महापावे । कुसलेयरभावाओ एवं चिय जिणगिहाइसु वि ॥ 194 ॥ व्याख्या - ददतः प्रयच्छतो भव्यस्य 'जिनाय वस्त्रादि ' इति शेषः, पुण्यंशुभम, अतुल्यम् - अनन्यसदृशम्, भक्षयतश्च - पुनरश्नतः, महापापं गुरु किल्बिषम, कुशलेतरभावाद् - प्रधानाप्रधानान्तःकरणाद्, एवम - इत्थम्, जिनगृहादिष्वपि - सर्वज्ञमन्दिर - प्रतिमादिकरणादिषु इति गाथार्थः ॥ व्यतिरेकमाह जै पुण तह कायवं जह दव्वं नेय होइ चेइहरे । ता कह सहलं वयणं एवं सिद्धंतसुपसिद्धं ॥ 195 ॥ व्याख्या - यदि पुनस्तथा कर्तव्यम्, यथा नैव भवति द्रव्यं चैत्यगृहे, ततः कथं सफलं - चरितार्थं वचनमेतद्-उपदेशपदपठितम, अर्थवः सिद्धान्तसुप्रसिद्धम् ? इति गाथार्थाः ॥ तदेव गाथायेणाह -- For Private And Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (76) जिणपवयण-विद्धिकरं पभावणं नाण-दसणगुणाणं । / रक्खंतो जिणदव्वं परित्तसंसारिओ होइ ॥ 106 ॥ जिणपवयण-विद्धिकरं पभावणं नाण-दसणगुणाणं । वडिंढतो जिणदव्वं तित्थयरत्ताइ लहै ॥ 197 / / जिणपवयण--विद्धिकरं पभावणं नाण--दसणगुणाणं । भक्खंतो जिणदव्वं अणंतसंसारिओ होइ ॥ 19.8 ॥ सुगमाः । अयमाशयः-तन्मते जिनद्रव्याभावात् कथं रक्षण-वर्धन- भक्षणसंभवः ? तथा तत्रैव "चेइअदवं साहारणं च जो दुहै मोहियमईउ । धम्मं च सो न याणइ अहवा बडाउओ पुब्विं ॥ चेइयदव्वविणासे तब्बविणासणे दुविहभेए । साहू उविक्खमाणो अणंतसंसारिओ भ्न्निओ॥" व्याख्या-तथा पश्चकल्पे भणितम्-जया पुण पुवावन्नाणि खेत्त--हिरण्णाणि दुपय-चउप्पयाई जै भंडं वा चेइयाणं लिंगत्था वा चेइ यद राउलबलेण खायंति, रायभडाई वा अच्छिदेजा, तथा तव-नियमसंपउत्तो वि साह जई न मोएइ, वावारं वा न करेइ तया तस्स सुद्धी न हवै, आसायणा य भवै । " एतच्च कथं सार्थकम् ? किंच कृतकत्वाद् देवगृहभङ्गे कालेन द्रव्याभावात् कथं पुनस्तदुडारः क्रियते इति ॥ मृत्रसम्बन्ध गाथामाह अन्नं चासुहतरयं कुणंतओ वि हु सुहाउ भावाउ । पावै पुग्नं सल्लुद्धरो व्व वीरस्स किंतु सुहं ॥ 19 ॥ व्याख्या-अन्यच्च-अपरं च, अशुभतरकम्-अतिशयानिष्टम, कुवाणोंविदधानः, हुः पूरणे, शुभात्-प्रशस्ताद्, भावाद्-अन्तःकरणात्. प्राप्नोनि-पुण्य 1. पुठ्वपवत्ताणि. For Private And Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 77 ) शल्योडरवत् - श्रवणकीलिकाऽपनेतृनरवत्, वीरस्य चरमतीर्थकरस्य किं पुन:, शुभं - प्रशस्तम्, अयमाशय: - येन कीलिका भगवच्छ्रवणतो निष्कासिता तेन महती व्यथोत्पादिना येन क्षिप्ता तेन स्तोकतरा परं शुभेनराशयादेकस्य स्वगः, अपरस्य नरकः फलम, इति गाथार्थः ॥ 6 इत्थमवस्थिते जीवोपदेशमाह - सुपसत्यवत्थ--कणयाझ्वत्युवित्थार रेहिरं पडिमं । कारावसु देतो रे जिय! जै महसि मणइ ॥ 200 ॥ 1 Acharya Shri Kailassagarsuri Gyanmandir व्याख्या - सुप्रशस्तानि - अतिशय रम्याणि तानि च तानि वस्त्रकनकादिवस्तूनि च-वसन - चामीकरालङ्कार- कर्पूरादिद्रव्याणि तेषां विस्तारः - प्रपञ्चस्तेन 'हिर इति देशी भाषया शोभमानां प्रतिमां जिनबिम्बं कारय - विधापय, दिशन्-धर्मकथां कुर्वन्, रे जीव ! भो आत्मन् ! यदि महसि - वाञ्छसि मन इष्टं - चित्ताभिप्रेतम् । अयमाशयः - जिनवस्त्रादिनिवारणे अन्तरायकर्मवशत अभीष्टलाभस्तव न भवि - व्यति । इति गाथार्थः । ॥ इति जिनद्रव्योत्पादवर्णनोऽयमष्टाविंशोऽधिकारः ॥ अधुनैकोनत्रिंशमाह - अगीयत्तं अवरे उ अत्तणो देसरांति इय बिता । सव्वावत्थासुं विग पडिसिडमडमन्नाई ॥ 201 ॥ व्याख्या-अगीतस्वं सूत्रार्थाकोविदत्वम, अपरे पुनरन्ये, आत्मनः स्वस्य, देशयन्ति - कथयन्ति, 'iya'tti " इतेरियः " इत्यनेन इयादेशे रूपमिदम, ततश्व इति - पूर्वोक्तप्रकारेण ब्रुवाणाः - प्रतिपादयन्तः, सर्वावस्थास्वपि, प्रतिषिद्धं-निवारितम, अशुद्धम् - आधा कर्मादिदूषितम, अन्नादि - भोजनपानादि, इति गाथार्थः ॥ अस्यार्थस्य निवारणायाह मयमेयं न रमै माणसंमि गुरुगच्छ्वुढिसीलाण । सरीणं जं पडं ववहारस्सेरिसं वयणं ॥ 202 ॥ For Private And Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (25) व्याख्या - मनम् - अभिप्रायः, एतत् पूर्वोक्तं । न रमते-न क्रीडति मानसे चित्ते । केषाम् ? गुरुगच्छद्धिशीलानाम आचार्य - तच्छिष्य समुदायोपचयकारणस्वभावानाम, सूरीणां प्रभूणाम, यस्मात् प्रकटं- गीतार्थविदितम्, व्यवहारस्य-छेदग्रन्थस्य ईदृशं - वक्ष्यमाणस्वरूपम्, वचनं भणितिः, इति गायार्थः ॥ तदेवाह - आ जावज्जीवं गुरुणी सुद्धमसुडेण होइ कायव्वं । वसहे बारस वासा अट्ठारस भिक्खुणो मासा ॥ 203 ॥ व्याख्या - यावज्जीवं - प्राणधारणमर्यादां ' क्वचिद् रागादौ ' इति सर्वत्र योज्यम्, गुरोः - आचार्यस्य, शुद्धाशुद्धेन - एषणीयानेषणीयेन [मकारोऽलाक्षणिकः ], भवति, कर्तव्यं विधेयं प्रतिजागरणमिति शेषः । वृषभे - उपाध्याये द्वादश वर्षाणि समाः, अष्टादश द्वौ नवकौ, भिक्षोः - साधोः, मासाः प्रतीताः । ततः परं यदि भन्यौ भवतः ततो लष्टम्, न चेत्ततः संबोध्यानशनं कार्यते, न चेदिच्छा समस्ति ततः शुद्धमेव दीयते न वशुद्धमिति सर्वज्ञमुद्रा । यदि तु दुर्विदग्ध एवं वदिष्यति क्रियते एवं यदि आचार्यादिगुणयुक्तो भवति, ततोऽसौ व्यहारगाथाभिः संबोध्यः Acharya Shri Kailassagarsuri Gyanmandir पोक्खरिणी आयारे आणयणा तेणगा य गीयत्थे । आयरियमि उ एए आहरणा होति नायव्वा ॥ 1 ॥ सत्थपरिन्ना छक्काय-अहिगमो पिंडउत्तरज्झाए । रुक्खे व वसहो गावो जोहा सोही य पुक्खरिणी ॥ 2 ॥ पुष्करिण्य आचारे आनयनं स्तेनकाश्च गीतार्थः । आचार्ये तु एते दृष्टान्ता भवन्ति ज्ञातव्याः ॥ 1 ॥ शस्त्रपरिज्ञाषट्रकायाधिगमः पिण्डोत्तराध्ययने । वृक्षश्च वृषभगावः योधाः शुद्धिश्च पुष्करिणी ॥ 2 ॥ For Private And Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 79 ) पुक्खरिणीओ पुवि जारिसियाओ न तारिसा इन्हिं । तहवि य पुत्रखरिणी हवन्ति कज्जाइ कीरंति ॥ 3 ॥ Acharya Shri Kailassagarsuri Gyanmandir आयारपकप्पे उ नवमे पुण्यंमि आसि सोधी य । तत्तो चि निजोढुं इहाणिओ इहि किं न भवे ॥ 4 ॥ तालुग्घाडणि ओसावणाइविज्ञाहिं तेणगा आसि । इहिं ताओ न संती तहावि किं तेणगा न खलु ॥ 5 ॥ पुव्विं चोदसपुत्र्वी एहि जहन्नो पकप्पधारी उ । मज्झिमगकप्पधारी किं सो उ न होइ गीयत्थो ॥ 6 ॥ पुव्विं सत्यपरिन्ना अहीतपढियाइ हो उवठवणा । एहिं छज्जीवणिया किं सा उ न हो उवट्ठवणा ॥ 7 ॥ बोयंमि बंभचेरे पंचमौद्देस आमगंधमि । सुत्तम्मि पिंडकपी इण्हिं पिंडेसणाए उ ॥ 8 ॥ पुष्करिण्यः पूर्व यादृश्यो न तादृश्य इदानीम् । तथापि च पुष्करिण्यो भवन्ति कार्याणि क्रियन्ते ॥ 3 ॥ आचारप्रकल्पश्च नवमे पूर्वे आसीत् शुद्धिश्व । सत एव निर्यूह इहानीत इदानीं किं न भवेत् ॥ 4 ॥ तालोद्घाटन्यवस्वा पिन्यादिविद्याभिः स्तेनका आसन् । इदानीं ताव न सन्ति तथापि किं स्तेनका न खलु ॥ 5 ॥ पूर्व चतुर्दशपूर्वी इदानीं जघन्यः प्रकल्पधारी च । मध्यमकः कल्पधारी किं स तु न भवति गीतार्थः ॥ 6 ॥ पूर्व शस्त्रपरिज्ञायामधीतपठितायामभूदुपस्थापना । इदानीं षड्जीवनिकायां किं सा न भवत्युपस्थापना ॥ 7 ॥ द्वितीये ब्रह्मचर्ये पञ्चमोद्देशे आमगन्धिनि । सूत्रे पिण्डकल्पी इह पुनः पिण्डैषणायां tu ॥ 8 ॥ For Private And Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (80) आयारस्साउ उवरिं उत्तरज्झयणाओ आसि पुट्विं तु। दसवेयालिय उवरिं इयाणि ते किं न होंती उ ॥ 9 ॥ मत्तंगाइ-तरुवर न सन्ति इण्हि न hu~ti किं रुक्खा । महजहाहिवदप्पिय पुन्धि वसहा न पुण इम्हि ॥ 10 ॥ पुवं कोडिबडा जहा विअ नंदगावमाईणं । इहि न संति ताई कि जूहा ते न संती ओ ॥ 11 ॥ साहस्सी मल्ला खलु महपाणा पुल्वि आसि जोहा तु। तत्तुल्ला नथि हि किं ते जोहा न संती ओ ॥ 12 ॥ पुचि छम्मासेहिं परिहारेण च आसी सोहीओ। सुद्धतवेण निन्वितिया इहि विसोही o॥ 13 ॥ [ आचाराङ्गसूत्रस्य लोकविजयनाम्नि द्वितीये अध्ययने, ब्रह्मचर्याभिधाने पश्चमोद्देशे आमगन्धिनि सूत्रे अधिते सति माधुःपिण्डकल्पी भवति । इदानीं पुनः दशवकालिकसूत्रस्य पञ्चमपिण्डैषणाध्ययने अधीते मुनिः पिण्डकल्पी भवति ] आचारस्योपरि उत्तराध्ययनानि आसन् पूर्व तु । दशवकालिकस्योपरि इदानीं नानि कि न भवन्ति ॥ 9 ॥ मतङ्गादितस्वरा न सन्ति इदानीं न भवन्ति किं वृक्षाः । महायथाधिपा दर्पिकाः पूर्व वृषभा न पुनरिदानीम् ॥ 10 ॥ पूर्व कोटीबद्धा यूथा अपि च नन्दगोपादीनाम् । / इदानीं न सन्ति ते कि यूथास्ते न भवन्ति ॥ 11 ॥ सहस्रमल्लाः खलु महाप्राणाः पूर्वमासन योधाः । तत्तल्या न सन्तीदानी किं ते योधा न सन्ति ॥ 12 ॥ पूर्व षण्मासैः परिहारेण च आसीत् शुद्धिस्तु । शुद्धतपसा निर्विकृत्यादिना इदानीं vizodhizca ॥ 1 // For Private And Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (22) किं पुण एवं सोही जह पुविलासु पच्छिमासु च । पुक्खरिणीसुं वत्था इयाणि सुज्झति तह सोही ॥ 14 ॥ एवं आयरिआइ चोदसपुव्बाई आसि पुवि तु । इहि जुगणुरूवा आयरिआ होंति नागच्वा ॥ 15 ॥ नीरोगावस्थायां तर्हि किमित्याह nIrogANafa तह देसकालमासज्ज होइ गहणे व । जम्हा निसीहगंथे पडमिणं भणियमेव तु ॥ 204 ॥ व्याख्या - नीरोगाणामपि व्याधिरहितानां न केवलं रोगिणामित्यर्थः, तथा अभ्युच्चये, देशकालमासाद्य प्राप्य, ग्रहणं स्वीकारोशुद्धाहारादेः, एवमित्थं तत्र देशः कंकटुकादिः कालो दुर्भिक्षादिः यस्मान्निशीथग्रन्थे प्रकटं भणितमुक्तम, एवं वक्ष्यमाणनीत्या, तुः पूरणे इति गाथार्थः ॥ , तदेवाह -- संथरणमि असुद्धं दोपहं वि गिव्हिंतदितयाण हियं । आउरदितेण तं चैव हियं असंथरणे ॥ 205 ॥ प्रकटार्था, नवरं संस्तरणं तद्विपरीतमिति ॥ किचेति सम्बन्धार्थः, संविग्गभावियाणं लोद्वपदिठ्ठन्तभावियाणं च ॥ मोतूण वित्तकाले भाव च कहंति सुडुछं ॥ 206 ॥ व्याख्या - संविग्नभावितानां गीतार्थवासितानां श्रावकाणामिति शेषः, तेषां हि प्राय इयं देशना - अशुद्धं न दातव्यमिति । लुब्धकदृष्टान्तभावितानां शी किं पुनरेवं शुद्धिर्यथा पूर्वासु पश्चिमासु च । पुष्करिणीषु वस्त्राणीदानीं शुद्धयन्ति तथा शुद्धिः ॥ 24 ॥ एवमाचार्यादयश्चतुर्द्दशपूपदिय आसन् पूर्व तु । इदानीं योग्यानुरूपा आचार्या भवन्ति ज्ञातव्याः ॥ 15 ॥ For Private And Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir " तलविहारिभावितानां ते हि एवं कथयन्ति - "श्रावकैः साधुभ्यः सर्वथा दातव्यम, तैस्तु यथारुचितं ग्राह्यं यथा लुब्धका मृगव्यां गता मृगवधार्थं चेष्टन्ते हरिणास्तु तत्परिहारेण इति चः समुच्चये, मुक्त्वा परिहृत्य क्षेत्रकालं पूर्वोक्तार्थ, भावं ग्लानादिकं चः समुच्चये, कथयन्ति - प्रतिपादयन्ति, शुद्धोच्छं आधाकर्माद्यदूषितं, अयमाशय: - यदा क्षेत्रकालभावकारणानि तथाविधानि तदा शुद्धस्य वार्तापि न कथ्यते, अन्यथा विवक्षितद्रव्याभावतो निर्वाह एव न स्यात् तदभावे तु शरीराभावः तदभावे च संयमाभाव इति गाथार्थः ॥ पराभिप्रायमाशंक्याह -- fifa as as तिविहं तिविहेणं पच्चक्खाणभंगो । तम्मयमोसारिज्जइ इमाए गाहाए अवियप्पं ॥ 207 ॥ व्याख्या - ब्रुवते गदन्ति यदि केऽप्येके त्रिविधं त्रिविधेन मनःप्रभृतिकरणादिना प्रत्याख्यानभंगो विरत्यभावोऽत्राशुद्धग्रहणे तन्मतं तद्वाद्यभिप्रायोऽपसार्यते निराक्रियते अनया वक्ष्यमाणया गाथया छन्दोविशेषेणा विकल्पं निस्सन्देहमिति गाथार्थः । तामेवाह- सव्वत्थ संजमं संजमाउ अप्पाणमेव रक्खिज्जा ॥ मुच्चै ar3अवायाओ पुणो वि सोही न या विरई ॥ 208 ॥ सुबोधा ॥ ननु भवद्भिरपवादपदानि दर्यन्ते, उत्सर्गस्य वार्ताऽपि न दृष्टा इत्याहजे उ जियसंसए वि हु चर्डेति न घडंति गहियसुत्तत्था । अर्रेर् धन्न च्चिय ते मुणिणो सव्वगुणनिहिणो ॥ 209 ॥ व्याख्या - ये पुनः जीवितव्यसंशयेऽपि - माणसन्देहेऽपि हूः पूरणे, चटन्ति-आरोहन्ति, न नैव घटन्ते-- युज्यन्ते घटितत्रार्थाः सम्बद्धवचनाभिधेयाः, द्वितीयपदे अपवादाख्ये, धन्या एव - पुण्यभाजस्ते उत्सर्गप्रिया मुनयः साधवः सर्व्वगुणनियो निःशेषगुणनिधानम एते चाधाकर्म्मायपेक्षया इत्थं वाच्यं न पुनः पार्श्व For Private And Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (83) स्थादिवन्दनापेक्षया, यतः कारणात्, तत्करणे प्रवचनभक्तिः, अकरणे चाभक्तिः निर्जराश्रुतलाभौ च भणितो ते न स्युरिति गाथार्थः ॥ इत्यमवयुद्ध जीवोपदेशमाह तम्हा मेवं देससु संससु परमत्थजाणए पुरिसे । जेणं जायै तुज्झ वि समत्थ-परमत्थ-विन्नाणं । / 210 ॥ व्याख्या-तस्माद् मा निषेधे, एवमशुद्धं सर्वदा प्रतिपिडिमिति दिश कथ. य, संश्लाघय, परमार्थज्ञान् तत्ववित्पुरुषान् मूरिप्रभृतीन, येन जायते सम्पद्यते तवापि भवतो ऽजीव !' इति शेषः, न केवलमाचार्यादीनामित्यप्यर्थः, समस्तपरमार्थविज्ञान-निश्शेषतत्त्वावगम इतिगाथार्थः । / अशुडग्रहणकथन ekontriNsho'dhikaarH|| त्रिंशत्तममाह पासस्थाइसमीवे तवो विहाणाइ जं कयं तं तु !! निंदाविति य केई कसायवसकलुसियप्पाणो ॥ 211 ॥ व्याख्या-पावस्थादिसमीपे-शिथिलादिनिकटे तपो-विधानादि उपवासपठ. नप्रभृति, यद्-अनिर्दिष्टनामकम्, कृत-विहितम्, तत्पुनरुपवासादि निन्दापयन्ति त्याजयन्ति, केऽप्येके, कषायावेशकलुषितात्मानः-कोपावेशमलिनीकृतस्वरूपाः, इति गाथार्थः ॥ तत्रोत्तरमाह तं न जम्हा ववहारओ उ लट्ठाओ जायए लढें ॥ निच्छयो पुण नेवं ववहारम्मी जओ भणियं ॥ 212 ॥ व्याख्या-तत्-परोक्तम्, नेति निषेधे, यस्माद् व्यवहारत एव-व्यवहारनयमतेन, तुरवधारणे, लष्टात्-शोभनात् साध्वादेः, जायते भवति, लष्ट-शोभनं कर्म निर्जरणादि, निश्चयतः पुननिश्चयमतेन, नेति निषेधे, एवमित्थं, व्यवहारे-प्रतीते, यतो भणितमुक्तम्, इति गाथार्थः ॥ For Private And Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (84) Acharya Shri Kailassagarsuri Gyanmandir तदेवाह - निच्छयओ पुण अप्पे वि जस्स वत्थुमि जायए भावो ॥ तत्तो सो निजरओ जिणगोयमसीहआहरणं ॥ 213 ॥ " व्याख्या - निश्चयतो - निश्चयमतात्, पुनरल्पेऽपि -- हीनेऽपि, न केवलं लष्टे इत्यपि शब्दार्थः वस्तुनि आचार्यादौ, यस्य भव्यस्य, वस्तुनि उक्तरूपे, जायते प्रादुर्भवति, भावः प्रशस्तान्तःकरणम्, ततः स इति भावो निर्ज्जरकः - कर्म्महासकारकः । जिनः गोतमः सिंहः, आहरणं दृष्टान्तः, इति गाथार्थः ॥ भावार्थस्तु कथानकात् । taccheda"kila भगवता वीरेण गौतमस्वामी ग्रामं गच्छन्नेकदा भणितः - " गौतम ! त्वया हालिको मार्गे गच्छता पत्राजनीयः । " "तथेति' प्रतिपद्य प्रणम्य च भगवन्तं गतो तन्त् ग्रामे, गच्छता क्षेत्र निकटवर्ती हालिकः । ततो गौतमेन भणितं 'किं भोः! करोषि ?' निजकर्म्मवेइद्य पुनरुवाच - सः - 'साम्प्रतं यत्वं भणसि तदहं भगवन् ! करोमि । गौतमेनोचे- 'धम्र्म्म कुरुष्व' इति । तेन च प्रोत्फुल्लवदनकमलेन myagAdi'evamiti' / ततः प्रव्राणितोऽसौ । ततः स्वकार्य विहाय भगवत्सम्मुखमागच्छतस्वस्य शिक्षा दत्ता - ' एवं चङ्क्रमितव्यम्, एवंविधश्वास्मदीयो भगवान् वीरो देवता प्रतिपत्तव्यः' इत्यादि सर्व्वं तेन प्रतिपन्नम, यावदद्यापि भगवान्नासीदृष्टः । दृष्टे च तस्मिन् रजोहरणं मुक्तत्वा 'यद्ययं ते गुरुस्ततो न किञ्चित्तव धर्मेण कार्यम्' इति भणित्वा च पलायितः । किल तस्य वासुदेव भवकृत पूर्व्ववैरात् पितृव्यसुतजीव सिंहपाटनरूपात् भगवतं पश्यतः कर्म्मबन्धः, गौतमं च पश्यतः तद्भ्रासः । गौतमश्च भगवदपेक्षया हीनः छद्मस्थास्तीर्थकरखादिहेतोः, भगवाश्वोत्तमः तीर्थंकरत्वादिहेतुभिरेव इति सिद्ध होनेऽपि शुभभावात् निश्चयनयेन लष्टत्वम् ॥ इत्थमपि यन्निन्दापयन्ति तत्किम् ? इत्याह लट्ठाट्ठाणं सुंदरेण भावेण चिट्ठियं जं तु ॥ निन्दावितयंतं नृणं ताण रोसस्स दुल्ललियं ॥ 214 ॥ व्याख्या - लष्टानुष्ठानं प्रशस्त क्रियां, सुन्दरेण प्रधानेन,' भावेन चितेन, चेष्टित विहितं यदुपवासादिकं, तुः पूरणे, निन्दापयन्ति दुष्टामिति त्याजयन्ति ' श्रावका For Private And Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (85) दीनन् ' इति शेषः, तन्नूनं निश्रितं, तेषां निन्दाकारकाणां रोषस्य दुर्ललितं-बिजु भितम् इति गाथार्थः ॥ Acharya Shri Kailassagarsuri Gyanmandir लष्टत्वमेव भावयन्नाह - उववासपोसहाई नेव को वि भावं विणा इह करेइ ॥ तानो विहलं सहलं ताण समीचे वि ठियमेयं ॥ 215 ॥ व्याख्या - उपवासपौषधादि समयप्रतीतम, नैव, कोऽपि कश्चिद् भावं चितोत्सार्ह, विना अन्तरेण, इह प्रवचने, करोति विदधाति धर्म्मार्थी श्राद्धादिरितिशेषः । तस्माद, नो नैव, विफलं धर्मकार्यहीनं, किन्तु - सफलं फलवत्, तेषां पा स्थादीनां समीपेऽपि निकटेऽपि न केवलं सूर्यातिसमीपे इत्यपि शब्दार्थः स्थितं प्रतिष्ठितमेतत्तपरकरणम्, इति गाथार्थ ॥ व्यतिरेकमाह अह विहलं, तो ते कत्थ सावया कुणंतु धम्मत्थी ॥ पुत्रवत्त जुत्तिओ जं ते वि हु जायेंति पासत्था । / 216 / " " व्याख्या - अथेति पराभिप्रायार्थः, विफलं - फलरहितं ततः, ते निर्दिष्टनामानः, कुत्र कस्मिन् स्थाने इति शेषः, श्रावकाः प्रतीताः, तमुपवासादिकं कुर्वन्तु विदधतु, धर्मार्थिनो वृषलम्पटाः किमिति ? पूर्वोक्तयुक्तेः "मुत्तत्थपोरिसी नो करे " इत्यादिकायाः यस्मात्, तेऽपि एवं वादिनः, -जायन्ते भवन्ति, पार्श्वस्थाः, उपलक्षणत्वादवसन्नादयश्च, इति गाथार्थः ॥ " ॥ दूषणान्तरमाह अहवेवं वयंतो होंतु सुंदरा नियमईऐ ते साहू ॥ जै पुव्वकयं सयमवि पुणोवि पकुर्णति जोगाई ॥ 217 ॥ व्याख्या अथवेति प्रकारान्तरं सूचनार्थः एवं पूर्वोक्तप्रकारेण वदन्त्रो ब्रुवाणाः, भवन्तु-सन्तु, मुन्दरा भव्या, निजमत्या स्वाभिप्रायेण, ते एवं वदनशीलाः, साधवो व्रतिनः, यदि पूर्वकृतं शीतलविहार विहितं स्वयमप्याऽऽत्मना, पुनरपि भूयः, For Private And Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (86) prakurvvate - vidadhati, योगादिकं योगोद्वहनादिकम, इति गाथार्थः ॥ तन्मतावलम्बिनां निर्मूलतां दर्शयन्नाह - अहो पिच्छ अन्नाण - विलसियं सावयाण केसिं चि ॥ पञ्चक्खविरुद्धे विहु लग्गंती ताण वयणम्मि ॥ 298 ॥ व्याख्या -'अहहो' इत्याश्वर्ये, प्रेक्षस्व - अवलोकय ' मध्यस्थजनः' इति शेषः; अज्ञान विलसितं - मूढता चेष्टितं श्रावकाणां प्रतीतानां केषाञ्चिद् न सर्वेषाम, प्रत्यक्ष विरुद्धेऽपि अध्यक्षासङ्गते, हुः पूरणे, लगन्ति अवलम्बन्ते तेषां प्रत्यक्षविरु-. वादिनां वचसि वचने । स्वयं निजतपोऽनुष्ठितं शीतलविहारित्वे न निन्दन्ति, अन्यान् निन्दापयन्तीति प्रत्यक्षविरुद्धमिति गाथार्थः ॥ इत्थं ज्ञाते जीवोपदेशमाह - जत्थ व तत्थ व विहियं सोहणभावेण भव्वणुद्वाणं ॥ मा निन्दावसु सड्ढे तवाहयं जीव उवएसो ॥ 219 ॥ व्याख्या - यत्र वा तत्र वा पार्श्वस्थादिसमीपे, विहितं - कृतं, शोभनभावेन - प्रशस्तान्तः करणेन, भव्यानुष्ठानं लष्टक्रियां, 'मा' इति निषेधे, निन्दापय-त्याजय, श्रावकान् श्राद्धान्, तपआदिकम. -उपवासपौषधादिकं, जीव ! आत्मन् ! उपदेशः शिक्षा, तब इतिशेषः, इति गाथार्थः ॥ पार्श्वस्थादिसमीपे कृततपोनिन्दापन विचारस्त्रिंशत्तमोऽधिकारः ॥ एकत्रिंशत्तममाह सावयजणस्स धम्मस्स फंसया के वि बिंति चेहहरे ॥ पासत्थाईविहिए नो सक्काराइयं कुज्जा । / 220 ॥ व्याख्या - श्रावकजनश्य, धर्मस्य दानादेः, 'phaMsaya'tti देशी भाषायां भ्रंशकाः, केप्येके, ब्रुवते - भणन्ति चैत्यगृहे- जिनसदने पार्श्वस्यावसन्नादिकुते, नो नैव, सत्कारादिकं वस्त्राभरण -- पूजादिकं कुर्याद--विदध्याद्, इति गाथार्थः ॥ 9 अन्यच्च ते एव यद्वदन्ति तत् सोत्तरं गाथया माह- For Private And Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (85) te vi hu तट्ठाणाओ सह सत्तीए निगासणिज्जाओ ॥ ऐ fpa सुविहियाणं जुज्जह वोत्तु जओ भणियं । / 221 / / व्याख्या -- तेऽपि पार्श्वस्यादयो, 'यैर्देवकुलानि कारितानि' इति शेषः, आशातनाका रित्वात्तेषामित्याशयः, हुः तथैव ततः स्थानाद्-देवकुलादेः, सत्यां विद्यमानायां शक्तयां - सामर्थ्य, निष्कासनीया एव । न नैव, इदमपि पूर्वोक्तं, सुविहितानां साधूनां युज्यते घटते, वक्तुं भणितुम, यतो भणितं वदनन्तरगाथायां भणिष्यति इति गाथार्थः ॥ तदेवार्थतो गाथापञ्चकेनाह - *ववहारछेयगंथे ओसन्नविहारिणीए बहणीए ॥ कारवियं चेहहरं तत्थ य तप्पेरियजणेहिं । / 222 / / विउले सक्कारम्मि सहिय वतयंमि एत्तो य ॥ विरहंती तत्थ पवत्तिणीओ पत्ता तहि सा ओ । / 223 ॥ अन्भुजमित्ति भणिया अस्थि न वा कोइ एइ चेइहरे ॥ सुस्सूसयरो जंपइ नस्थिवि भाई गुरुणीओ । / 224 / / उज्जैमिउ नो जुज्जइ अ विजमाणंमि तंमि तुह भद्द । होइ अभत्ती जम्हा इय करणे चेइयाणंति ॥ 225 ॥ + व्यवहारच्छेदग्रन्थे अवसन्नविहारिण्या वतिन्या । कारितं चैत्यगृहं तत्र च तत्प्रेरितजनैः ॥ 222 ॥ विपुले सत्कारे साधिके च वर्तमाने अवथ । विहरन्त्यस्तत्र प्रव्रतिन्यः प्राप्तास्तत्र सा तु ॥ 223 ॥ अभ्युद्यमे इति भणिता अस्ति नवा कोऽपि अत्र चैत्यगृहे । सुश्रूषापरः, जल्पति - नास्ति एव, भणन्ति गुर्व्यः ॥ 224 ॥ उद्यतुं न युज्यते च विद्यमाने तस्मिन तव भद्रे । भवति अभक्तिर्यस्मात् एतत्करणे चैत्यानामिति ॥ 225 ॥ For Private And Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (88) aha पुण अविजमाणो (णे) सुस्सूसयरे उ उज्जमाविति । तो पच्छित्तं भणियं पयर्ड ववहारगंथंमि ॥ 226 ॥ सुगमा, तथा व्यवहारे भणितंअणुसंह उज्जमींती विजंते चेइयाण सार्वे। पडिवज्जंते विजन्तए गरुया अभ्त्तीए॥8॥ इति । / ननु तेषां तत्करणे पुण्यं भवति वा न वा ? इत्याहहौ व मा हौ वत्तिय पु तकारयाण सव्वन्नू । जाणति ते ववहारओ उ जम्हा इमं वयणं ॥ 227 ॥ सुबोधा। तदेवोक्तदयेनाहसमयविपत्ती सब्वा आणायज्झत्ति भवफला चेव ॥ तित्थयरुद्देसेणवि न तत्तओ सा तदुद्देसा ॥ 228 ॥ तथा छेदग्रन्थभणितम्दुन्भिगंधमलस्सावी तणु रप्पे स्न्न्हान्निया। .. उभओ वाउवहे चेव ते णटुंति न चेइए ॥ 229 ॥ सुगमम् । श्रावकाणां पुनस्तत्र किमित्याहसड्ढाण पुणो चेइहरं तु जह तह व हौ निप्पन्न । पूइज्जतं फलय मयमेयं आगमन्नूणं ॥ 230 ॥ 1 अथ पुनरविद्यमाने शुश्रूषापरे तु उद्यमयन्ति । ततः प्रायश्चितं भणितं प्रकटं व्यवहारग्रन्थे ॥ 225 / / 2 अनुशास्तौ उद्यमयन्ति विद्यमाने चैत्यानां सारके । प्रतिपद्यमाने विद्यमाने गुरवः अभक्त्या ॥ 8 ॥ For Private And Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-श्रावकाणां-श्राद्धानां, पुनः, चैत्यगृह-जिनसदनं, तुः पूरणे, यथा तथा वा-पार्श्वस्थादिकृतं श्रावकादिकृतं वा, भवतु, निष्पन्न-तनिष्ठां गतं, पूज्यमानमर्यमानं, फलदमीप्सितकारि, मतमेतत् सम्मतम, इदं, आगमज्ञानां-सिहान्न विदाम, इति गाथार्थः ॥ इति विदिते आत्मनः शिक्षामाहरे जीव ! जीववच्छल्ल-कारओ त सि जै फुड ता मा। वारेसु सावयजणे इय पूर्यते उ चेहरे ॥ 231 / / व्याख्या-रे जीव !-भो आत्मन् ! जीववात्सल्यकारको-भव्यप्राण्युपकारकर्ता, त्वमसि-भवसि, यदि, स्फुटं प्रकटं, ततो, 'मा' इति निषेधे, वारय निषेधय, श्रावकजनान् श्राद्धलोकान्, इत्येवं, पूजयतो-अञ्चयमानान, तुः पूर्ववत् , चैत्यगृहान जिनमन्दिरान् , इति गाथार्थः ॥ पार्श्वस्थकृतजिनभवने पूजाविचार एकत्रिंशत्तमोऽधिकारः । द्वात्रिंशमाहजो जहवायं न कुणै इच्चाइ निदंसिऊण अन्नेत्थ । सम्मत्तस्साभावं वयंति साहूण सव्वाणं । / 232 ॥ व्याख्या-यो यत्यादिः, यथावाद-यथोक्तं, न करोति-न विदधाति, [ इत्यादि ] निदय-कथयित्वा, आदिग्रहणात " मिच्छदिट्टी तओ हु को अनो ? वढेइ य मिच्छत्तं परस्स संकं जणेमाणो " इति दृश्यं सुबोधं च । अन्ये अपरे, अत्र- विचारमक्रमे, सम्यक्त्वस्य--दर्शनस्य, अभावमसत्ता, वदन्ति-भणन्ति, साधनां, सर्वेषां निश्शेषाणाम, इति गाथार्थः ॥ अनोत्तरमाहएगंतेणं ने जम्हा ववहार-निच्छयनयेहिं । सव्वंपि जिणमयं खलु निहिं समयकेहिं ॥ 233 ॥ व्याख्या - एकान्तेन--निश्चयेन, नैव-नेत्यम्, यस्माद्, व्यवहारनिश्चया. For Private And Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (10) भ्यां--प्रतीताभ्यां, सर्वमपि निःशेषं जिनमत--सर्वज्ञागमः, खलु निश्चये, निर्दिष्ट. कथितं, समयकेतुभिः--जिनागमोद्योतकैः, इति गाथार्थः । / व्यतिरेकमाहजइ पुण नेवं नेय होजा, तो कह णु स्ब्ल्चारित्ती। इगवीसहाणेमु भणिओ एवं दसाईसु ॥ 234 / / व्याख्या-यदि पुन.--नयविचारं विना, ज्ञेयमवगन्तव्यं, भवेत्, ततः कथं--केन प्रकारेण, 'नु' इति वितर्के, शबलचारित्री-कर्चुरशीलः, एकविंशतिस्था नेषु-इति संख्यानियमितेषु, भणितः-उक्त, एवं वक्ष्यमाणनीत्या, दशाश्रुतस्कन्धावश्यकादिषु, इति गाथार्थ्ः॥ तान्येवार्थतः पाहआउट्टियाए पाणाइ-वायकत्ता तहा उ भुज्ण्तो। आहाकम्मं कंदाइयं च एमाइ इगवीसं ॥ 235 ॥ व्याख्या-आकुटिकया-जानन् अनापदि यत् सेवते |त्थाचोक्त्ण् दशाश्रुतस्कन्धचूर्ध्याम्-" आउहिया नाम जाणंतो अणावइए जं sevai"tti, प्राणातिपातकर्ता-जीवघातविधाता, तथाऽपरं, भुञ्जानो-अभ्यवहरन्, आधाकर्म-प्रतीतं, मूलादिकं च-मूलफलादिकं, एवमादि-इत्थं प्रभृति, एकविंशति यानि 'शबलस्थानानि, इति shessH। तथा भगवत्यां पुलाक-बकुश-प्रतिसेवनाकुशीलानां मूलोत्तरगुणसेविनां चारित्रं भणितम् । यद्यपि बकुशस्योत्तरगुणसेवित्वं तत्र भणितं, त्थाप्युत्त्राध्य्य्न्चूयो तस्यापि मूलगुणसेवितं भणितमास्ते; न च वेलानियमः कृतः, इति गाथार्थ्ः॥ अस्यैव भावार्थमाहनाणे सह चारित्तं, नाणं पुण होइ सम्मदिहिस्स । तो नजइ समत्तं जहवायमकुव्वौ वि भवे ॥ 236 ॥ व्याख्या-ज्ञाने-बोधरूपे, सति- विद्यमाने, चारित्रं--शीलम्, ज्ञान, puna For Private And Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 91 ) ,. रुक्तरूपं, भवति जायते, सम्यग्दृष्टेर्दर्शन वतः, ततो ज्ञायते--बुध्यते, सम्यक्श्वमुक्तरूपं, यथावादं प्रतिज्ञारूपं, अकुर्व्वतोऽपि अविदधतोऽपि न केवलं कुर्व्वत इत्यपि - शब्दार्थः भवेज्जायेत, इति गाथार्थः ॥ अभ्युच्चयार्थमाह तह मिरि- नंदिसेणा ताण मया मिच्छदिट्टिणी होंति । मोण तो त्तिभूमी एमाइ जिणाणभंगाओ ॥ 237 ॥ व्याख्या -तथा-अपरं दूषणम्, मरीचिनन्दिषेणौ-प्रतीतौ, तेषामेवंवादिनां, मताद्बोधात्, मिथ्यादृष्टी, भवतो जायेते । कस्मात् ? मुक्त्वा परिहृत्य यदि प्रव्रज्यां कर्तु न शक्नोतीति शेषः, ततः, त्रिभूभिः प्रतीता, एवमादि जिनाज्ञाभङ्गात् सब्बैशशासनोपाद् वारयात्र प्राकृतलक्षणेन लुप्तः, आदिशब्दात् " सुसावगतं च रतरागं0 " इति गाथार्थः ॥ ननु तौ मिथ्यादृष्टी भविष्यतः, इत्याह Acharya Shri Kailassagarsuri Gyanmandir - समत्तं पुण ताणं समयंमि य देसियं तओ मुणह । सव्वत्थ नयमएणं सुत्ताणं होइ वक्खाणं ॥ 238 ॥ 1 " व्याख्या - सम्यक्त्वं दर्शनं, पुनस्तयोर्मरीचि - नन्दिषेणयोः समये सिद्धान्ते, देशितं कथितं; ततस्तस्मात, मुणत - जानीत सर्व्वत्र सर्व्वस्मिन्, नयमतेन च नयाभिप्रायेण सूत्राणां आगमवचसां भवति जायते व्याख्यानं विवरणम , तथाह्यावश्यके दंसणपत्रखो - सावय - चरितभ य मंदधम्मस्स " / अस्य गाथास्य यी व्याख्यानम् 66 साव न सकेइ विसयगिडो पचइउं, सो भणइ - दंसणं " पिता मे हौ 'ति, तस्स एस पक्खो, चरित्तभट्ठे वा, एवं चैव मंदधम्मे वा । जो गहियं गहीयं भंजर्3a; तथा आचाराङ्गे - " से बेमि समणुन्नस्स वा अमणुन्नस्स वा खाइमं साइमं वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा नो पाएज्जा, नोनितेज्जा, नो कुज्जा वेयावडियं परं आढायमाणोत्तिवेमि ॥ पदस्य व्याख्या - समनोज्ञा afgat fear, न स्वाहारादिभिः पार्श्वस्थादयः, 35 tatra prathama For Private And Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 92 ) (6 असमनोज्ञास्तु शाक्यादयः । अस्य सूत्रस्य संवादो निशीथचूर्ण्य तद्भाष्ये च बहुषु स्थानेषु विद्यते - सम्यक्त्वादीनि पार्श्वस्थादीनि विद्यन्ते इत्यर्थः । स तु ग्रन्थविस्तरभयान्न लिखितम् । तस्मादत्र नयैरेवोत्तरम, न च क्तव्यं, चतुर्थव्याख्याङ्गत्वान्नयानाम् । तथा चोक्त इति । परमिति श्रुत्वा न मुमुक्षुणा चारित्रं प्रति ज्ञानदर्शनयोर्मोक्षं प्रत्यनङ्गत्वाद् इति गाथार्थः ॥ Acharya Shri Kailassagarsuri Gyanmandir नया न विद्यन्ते इति वौपक्रमो निक्षेपोऽनुगमो नयाः' मन्दआदरः कार्यः, चारित्रं विना नयाभिप्रायमेव विशेषतः प्राह first उस्सग्गसुयं ववायसुयं च किंचि किंचेस्थ । उभयसूयं पुण किंची मुज्झती तेण मंदमई ॥ 239 ॥ , व्याख्या- किञ्चिद् - उत्सर्गश्रुतं सूत्रं वा अपवादश्रुतं च किञ्चित् किञ्चा भ्युच्चये, अत्र - जिनप्रवचने, उभयश्रुतमुत्सर्गापवादरूपं पुनः किञ्चिदेकप, मुद्य न्ते - सन्दिशन्ते, तेन कारणेन, मन्दमतयः स्वल्पविषणाः । एषां च स्वरूपं नीशीधादवसेयम इति गाथार्थः ॥ " * अपरं च सन्देहकारणमाह तह समयविऊ वयणं वयंति वयणाई बहुपयाराई । निंदा भेएणं हवंति तो जीव ! मा मुज्झ ॥ 240 ॥ " 9 व्याख्या - तथा परं, समयविदः सिद्धान्तज्ञाः, वचनं वाक्यं वदन्ति जल्पन्ति, वचनानि - सिद्धान्तवाक्यानि बहुमकाराणि - नानाभेदानि, निन्दास्तुतिभेदेन उपलक्षणत्वादुभयवचनादीनि भवन्ति जायन्ते ततो जीव ! आमन् ! मा निषेधे, मुह्य-सन्देहं कुरु । इति गाथार्थः । " तान्येव विवृण्वन् निन्दावचनं तावद्विवरीतुमाह सोचा ते जियलोए इमाए गाहाए निंदिओ नाणी । नाणगुणाभावा नौ सो अन्नाणिणो हीणो । / 241 ॥ व्याख्या - शोध्यास्ते जीवलोकेऽस्यां गाथायां शेषं तु--" जिणवयणं, je " For Private And Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 93 ) 9 नरा न याति सोचाणवि ते सोबा, जे नाऊणं वि न करिंति. " इति दृश्यं सुबोधम् । निन्दितो हीलितो ज्ञानी-सूत्रधान् ज्ञानगुणाभावात् विरविलक्षण गुणाभावात्, न पुनर्नैव, स ज्ञानी, अज्ञानिनः श्रुतविकलात् सकाशात्, हीनस्तुच्छः, इति गाथार्थः ॥ किमित्याह ww Acharya Shri Kailassagarsuri Gyanmandir नाणगुणो र्ज अहिओ अन्नाणिणो नत्थि सो उ तो हीणो । एवं ठियंमि नजर्3a निन्दावयणं फुडं चेयं ॥ 242 ॥ (( व्याख्या - ज्ञानगुणो यस्मादधिकोस्र्गलः, अज्ञानिनः - श्रुतविकलस्य, नास्ति न विद्यते स ज्ञानगुणः, तुः पूरणे, ततो, हीनः तुच्छो, ज्ञानिनोऽज्ञानी । एवं स्थिते इत्थं सति ज्ञायते बुध्यते, निन्दावचनं होळावाक्यं, स्फुटं प्रकटमेतत्' सोच्चा ते जियलोए ' इत्यादिकम, एवं सौ निन्द्यते येन उद्यमं न करोति, पुनरज्ञानिनः स हीन:, इति गाथार्थः ॥ " न स्तुतिवाक्यविवरणमाह ' एक्को वि नमुक्कारो ' इच्चाइयं तु होइ थुश्वयणं । नहि एग नमोक्कारो संसारुत्तारणं होई ॥ 243 / / व्याख्या -' एकोऽपि नमस्कारः' इत्यादिकं तु भवति स्तुतिवचनं-स्त वनवाक्यम्, आदिशब्दात् जिणवरवसहस्स वडमाणहस, संसारसागराओ तारेइ नरं व नारि वा" इति दृश्यम्, नहि नैवैकनमस्कारात् प्रसिद्धात् संसारोतरणं, भवति जायते इति गाथार्थः ॥ पराभिप्रायमाशङ्कयाह -- अह से सावस्सय संजयस्स सहलो कहं नु तो एगो । अह एगो बिय साहै तो किं सेसकिरियाए ॥ 244 ॥ व्याख्या - अथ पराभिप्रायार्थः, शेषावश्यकसंयुतस्य- समस्तानुष्ठानपरायणस्य, सफलः - स्वकार्यकृत् कथं केन प्रकारेण, 'नु' इति वितकें, ततो एकः, For Private And Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 94 ) अद्वितीयः, अथ एक एव साधयति निष्पादयति 'मोक्ष' इति शेषः, ततः किमिति प्रश्ने, न तु शेषक्रियया नमस्कार-व्यतिरिक्तानुष्ठानेन: एकनमस्कारेणैव मोक्षस्य सिद्धत्वाद् इति गाथार्थः ॥ न केवलं नमस्कारस्येदं माहात्म्यं, किन्त्वपरेषामपीत्याहसव्वे वि य सुहजोगा फलया कम्मक्खयत्थं कीरंता । अविसेसेवि विसेसो नजइ थुइवयणमेवं तु ॥ 245 ॥ व्याख्या-सर्वेऽपि समस्ताः, न केवलं नमस्कार इत्यपि शब्दार्थः, शुभयोगा: प्रशस्तव्यापाराः, फलदा-मोक्षसाधकाः, कर्मक्षयार्थ पापाद्यपोहनिमित्तं, क्रियमाणा विधीयमानाः, अविशेषेऽपि 'विशेषो नमस्कारो मोक्षदः इति ज्ञायतेबुध्यते, स्तुतिवचन--स्तववाक्यम्, एवं- इत्थं, ततस्तस्माद् " इति गाथार्थः ॥ ननु किं नमस्कारान्मोक्षो न भवति ? इत्यस्योत्तरगर्भ जीवोपदेशमाह-- पारंपरेण एगो वि होज संसारतारओ सो u। . एवं ठियंमि रे जीव ! मुणसु जं बिति समयन्न ॥ 246 / / व्याख्या--पारंपरेण-परंपरया, एकोऽपि भवेत्, संसारतारकः, स,-नमकारः, तः पूरणे, एवं स्थिते इत्यं प्रतिष्ठिते, स्तुतिवाक्ये, रे जीव ! भोः प्राणिन् ! मुण--जानीहि, यब्रुवते समयज्ञा:--मिडान्तविदः, एवं भयवाक्यादीन्यपि बहुश्रुतसेवातोऽवगम्यानि, इति गाथार्थः । / यो यथावादं न करोति स मिथ्यादृष्टिः इत्यादि वर्णनो द्वात्रिं. शोऽधिकारः ॥ अतस्त्रयस्त्रिंशमाहवेसो वि अप्पमाणं इच्चाई दसिऊण वारिति । सन्वं पिहु करणीयं इह लिंगुवजीविणो वैणो ॥ 247 ॥ व्याख्या-'वेषोप्यप्रमाणम्' - इत्यादि निदर्य-कथयित्वा, आदिग्रहणाद् "संजमपएसु वट्टमाणस्स, किं परिपत्तियवेसं विसं न मारेइ खज्जन्त " इति दृश्य वारयन्ति-निषेधयन्ति, सधमपि-समस्तमपि, करणीयं--kartavyama, iha samaye, For Private And Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लिङ्गोपजीविनो-गुणशून्यस्य प्रतिनः साधोः, इति गाथार्थः ॥ उत्तरमाहतत्थवि एवं बुज्झसु तं पइ अप्पमाणमेव सो बेसो । जो निस्संकं vadRi असुहहाणेसु तेण जुओ ॥ 248 ॥ व्याख्या-तत्रापि-वेषनिराकरणे, बुध्यस्व-जानीहि, तं प्रति-तमाश्रित्य, a. प्रमाणमेव-निष्फलः, स पेषो-रजोहरणादिः, योऽनिर्दिष्टनामा, निःशक नि. रपेक्षं, वर्तते, अशुभस्थानेषु साध्वयोग्येषु, तेन वेषेण, युतः सहितः, इति गाथार्थ्ः। एतदेव भावयन्नाह दुग्गइगईए गच्छंतयस्स न हु तस्स तेण साहारो। ववहारा अन्नेसिं तस्सवि लिंगं पमाणं तु ॥ 249 / / व्याख्या-दुर्गतिगत्यां-नरकादिकायां, गच्छतो-व्रजतः, न च, हुरवधारणे, तेन वेषेण, तस्य लिङ्गोपजीविनः, साधारः परित्राणम्, व्यवहारात् व्यवहारनयमतेन, ( अन्येषां) तस्यापि-लिङ्गोपजीविनोपि, लिङ्ग वेषः, प्रमाणमेव, तुरवधारणे. इति गाथार्थः ॥ व्यतिरेकमाह जै न पमाणं तो कह णु कप्पगमि एरिसं वुत्तं । सुविहियजईण इयरं पडुच्च एयाए गाहाए ॥ 250 ॥ व्याख्या-यदि, नेति निषेधे, प्रमाण लिङ्गमिति शेषः, ततः, कथं, 'नु' इति वितर्के, कल्पग्रन्थे-प्रतीते, ईदृग्-वक्ष्यमाणम्, उक्तं भणितं, सुविहितयतीनां प्रधानसाधूनाम्, इतरं लिङ्गोपजीविनं, प्रतीत्याश्रित्य, उपलक्षणत्वाद्वि शिष्टं चेत्यपि द्रष्टव्यम, एतद्गाथया, इत्यर्थः । / तमेवाहलिंगत्थस्स उ वज्जो तं परिहरओ व भुंजओ वावि । जुत्तस्स अजुत्तस्स व रसावणो एत्थ दिठंतो ॥ 251 ॥ For Private And Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्याख्या-लिसस्थस्य-रजोहरणादिवतः, तुग्वधारणे, स च व्यवहितो यो. ज्यः, स चैवम्-वर्य एव-परिहरणीयः आधाकर्माद्याहारः शम्शातरः, तदाघाक आदिकं, तस्य स्वयं परिहरतो-वर्जयतः, भुजानस्य-आसेवतः, वापीति समुच्चये, युक्तस्य वाऽयुक्तस्य वा वक्ष्यमाणनीत्या, वा समुच्चये, रसापणः-कल्पपालहहः, अत्र दृष्टान्तः-इहोदाहरणम् । यथा हि-कस्मिंश्चिद्देशे कल्पपालहट्टस्योपरि ध्वजः क्रियते, ततस्तं दृष्ट्वा सुखेनैव ब्राह्मणादयस्तं वर्जयन्ति, एवमत्रापि रनोहरणादि ध्वजतुल्ययोज्यम्, इति गाथार्थः । / तामेव गाथां किञ्चिद्वयाख्यातुकाम आह वक्वाणं एईए तत्थ उ जुत्तस्स संजमगुणेहिं । अजुयस्स उ तेहिं विय इय लिंगुवजीविणो भणियं ॥ 252 ॥ व्याख्या-व्याख्यानं-विवरणम् एतस्याः-पूर्वोक्तगाथायाः, तत्र पुनः कल्पान्थे, युक्तस्य-सहितस्य संयमगुणैः-क्षान्त्यादिभिः, अयुक्तस्य असहितस्य तुः पूरणे तैरेव क्षान्त्यादिभिः, इति--इत्थं, लिङ्गोपजीविनः- साधुवेषधारकस्य, भणितमुक्तम, इति गाथार्थः ॥ व्यतिरेकमाह जह लिंगमप्पमाण हविज्ज तो तस्स अविरयस्सेव । सिज्जायरंमि चिता आहाकम्मेव का जइणो ॥ 253 ॥ व्याख्या-यदि, लिङ्गं वेषः, अप्रमाण-अकारणं, भवेद्-जायेत, ततः, तस्यलिङ्गोपजीविनो,अविरतस्येव मिथ्यादृष्टेरिख, शय्यातरे-वसतिदातरि, आधाकर्मणि वा-प्रतीते, वा समुच्चये, चिन्ता-तद्वक्तव्यरूपा, का ? न काचित् यतेः साधोः, इति गायार्थः ॥ इति स्थिते जीवोपदेशमाह-- तम्हा एवं देससु रे जिय ! धम्मत्थमप्पणो एवं । सव्वाणं सुत्ताणं विसयविभागो हु दुन्नेओ ॥ 254 / / व्याख्या--तस्मादेवं--पूवोक्सक्रमेण, दिश-कथय, रे जीव !--भोः प्राणिन् ! dha For Private And Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 97 ) मार्थ वृषनिमित्तम, आत्मन:--स्वस्य, एवमुक्तवत्, सर्वेषां समस्तानां, सूत्राणां, विषयविभागो यथावस्थितरूपो, दुःखोन्नेयः कृच्छ्वोद्धव्यः, इति गाथार्थः ॥ वेषोऽप्रमाणमिति कथन विचारस्त्रयस्त्रिंशोऽधिकारः इदानीं चतुस्त्रिंशमाह सुहिएसु य एमाई वयणेसु असंजयाउ बितन्ने । पामत्थाई तं नो जम्हेवं बिति समयन्नू ॥ 255 ॥ व्याख्या-" मुखितेषु च-सातवत्सु," एवमादिवचनेषु-इत्थं प्रभृतिभणितेषु, आदिग्रहणाद्-"दुहिएमु य जा मे असंजएसु अन्नुक्ण्पा। रागेण व दोसेण व तं निंदे तं च गरिहामि ॥ " तथा "अस्संजयाण पूया दस वि अणंतेण कालेणं " इत्यादि च दृश्यं सुबोधं च: असंय[*नास्तु ब्रुवते पार्श्वस्थादयः त] त्किमेषां दत्तनेति । तत्परोक्तं, नेति निषेधे,यस्माद्, एव मित्थं, ब्रुवते-गदन्ति, समयज्ञाः-आगम वेत्तारः, इति गाथार्थः ॥ तदेवाह अस्संजयाण परतित्थियाण कविलाईयाण रागेण । मयणिजो वा अम्हं अम्हव्वयदेसिओ व इमे ॥ 256 / / एयस्सिमिणा दत्तेण होइ एयस्स चित्तसंतावो । दोसेणेवं दाणं तेर्सि चिय जाणिमं अत्थं ॥ 257 ॥ व्याख्या-असंयतानामिति कोर्थः ? परतीथिकाणाम, नानेव नामत आहकपिलादीनां-सायब्राह्मणादीनाम्, रागेण-स्नेहेन, एतदेव भावयन्नाह-स्वजनो बन्धुरस्माकम्, 'amhatvayadesiova'tti देशीभाषया अस्मत्सदेशकाः, वा शब्दः समुच्चयार्थः,अयं शाक्यादिः, एवं मत्या यद्दानं तद्रागतो दानं भण्यते । द्वेषत आहएतस्य-विवक्षितस्य शाक्यादेः अनेन अशनादिना दत्तेन-वितीर्णन, भवति--जायते, *कोष्टकान्तर्गत पाठो द्वयोरपि पुस्तकयोस्त्रुटित एव भाति. 1-संदेशकः. ka. For Private And Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 98 ) etasya-मद्विष्टशाक्यादेश्चित्तसंतापो-मानसखेदः, द्वेषेण-मत्सरेण, एवम्-इत्थं, दान वितरणं, 'भवति' इति क्रियाध्याहारः; तयोरपि-रागद्वेषदानयोः, जानीहि-अव. गच्छ, अमु-निर्दिष्टम्, अर्थमभिधेयम्, इसि गाथार्थः । / पराभिप्रायमाशङ्कयाहसंजयविवक्खभूया पासत्थाई असंजया एत्थ । भन्नंती नोअन्ने, अह तं नो, जेण सुत्तमिणं ॥ 28 ॥ व्याख्या-संयतविपक्षभूना-प्रतिपतिपक्षसहशाः, पार्श्वस्थादयः-प्रनीता, असंयता-असंयतशब्दवाच्याः, अत्र पूर्वोक्तवाक्येषु, भण्यन्ते, प्रोच्यन्ते, नो-नैव अन्येशाक्यादयः अथ प्राभिप्रायार्थ्ः। तत्परोक्तं, नेति निषेधे, यस्मात्सूत्र-सिडान्तवचनमिदं वक्ष्यमाणम् इति गाथार्थः ॥ तदेवार्थतः माह जीवेणं असंजय-अविरयएमाइगुणजुओ भंते ! / अण्हाइ पावकम्मं हंता अण्हाइ पडिवयणं । / 259 ॥ व्याख्या-जीवः-प्राणी, 'ण' इत्यलङ्कारे, असंयनः संयमाभावात्, अविरतः प्रत्याख्यानाभावात, एवमादिगुणयुक्तः-इत्थं प्रभृतिगुणसहितः; 'भदन्त ' इति श्रीवीरामन्त्रणे, 'अण्हाइ 'त्ति-आश्रवति, पापकर्म-ज्ञानावरणादि, ? 'हना' इति गौतमामंत्रणे, 'अण्हाइ 'त्ति 'आश्रवति पापकर्म' इति प्रतिवचनमुत्तरम् । तथा च भगवन्तं प्रति गौतमो भगवत्यादाविदमाह-"जीवेणं भंते असंजए अविरए अपडिहयपञ्चक्खायपावकम्मे पावं कम्मं अण्हाइ ? हन्ता गोयमा ! जीवेण मित्यादि तदेव वाच्यमुत्तरम्, अतः स्थित मिह सामान्येनासंयतो जीवो भण्यते इति गाथार्थः । व्यतिरेकं सपादया गाया पाह जई पुण पासत्थाई असंजया एत्व होति विन्नेया । तो कह सम्मत्तस्स उ एस गुणो होज सड्ढाणं ॥ 260 ॥ For Private And Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दुक्खियजीवणुकंपा. व्याख्या-यदि, पुनः, पावस्थादयः, असंयता, अत्र-विचारे, भवन्ति. वि. ज्ञेया, ततः, कथं, सम्यक्त्वस्य, तुः पूरणे, एष-वक्ष्यमाणो, गुणो-निर्मलता, भघेद्-जायेत, श्राडानां श्रावकाणाम् । किं लक्षण: ? इत्याह-(दुःखिनजीवानुकम्पा) श्रावकेण हि दुःखितजीवानामुपरि अनुकम्पा-दया विधेया, स कथं घटते ? यद्यसो तो निन्दनि. इति सपादगाथार्थः ॥ एतच्च पराभिप्रायमभ्युपगम्योक्तं 'पावस्थादयो दुःखिताः' इति; परमार्थतस्तु दुःखिता एते न भवन्तीति द्वितीयं पदमाह नय दुग्वी एए किंतु अंधाई ! व्याख्या-नच-नैव, दुःखिताः पीडिताः, एते-पार्श्वस्थादयः, किन्तु प्रत्युत्तरखाक्ये, अन्धादयः चक्षुर्विकलकाणकुण्टादय एव दुःखिनः, इति पदार्थः ॥ अभ्युच्चयार्थमुत्तराईमाह किंच निसीहे भणिया विरया तह संजया एए ॥ 261 ॥ व्याख्या-किञ्च-अपरं, निशीथे--शास्त्रशिरोमणौ भ्न्निता-ग्दिताः। विरताः संयताश्च, पते-पावस्थादयः, इत्युत्तरार्थिः ॥ तदेवार्थतः प्राह विरया पासत्थाई इयरे पुण मिच्छदिट्टिणो होन्ति । विरयाविरया सड्ढा इय संजयमाइणो वि भवे ॥ 262 / / व्याख्या-विरताः पावस्थादयः, इतरे अविरता मिथ्यादृष्टयो, भवन्ति, विरताऽविरताः श्राद्धाः, इति संयतादयोऽपि भवेयुः; म्कारोऽलाक्स्स्न्निक्ः। तथाहिसंयताः, पार्श्वस्थादयः, असंयता मिथ्यादृष्टयः, संयतासंयतास्तु श्रावकाः, इति । तथा चोक्तं निशीथभाप्येचिरए व अविरए वा विरयाविरए व तिविहते इत्थं । For Private And Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org (100) जं जं जुंजइ जोगं ताणपसंघणं कुणै ॥ 1 ॥ व्याख्या - "पासल्याईया विरया, अविश्यसड्ढो मिच्छादिट्ठी वा अविरओ, fretaryao विरयाविरओ, तिविह, तिगिछोट्टो पर्यं देइ " इत्यादि । तथा तत्रैव मार्गगमनाधिकारे - " असंजयलिंगीहिं उ पुरिसा गिईपंड एहि ये दिवाट " प्रथमपदस्य तच्चूर्णिव्याख्या - " असंजया गिही अनलिंगी वा" लिङ्गमेषां विद्यते इति लिङ्गिनोऽन्यपाखण्डिनः इत्यर्थः । तस्मादन्वयव्यतिरेको क्तत्वात् स्वमतेऽसंयताः अत्र परोक्तसूत्रस्थानेन भण्यन्ते इति गाथार्थः ॥ एवं विदिते सूत्रे जीवोपदेशमाह - सुंदरतरं खु भणियं सव्वं समओदहिंमि रे जीव ! | मंदमैगोयरगयं दुन्नेयं होइ किं बहुणा ॥ 263 / / Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- सुन्दरतरं - प्रधानतमं, खुर्वाक्यालङ्कृतौ भणितं उक्तं सर्व्व, समयोदधौ - सिद्धान्तजलधौ, रे जीव ! भो आत्मन्! मन्दमतिगोचरगतं स्वल्पबुद्धिविषयीभूतं, दुर्ज्ञेयं दुर्बोधं भवति जायते किमिति प्रश्ननिर्वचनार्थः, बहुना प्रभूतेन भणितेन इति शेषः, इति गाथार्थः ॥ " पुनर्जीवोपदेशमाह - * तह ससु संससु तह तह तं कुणसु सव्वणुट्ठाणं । जह समयन्नू जप्पंति न उण समईए उबएसो ॥ 264 ॥ व्याख्या - तथा - तेन प्रकारेण, दिश-कथय धर्म्मम्, तथा शंस- श्लाघय 'भव्यमिदमनुष्ठानं' इति, तथा - त्वं कुरु - विधेहि सर्व्वं समस्तमनुष्ठानं - क्रियाम: अनुस्वारोऽत्र लुप्तो द्रष्टव्यः, यथा येन प्रकारेण समयज्ञा: सिद्धान्तविदो जल्पन्ति - गदन्ति, न पुनर्नैव स्वमत्या निजधिषणया; यत उक्तम्- " अपरिच्छियसुयनिहसस्स केवलमभिन्नमुत्तचारिस । सन्युज्जमेण विकयं अन्नात बहुं पडै ॥" इत्यादि उपदेशः शिक्षा तवेयं 'जीव' इति शेषः, इति गाथार्थः ॥ 1- द्वाण ससंघणं. kha. For Private And Personal Use Only 2 - cchA ThThApayaM kha / 3 ya hi vA / 4 ka. Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (101) असंयतशब्दविचारश्चतुस्त्रिंशोऽयमधिकारः ॥ इदानीं पञ्चत्रिंशमाहकेइ सकजाविक्खा निरविक्खा अन्नांतरायस्स । अन्नहठियंपि सुत्तं समईए अन्नहा काउं ॥ 265 ॥ वारेन्ति मुद्धसावय-जणे उ दिते असुद्धमन्नाई । काऊणं पाणिवह इच्चाइ उल्लवेऊणं ॥ 266 ॥ व्याख्या-केपि-एके,स्वकार्यापेक्षा-आत्मप्रयोजनसस्पृहाः, निरपेक्षा-निस्पृहाः, अन्यान्तरायस्य अपरविध्नस्य, अन्यथाप्रकारेण स्थितमपि, सत्सूत्र-प्रकरणवचनं स्वमत्या-निजधिषणया, अन्यथा-विपरीतं,कृत्वा-विधाय,वारयन्ति-निषेधयन्ति,मुग्धश्रावकजनान् : तुः प्रणे, ददतो यच्छतः, अशुद्ध आधाकादि, / तदेवाह-अन्ना. दि-पानप्रभृति, कृत्वा विधाय, प्राणिवधं जीवहिंसाम्, इत्यादि-एवं प्रभृति, उल्लप्य-कथयित्वा, आदिग्रहणाद् "दाणं जो देइ धम्मसद्धाए, दाहिऊण चंदणं सो करेइ iMgAlavANijja'iti दृश्यम् । पराभिप्रायोऽयमस्य-यः किलैकेन्द्रियानुप सय साधुभ्यो यच्छतस्तस्य बहुच्छेदश्चन्दनदाहतुल्याः, लाभश्च स्तोकोऽङ्गारमूल्यः, सदृश इति गाथार्थः । एतनिराकरणार्थ गाथाद्वयमाहवक्खाणाओ विसेसो नजइ सव्वाणमेत्थ सुत्ताणं । अविरोहा समयंन्नू भणंति एयस्सिमो अत्थो । 267 ॥ बेइंदियाइपाणे हणिऊणं एत्थ देइ जो दाणं । परसमये तस्सेयं चंदणइंगालुदाहरणं ॥ 268 ॥ व्याख्या-व्याख्यानाद्-विवरणाद्,विशेषोऽर्थविभागो, ज्ञायते-बुध्यते, सद्वेषां-निःशेषाणाम्, अत्र - जिनमते, सूत्राणां-सिद्धान्तवचसां, अविरोधात--- नाविप्रतिपच्या, समयज्ञाः--सिद्धान्तविदो, भणन्ति जल्पन्ति, एतस्य पूर्वोक्तवचनस्य अयं--वक्ष्यमाणोऽर्थोऽभिधेयम् द्वीन्द्रियादिप्राणान् प्रतीतान् ,हत्वा विनाश्य,atra For Private And Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jagati, ददाति-प्रयच्छति, योऽनिर्दिष्टनामा, दान--वितरणं 'मांसादि' इति शेषः, परसमये--अन्यसिद्धान्ते, तस्य--मांसदातुः, इदं- पूर्वोक्तं, चन्दनाङ्गारोदाहरणं प्रतीत तुच्छलाभप्रभूतहानिजनकम्, यतो विशेषप्रस्तावाद् द्वीन्द्रियादय एवं प्राणा भण्यन्ते, नत्वेकेन्द्रियाः, तथा चोक्तं प्राणा द्वित्रिचतुःमोक्ता भूताश्च तरवः स्मृताः । जीवाः पञ्चन्द्रिया ज्ञेयाः शेषाः सत्त्वा इतीरिताः ॥ " इति गाथावयार्थः पराभिप्रायमाशङ्कयाह अह कह नज्जइ एयं, भन्नै, सुत्तस्स जायै विरोहो । को णु विरोहो सुण भो ! भयवैवयणं इमं जम्हा ॥ 269 / / व्याख्या--अथेति प्रश्नाथः, कथं--केन प्रकारेण, अनुस्वारोऽत्र पूर्ववत्, ज्ञायते-बुध्यते, एनत्-प्राणशब्देन द्वीन्द्रियादयो न त्वेकेन्द्रिया गृह्यन्ते ? भण्यते--कथ्यते, सूत्रस्य-सिद्धान्तवचनस्य, जायते--भवनि, विरोधो-विप्रतिपत्तिः । परः पाह-कः किमभिधानः, 'नु' इति वितर्के, विरोधः-उक्तस्वरूपः ?, आचार्यः पाह-शृणु-आकर्णय, 'भो' इति परामन्त्रणे, भगवतीवचनं-पश्चमाङ्गसूत्रमिदं-चक्ष्यमाणं यस्मादुच्यते इति गाथार्थः ॥ तदेवार्थतः पाह सजियमणेसणीयं वा समणे वा माहणे दितस्स । किं कजइ, भो गोयम ! बहु निजरमप्पबंधो उ । / 270 ॥ व्याख्या-सजीव-सचेतनम, अनेषणीयं आधाकादि, वा समुच्चये, श्रमणे साधौ, माहने-जीवरक्षके, 'वा' शब्दो समुच्चये, ददतः प्रयच्छनः, किपिनि प्रश्ने, क्रियते अनेकार्थत्वाद्भवति ? भगवानाह-भो' इत्यामन्त्रणोद्योतकः, गौतम इन्द्रभूते, बह्री प्रचुरा निजरा-कर्महासलक्षणा, अल्पः-स्तोको बन्धः कर्मोपादानं, तुः पूर्ववत्, तथा च तत्सूत्रम्--" तहाविहं समणं वा माहणं वा पडिहयपच्चक्खायपावकम्मं अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे भंते. किं कजइ ? गोयमा ! अप्पे पावे कम्मे. बहुयरिया से निजरा किजइ, इति गाथार्थः । / For Private And Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nanu' ko'tra दृष्टान्तः' इत्युक्तिमन्युक्तिसम्बद्धगाथात्रयमाह--- खवगरिसिखीरीनाएणं भणसि अहगुणिजणे भवे एवं । गुणवंतमगुणवंतं जाणइ नणु केवली सम्मं ॥ 271 ॥ अहरुत्तरवासावास कजट्टियसाहुजुयलनाए । इयराण पुण निच्छयववहारनएहिं ववहरणं ॥ 272 / / निच्छयनएण हीणेवि सुद्धभावाउ निज्ज्राभागी। भणिओ पुद्धि ववहारओ वि लिंगपमाणाउ ॥ 273 ॥ व्याख्या--क्षपकर्षिक्षिरिज्ञातेन-तपस्विपरमानोदाहरणेन, तच्च किल-कयाचिदगार्या कस्यचित् क्षपकासक्षपणपारणके तदर्थ क्षीरीं विधाय यथाऽसौ न लक्षयति तथा दत्ता । क्षपकर्षिणा च सूत्रोपयुक्तेनाशठभावेन गृहीता । भुञानस्य तां शुद्धभावेन केवलमुत्पन्नम्, नतो ज्ञातं यथा मदर्थं कृतेति । तस्या अगार्याः प्रभूतो लाभोऽल्पश्च कर्मबन्धो भणिता, तस्माद्बहुलाभे स्तोकहान्यां कथं परोक्तदृष्टान्तकथनम् ? / पराभिप्रायमाशङ्कयाह-भणसि-जल्पसि, अथेति परावकाशे. गुणिजने प्रधानपात्रे, भवेदेव बहुलाभस्तोकहानिलक्षणं फलम् । आचार्यः प्राह-गुणवन्तं-प्रधानसंयमिन, अगुणवन्तं-तद्विपरीतं जानातिबुध्यते, ननु-अहो परः, केवली-प्रत्यक्षज्ञानी, सम्यग-अवैपरीत्येन । / दृष्टान्तमाह-अधौत्तर वर्षावासकार्यस्थितसाधुयुगलज्ञातेन, तच्च प्रागेव 'तवविणयमृत्तपूयेत्यादिगाथायां कथितम् । तत्र हि लोकेन गुणवान् क्षपकर्षिरवबुद्ध :, केवलिना वितरः कथित इति । इतराणां- छद्मस्थानां, पुनर्निश्चयव्यवहारनयाभ्यां, व्यवहरण-आचारः । नावेवाह-निश्चयनयेन निश्चयनयाभिप्रायेण, हीनेऽपि गुणतुच्छेपि, शुद्धभावा--प्रशस्तान्तःकरणात, निर्जराभागी कर्महासकारको, भणित उक्त्ः|पूर्व् पश्चात् 'निच्छयओ पुण appevI'tyAdi गाथाव्यवहारतोऽपि द्वितीयन. यमतेनापि लिङ्गप्रामाण्यात्- वेषप्रतिष्ठातः पञ्चकल्पादिगाथात इति गाथात्रयार्थः । / अभ्युच्चयार्थमाह1 एतन्धही परः ka । For Private And Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (104 ) किंचेत्थ केवली विहु ववहारनयं पमाणयंतो उ । वंदै इयरमनायं भुंजइ य तहा अहाकम्मं ॥ 274 / / व्याख्या--किञ्च--अभ्युच्चये, अत्र-जिनमते, केवल्यपि प्रत्यक्षज्ञानी, हुः पूरणे, व्यवहारनयं निश्चयविपक्षं प्रमाणयन्--अनुल्लङ्घयन् , तुस्तथैव, वन्दते--नमस्करोति, इतरं--अकेवलिनम्, किंविशिष्टः ? अज्ञातो-'नवबुद्धः, भुङ्क्ते च--अश्नाति, तथा समुच्चयार्थः, आधाकर्म--अनेषणीयम्, इति गाथार्थः । / एतदेव प्रपश्चयन्नाहसिरिधम्मदासगणिणावि वारियं अन्नलिंगीणं दाणं सड्ढाणं भतीए दाणं विणयं च वजह ॥ 275 ॥ व्याख्या--श्रीधर्मदासगणिनापि--उपदेशमालाक; वारितं निषिद्धम्, अन्यलिङ्गिनां--शाक्यादीनां, दान-वितरणं श्रावकानां--श्राद्धानां, भत्तया-बहुमानेन, दानं विनयं च,वजयति । तत्र दानमशनादिः,विनयस्त्वभ्युत्थानादिः "परतित्थिया "त्ति पूर्व भणितत्वाद्भक्तिशब्दश्चानुक्तोऽप्यस्यां वाच्य्ः। कथमन्यथावश्यकचूओं. भणितं श्रावककृत्ये ?-- "कारुणियाए पुण dejAvi"tti कारुण्येन--अनुकम्पया तेषामपि दद्यात् स्वमते तु निवारितं श्रावकाणाम् । इति गाथार्थः ॥ अमुमेवार्थ प्रपञ्चयति करणतः श्रावकाणां कृत्यमिति सपादां गाथामाह-- नियलिंगीणं कारियमेयं अह तं अवत्थपडियाणं नणु जो दोसो भीसो जै खलु अन्नयावि भवे ॥ 276 ॥ किं सो न व्ज्ज्ञ्निज्जो। व्याख्या--निजलिङ्गिणां स्वमतवेषिणां,कारितं विधापितं, एतदानादीति शेषः, श्रीधर्मदासगणिनेत्यत्रापि पूर्वगाथोक्तं सम्बन्धनीयं "जणचित्तगहणत्थं करिति liMgAvasesevI'tyenena सुसाधुभ्यः सकाशात् इति शेषः । अथेति पराशङ्कार्थः तदानाद्यवस्थापतितानां ग्लानत्वे न त्वन्यदा, नन्विति परामन्त्रणे, यो दोषो-लोकहीलालक्षणस्तस्यां ग्लानावस्थायां स दोषः पर्वोक्तो यदि खलु निश्चयेनान्यदापि ग्लानत्वाभावे जायेत । किमिति प्रश्ने ? स दोषो हीलालक्षणो न नैव वर्जनीयः परिहरणीय एव श्रावकैरिति शेषः । For Private And Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 105 ) अयमभिप्रायः । यदि ग्लानावस्थायां लिङ्गिनः सुसाधवो न कुब्वेन्ति तदा प्रवचनहीला जायते, नीरोगाणां त्वसंयमानुमोदनान्न कुर्व्वन्ति । श्रावकास्तु यदि तेषां तदुचितं दानादि न कुर्वन्ति ततः सर्व्वदाऽपि प्रवचनखींसा भवति, इति पादाधिकगाथार्थः ॥ Acharya Shri Kailassagarsuri Gyanmandir punarapi पराभिप्रायमाशङ्कय पादोनां गायामाह - अह jar3a जंपति सो उ मिच्छत्ति । दवल्लिंगी भणिउ जाणसु तत्थावि पडिवयणं ॥ 277 ॥ 9 व्याख्या - अथेत्याचार्यवचनानन्तर्यार्थी, यदि जल्पन्ति वदन्ति, दुर्विदग्यश्राअस्त् इति शेषः, स लिङ्गी, तुः पूर्व्ववत्, मिध्यादृष्टिः प्रथमगुणस्थानी, द्रव्यलिङ्गी वेषधरः भणितः उक्त:- "सेसो मिच्छद्दिही गिहिलिंगिकुलिंगदच्च लिंगीय" इत्यनेन । ततः कथं मिथ्यादृष्टेर्वयं दानादि कुर्म्म इत्यभिप्रायः । आचार्यः प्राह-जानी हि बुध्यस्व तत्रापि मिथ्यादृष्टित्वे प्रतिवचनमुत्तरम् इति गाथार्थः ॥ " तदेवाह निद्र्धसपरिणामो हवेज्ज jar3a कोइ सव्वहा विगुणो तस्स फलं तस्सेव य इयराणं तत्थ का चिंता ॥ 278 ॥ - " व्याख्या - " निःघसत्ती" निःशुकः परिणामो भावोऽस्येति स तथा भजायते । यदि, कोऽप्येकः सर्व्वथा - सर्व्वप्रकारेण, त्रिगुणः - सम्यक्त्वादिरहितः, तस्य विगुणस्य फलं कार्य, नस्यैव-विगुणस्यैव, इतराणां श्रावकादीनां, नत्र विगुणे, का - किरूपा, चिन्ता मनोवृत्तिरिनि गायार्थः ॥ किमिति तत्र न चिन्तेत्याह- जमणतसो य पत्तं एवं जैसावएहि संसारे । अर्तेयौधरा वि हु अनंतकार्यमि निवसति ॥ 279 ॥ व्याख्या - यस्मादनन्तशः- सङ्ख्यातीतचाराः, माप्तम् एतत् द्रव्यलिङ्गं प्रपानमधानं वा यति श्रावकै साधुवादेः संसारे भवे तथा चोक्तं- "संसारसागरमिणं, " For Private And Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 106 ) परिभमंतेहिं सव्वजीवेहिं । गहियाणि य मुक्काणि य, अनंतसो दन्नलगाई ॥ " द्रव्यलिङ्गं चात्र ग्राह्यम्, यदभिन्नग्रन्थीनां तेषामेवानन्तद्रव्यलिङ्गसम्भवात् । भि* अन्न तु कृत्यप्राप्तौ तत्यतिपातेऽप्यपापुद्गलपरावर्त्तादूर्ध्वं मोक्षमाया अनन्तद्रव्य लिङ्गप्राप्त्यसम्भवात् । न केवलं द्रव्यलिङ्गमफलं श्रुतमपि प्रमादिनामफलमेवेत्याह- चतुर्दश पूर्वधराः श्रुतकेव लिनोऽपि चानन्तकाये प्रतीते निवसन्ति - तिष्ठन्ति पूर्वगसूत्राभावे मृत्वेति शेषः । पूर्वसूत्रे सति पुननैति, यत उक्तं - "उवत्राओ रंगम्मि, चोइसपुत्रस्त होइ उ जहन्तो । उक्कोसो सव्हे, सिद्धिगमो वा अम्मस्स" इति गाथार्थः ॥ सूत्रणव विहितसम्बन्ध गाथामाह www - किंहिगारवसा धम्माठाणवित्ति सत्थेसु । वाहिपडिक्कियतुल्ला दोसगुणेहि य समणुनेया ॥ 280 ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या - किञ्चाभ्युच्चये, अधिकारवशान्नियोगिवशतः धर्मानुष्ठानतिः - वृषकरणप्रवर्तनं, शास्त्रेषु ग्रन्थेषु किंविशिष्टा ? व्याधिपतिक्रियातुल्या-रोगनिराकरणसदृशा, दोषगुणाभ्यामपकारोपकाराभ्याम समनुज्ञेया बोद्धव्या । ययाहि, कश्चिद्रोगी सहिष्णुः कश्चिदसहिष्णुः, रोगश्व कविदुक्तदोषोऽपरस्तु न तथा, इत्यादि विभाव्य यस्य यथा गुणो भवति, तस्य तथा चिकित्सा विधीयतेऽन्यथा तु दोष इति । एवमत्रापि साधोः सर्वसावद्य निवृत्तस्यान्यथा कृत्यं, श्रावकस्य त्वारम्भमवृत्तस्यान्यथा इति । अतः स्थितमिह, श्रावकाणामेकेन्द्रियव्यापादनेपि मभूतो लाभोऽल्पश्च दोषः पात्रदाने, इति गाथार्थः ॥ व्यतिरेकमाह एवं जै नो तो परिभणेज्ज कोई इमपि पडिययणं । काऊ य पाणिव चेहरकारयस्सावि ॥ 281 / / व्याख्या - एवमित्थं यदि, नो-नैव ततः प्रतिभणेत्यात्, कोप्येकः, इदमपि वक्ष्यमाणम, प्रतिवचनं प्रत्युत्तरं कृत्वा विधाय, प्राणिवध- जीवोपमद्देम For Private And Personal Use Only d Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 107) चैत्यगृहकारकस्यापि-देवभवनकर्तुरपि, न केवलं यनिदातुरित्यपि शब्दार्थः, इनि गाथार्थः ॥ एवं भणनेपि पर्वमतममुञ्चतः स्वरूपमाह-- सव्वारंभपयट्टस्स पुत्तमित्ताइकज्जनिरयस्स । इय जं जायै बोहो तं नृणं मोहविप्फुरियं ॥ 282 / / व्याख्या-सर्वारम्भमत्तस्य-निखिलव्यापाररतस्य, पुत्रमित्रादिकार्यनिरतस्य, तत्र पुत्रोऽङ्गरूहो, मित्रं सुहृद्, आदिशब्दाच्छेषस्वजनग्रहः, तेषां कार्य प्रयोजन-विवाहादि, रतस्यासक्तस्येति पूर्वोक्तप्रकारेण, यस्माज्जायते भवति, बोधो मतं, तस्मान्नून-निश्चि, मोहविस्फुरितम्- प्रज्ञान विजृम्भितम्, इति गाथार्थः । / इत्थं बुद्ध जीवोपदेशमाह मचाणं सुत्ताण जं अविरोहेण होइ वक्खाणं । तं कुणसु सया जेणं जायै नी अंतरायंति ॥ 28 ॥ व्याख्या-सर्वेषां-समस्तानां, सूत्राणां-सिद्धान्तोक्तवचसां, यद् अविरोधेन-अविप्रनिपत्या, भवनि जायते, व्याख्यानं-विवरणं, नव्याख्यानं, कुरुविधेहि, सदा-नित्यं, येन-यस्मात, जायते-भवति, नो-नैव, अन्तरायः-कमविशेषः, इति वाक्य्स्मातौ। अयमाशयः-चन्दनाङ्गारदृष्टान्तकथनतः स्वमते मूत्रविरोधमपरिभाव्य मुग्धजनदानाकरणे प्रकट एवोक्तः कर्मबन्धः, इति गाथार्थः । प्राणिवधदानवर्णनः पञ्चत्रिंशोधिकारः ॥ साम्प्रन षैत्रिंशमाहैय दढ- कलिकाल-वसु--लसंतनाणामयाण साहणं । एयाण नस्थि चरणं सव्वाणं केइ जति ॥ 284 / / व्याख्या-इति पूवोक्तप्रकारेण, दृढो-गाढश्वासौ कलिकालश्च दुःसमालक्षणस्तस्य वशः-आयत्तता तेनोल्लसन्ति-vi"mbhamANAni नानामतानि-बहभिप्राया येषां, साधूनां यतीनां, एतेषां पूर्वोक्तानाय, नास्ति न विद्यते, चरणं For Private And Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (108) चारित्रम्, सबै पां-समस्तानां, केप्येके, जल्पन्ति गदन्ति, इति गाथार्थः ॥ सन्यतं निराकुर्वन् गाथामाहन कहिंपि जे दीसइ संपुग्नं लक्खणं परित्तस्स । एयपि नेय जुज्जइ धम्प्रत्थीणं जओ भणियं ॥ 285 ॥ व्याख्या-न-नैव, कुत्रापि कस्मिन्नपि, येन-गस्माद्, दृश्यतेऽवलोक्यते, सम्पूर्ण-निःशेषं, लक्षणं-चिह्न, 'गणुपारी सढो, पनवणिज्जो कियावरोचेव गुणरागी सक्कारंभसगओ तयचारित्ति" इत्यादि रू चारित्रिणः-शीलवतः. तदपि पूर्वोक्तं नैव न च,युज्यते-घरते णितुमिति शेषः । धार्थिनां-वृषप्रयोजनानां, यतो-यस्माद्भणितमुक्तमागमे इति शेषः, इति गावार्थः ॥ तदेलाह ऐयारबहुलयाए संपर काले न विज्जइ चरितं । तं न जओ सावेक्खाए एत्थ समाही बिणिहिट्ठो ॥ 286 ॥ व्याख्या-अतिचारबहुलतायां-वुरमालिन्ये, सम्पति-वर्तमाने काले समयादिरूपे, न-नैव, विद्यतेऽस्ति, चारित्रं शील, तत्परोक्तं, नेनि-निषेधे,रनोयस्मात्सापेक्षस्सस्पृहोऽत्र-चारित्रसत्तायो परिणाम इति शेषः,समाधिरुत्तरः,विनिदिष्टः कथितः, अयमाशयः-यस्य षड्जा बरक्षणपरिणामो विद्यते, तस्य चारित्रमस्ति । तथा चोक्तं निशीथे ___ "जा संजमया जीवेस, ताव मूलगुणउत्तरगुणा य । इत्तरिय छेयसंयम, नियंठवउसा य पडिसेवी' अस्य व्याख्या तञ्चूआर-" भूएम-छसु जीवनिः कारसु, जाव संयमया लब्भइ, ताव दोण्हति मूलुहरगुणाणं अणुसज्जणा, जान मुलुत्तरगुणा लब्भंति ताव इसरिसामाइयसंजमस्स छेओवट्ठावणियस्स य अणुसजणा लम्भै । जाव य दो संजमा लम्भंति, ताव बौस नियंठो पडिसेनणा. नियंठो य अणुस जंति |"त्म्हा नो मुत्तं परवणं न वा व चरित्ती,न वा मूलुत्तरसे. वाए,सज्ज चारित्ताउ भंसो भवै । मूले दा दिढता दी उसगडं व उत्तरगुणा vi For Private And Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 109 ) दंसेयब्बा, उत्तरे - म्ण्द्द्व्दितो। एत्थवि-मूलगुणे भणति य गुरवो एक व्ययभंगे सव्वन्यभंगो, एस निच्छौ । ववहारस्स पुणो जमेव एक्कं भग्गं, एकभंगे य कमेण चारितं गलै " इत्यादि । यच्च पूर्व चारित्रं केषुचिदधिकारेषु भणितं, तत्प्रस्तावादत्र तु मुख्यवृक्ष्येतिं न पुनरक्तशङ्का कार्या । एवमेव अन्येष्वपि केषुचिदधिकारेष्वपनदन्तयं भावनीयम, इति गाथार्थः ॥ चारित्रसत्ताविचारणः षट्त्रिंशोधिकारः ॥ साम्प्रतं पूर्वोक्तं निगमयन् सप्तत्रिंशमाह- किं बहुणा 'जीव तुमं पुण्वावरणासु रज्जसु । सयावि मा अडणायरणासु अ सिद्धते जेणिमं भ्न्निय्ण्॥287॥ व्याख्या - किमिति - निर्वेदे, बहुना - प्रभूतेन - जल्पितेनेति शेषः, जीवास्मन् ! त्वं प्रवान, पूर्व्वाचरणासु - चिरन्तसामाचारीषु, राज्यस्वाभिष्वङ्ग' कुरु, सदापि - नित्यमेत्र, मेति निषेधे, अधुनाचरणासु-साम्प्रतसामाचारीषु । यतः ता सविचार्यमाणा विघटन्ते, यथेयं साधुचैत्येषु विद्यमानेषु स्थाने स्थाने नूतना पौपधशाला कारापणलक्षणा सामाचारी । तथाहि श्रावकः पौषधादिकं चतुर्षु स्थानेषु करोति, तद्यथा - चैत्यगृहे, साधुसमीपे पौषधशालायां, स्वगृहे वा । तत्र चैत्ये साधुसमीपे वा करोति, तथावश्यक चूण्य विस्तरेणेश्वरेतरयोः श्रावकयोरुपवर्णितः । यदा तु पौषधशालायां स्वगृहे वा करोति, तदा तदतिदेशं कुर्व्वता भणितः " विधिः, नवरं तत्र गमनं नास्ति । कोऽर्थः ? यथा गृहान्निर्गत्य चैत्ये साधुसमी वा गम्यते, तथास्त्र नास्तीति । अतो ज्ञायते, भिन्नैवंरूपा पौषधशाला नास्ति, देश एव सा भवति । यन्तु व्यवहारवाक्यं " रायसुयाई पंचवि पोसैसालाए संमिलियत्ति" तदाचरितवाक्यमेकदा जानम्, प्रतीतं च व्यवहारविदां । येन कारणेन जातं भवतु वाऽऽचरणत: एवंरूपा पौषत्रशाला । तथापि व्यभिचरति असति साधुचेत्ये पौषशालायां गृहे वा पौषधादिकं kriyate । ubhayo , For Private And Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 110 ) rapi मनयोरावश्यक चूर्णिसत्कमिदमुक्तं - " सच्चैव विही, नवरि तत्थ गमणं नत्थि । " तथा (( असइ साहुइयाणं पोसहसालार सगिहे वि सामाइ आवस्मयं ना करेस्त्ति" अस्यार्थस्य साधकानि बहूनि भगवती सूत्राणि विद्यन्ते, तद्यथा - "समणोवासगणं भंते सामाइअकडम्स समणोवासए अच्छमाणस्स केइ भंडं अबहरेज्जा ?" तथा " समणो वासगस्सणं भंते सामाइयकडस्स समणोवासए अछमाणम्स केइ जाये करेज्जा ? " तथा " समणो वासगहसणं भंते ! सा माइकस्स समणोवासए अच्छमाणस्स, किं इरियावहिया किरिया कज्जइ ? संपराइया किरिया कज्जइ ?" इत्यादिषु पुनर्भगवतीउत्तराणि वाच्यानि । तस्माच्छ्रमण चैत्ययोरभावे पौधशालादौ श्रावकादीनां पौषधादिकं कर्त्तुं युज्यते, तदकरणं च केनचित्कारणेन श्रद्धातुं युज्यते, अन्यथेत्थं प्रकटसिद्धान्तवाक्यानामकरणे स्फुटतरमागमविलेपः कृतो भवति । यदि पुनरेवं स्वाग्रही भणिष्यति यदुन न सन्ति शोभनाः साध्वादयस्ततः कथं तत्समीपे करोमि पौषधादिकं ? स एवं वाच्यः - येऽप्यचकालापेक्षया विशिष्टसामाचारकास्तेषां समीपे कार्यम्, तदभावेऽन्येषाम् । श्राविकाभिरप्येवं कार्य साध्वीसमीपे । यदि त्वेवं वदति, न कोऽप्यस्ति साध्वादिः सोस्नया गायया बोद्धव्यः जो भै नत्थि धम्मो नय सामाइयं न चैव य वयाई । सो सव्वसंघबज्झो कायव्वो होइ संवेण ॥ 288 ॥ इत्यादि । किं चास्माभिः पूर्वं सम्यक्त्वज्ञानचारित्राण्यागमवचनैः प्रसाधितानि ते भ्योऽपि श्रद्धातव्यं भवभीरुभिर्गुणवच्वं साधूनाममीषाम् । तस्मात् स्थितमिह - साधुचैत्यसत्तायां नूतनपौषधशालाकरणसामाचारी भणितयुक्तया विघटते, सिद्धान्ते - आगमे, येनेदं वक्ष्यमाणं भणितमुक्तं श्रुतकेवलिना, इत्यर्थः ॥ तदेवाह - आयरियपरंपरएण आगयं जो उ आणुपुबीए । कोवे छेयवाई जमालिनासं स नस्सिहिही ॥ 289 ॥ For Private And Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 111 ) व्याख्या - आचार्यपरंपरया - मृरिसन्तानेनागतामायातां सामाचारीमिति शेषः, यः पुनरनिदिष्टनामा, आनुपूर्व्या क्रमेण, कोपयति अन्यथा कुरुते, छेकवादी - पण्डितंमन्यो, जमालिनाशं प्रतीतं स विकोषको, नङ्क्ष्यति--संसारे यास्यतीति तात्पर्यम्, इति गाथार्थः ॥ अभ्युच्चयमाह धम्मत्थीणं चरणुज्जयाण विन्नायसमयसाराणं । सामाचारी नो चलस् पुण्वसूरीण उ कयाईं ॥ 290 ॥ vyA0 प्रकटार्था पुनस्त्रैव धर्म्मार्थिनामुपदेशं प्रयच्छन्नपाय दर्शन गर्भ गाथाद्वयमाह - जं नत्थि आगमंमी न य आयरियं तु पुत्र्वसूरीहि । समईए मोहणं पि हुदेसंताणं इमं भणियं ॥ 294 ॥ विगईकारणमी जो उपरुविज्ज अन्नहा धम्मं । सो होज्ज अहाछंदो तव्वयणं नेय सोपव्वं ॥ 292 ॥ प्रतीतार्थे, नवरं - यथा - यथाछन्दत्वं भवति, तथा प्रथमेऽधिकारे "तं तं नवे " इत्यादिना भावितम, इति ॥ अत्रापि जीवोपदेशमाह - इयलोयपारलोइयसुहाण जै जीव ! तं सि अहिलासी । निउणं निरूविणं ता जंपर्3a तुज्झ उवएसो ॥ 293 ॥ सुबोधा । इत्याचरणवर्णनः सप्तत्रिंशोऽधिकारः ॥ अष्टात्रिंशमाह - रे जीव किंच जेसिं तए सुगं इय मगं बहुपयारं । तेसि पि गुणे सलहसु. जै मज्झत्थं मणे dharasu ॥ 294 // For Private And Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (112) व्याख्या- रे जीव-भो आत्मन् ! किश्चापरं, येषामनिर्दिष्टनाम्नाम, स्व. या-भवता, श्रुतमाकर्णितम्, इतीत्यं, मतमभिप्रायः, बहुप्रकार-नानाभेद, तेषामपि न केवलमन्येषामित्यपि शब्दार्थः । गुणान्-क्षान्त्यादीन् , श्लाघय-वर्णय, यदि माध्यस्थं रागाद्यभावः, मनसि-चित्ते, धारयसि-धत्से, अन्यथा तन्मतदूषणतो म त्सर एव स्फुटः स्याद्, इति गाथार्थः ॥ तद्गुणश्लाघामेवाह -- धन्ना मुणीण किरियं कुणंति धारंति मलिणवत्थे उ । परिवज्जिअ-दव्वज्जण-ववहारा वारियारंभा ॥ 295 ॥ व्याख्या-धन्याः-पुण्यभाजः, 'एते प्रत्यक्षाः साधवो वर्तन्ते' इति । क्रियाध्याहार्ः। यत्किपित्याह-मुनीनां-साधूनां, क्रिया-प्रत्युत्प्रेक्षणादिकां, कुर्च न्ति-चेष्टन्ते, धारयन्ति-पुनर्विदधति मलिनवस्त्रान्, तुः पुनरर्थः योजिन एव, परीति-सामस्त्येन वनितस्त्यक्तो द्रव्यार्जनाय यद्दविणार्थ व्यवहारो--वाणिज्या. दिको यैस्ते, नया वारितारम्भाः--निषिद्धगृहकरणादिपापक्रियाः, इति गाथार्थः । सूत्रकृतसम्बन्ध गाथामाहान्नेमिपि य संससु विमलगुणो जेण जीव तुह होइ । फलियं वुज्जलतरयं पमोयकरणा. उ सम्मत्तं ॥ 296 ॥ व्याख्या-अन्येषामपि- पूर्वन्यतिरिक्तानां, प्रशंस-श्लाघय, विमलगुणाननिशायिगुणान्. येन, जीव पाणिन् ! ता--भवतो, भवति--जायते, स्फटिक इष -रत्नविशेषः, मकारः पूर्ववत्, उज्वलतरकतिशयनिर्मलं, प्रमोदकरणात् गुणवत्पीतेः सम्यक्त्वं दर्शनम्, इति गाथार्थः । / विमलगुणप्रशंसामेव गाथा नवकेनाहजीवंतु चिरं एए पवयणी प्र्हिएक्क्क्य्चित्ता। जेहिं पगहिव्व आगमसरस्स गाहत्तर्ण पत्तं । 297 ॥ एसो सो धम्मकही अणेयमगललियमहुरवयणरसं । जस्स वयणारविंदे भमरम्व पिवंति भवजणा । / 298 / / For Private And Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (113 ) eso prvaaigiNdkuNbhnidlnnkesrikisoro| salahijjhai सूरी दसणस्स तिलौ महाभागो ॥ 299 ॥ विप्फुरै जस्स वयणमि भारै नटियब्ध कव्वंमि । ललियपथसारसिंगारसुंदराकत्ति सो धन्नो ॥ 300 ॥ एगंतरोषवासाइगुख्यतवतवियतणुयदेहस्स । एयस्स चेव जम्मो कम्म-महासत्तुसूरस्स ॥ 3.1 ॥ परसमयविहाडणतक्कगंथपरमत्थकहणसोंडीरो । स कयत्थो जस्स मई वन्निजइ विउसलोपहिं । / 302 / / एसो समत्थदंसण-पभावणागुणमईहिं स्ण्जुत्तो। रयणायरोव्व रेहै सययं अब ग्वलियमाहप्पो ॥ 303 / / कप्पद्रुमव्व वियरंति जे उ संघस्स कप्पियत्थे उ । अणवरयं ते धन्ना सुसावया दंसणुद्धरणा ॥ 304 ॥ किं बहुणा सम्वेसिं जियाण सलहेसु गुणगुण । जीय तुज्झ वएसो एसो जै मज्झत्थं पियं तुज्झ ॥ 305 / / व्याख्या- प्रकटार्थाः, नवरं प्रथमगाथया आगमधरगुणो वर्णितः, द्विनीयया धर्मकथकस्य, तृतीयया वादिनः, चतुर्थ्याः कः, पञ्चम्या तपस्विनः, षष्ठया. तक्रग्रन्थव्याख्यातुः, सप्तम्या समस्तगुणवतो. अष्टम्या श्रावकाणां, नवम्या समस्नजीवानां नैमित्तिकविद्यासिडाः साम्प्रतं प्रायो न सन्तीति नद्गुणगाथा न कृता॥ gunnstutivicaarossttaatriNsho'dhikaarH| साम्पनं प्रकरणसारमुपदेशं दातुकाम आह - तह कुणसु तहा चिट्ठसु तह धम्नं पन्नवेसु रे जीव ! / जह रामदासवेराण निग्गहो होइ नियमेण ॥ 306 !! For Private And Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 114 ) स्फुटाऽभिधेया, नवरं चिट्ठमृत्ति तिष्ठ; ग्रामादौ निवासं vidhehi ॥ Acharya Shri Kailassagarsuri Gyanmandir " साम्प्रतं प्रकरणमिदमुपसंहरन् येषां यादृशादुपदेशादिदं विहितं गया हेतुसया नामकं प्रकरणं यादृशं यैश्व यादृशैः शोधितं येषां च यादृशानां सम्मतमिदमन्यैश्च यादृग्विधैः शोचनीयमित्यर्थावेदकं गाथाचतुष्टयमाह - इय सिरिसिद्धतमहोयहीण सिरिनेमिचंदसूरीणं । उवएसाउ मज्झत्थयाए सिरिदेवसूरीहि ॥307 ॥ सिरिवीरचंदसूरीण सिस्स मित्तेहिं विरहय । एवं सिद्धंतजुत्तिजुत्तं जीवस्सणुसासणं विमलं ॥308॥ तह सयलागमपरमत्थ- कणयकस वहलद्धौवमेहिं । सयलगुणरपणरोहण गिरीहिं जिणदत्तस्ररीहिं ॥ 309 ॥ सोहियमेयं अन्नेसिं रिपवराण समयं किंच । जं एत्थ अणागमियं तं गीषत्था विसोहंतु ॥ 320 ॥ - व्याख्या - इति प्रकरणसमाप्तौ श्री सिद्धान्तमहोदधीनां शोभनागम बृहत्समुद्राणां श्रीनेमिचन्द्रसूरीणां एतन्नाम्नां श्रीमदुत्तराध्ययनलघुवृत्तिवीरचरित-रत्न चूडा दिशास्त्रकर्तॄणां वृहद्गच्छशिरोमणीनां, निष्कलङ्कसिद्धान्त व्याख्यानामृतपाप्रदा गृणामिति यावदुपदेशात् व्याख्यान शिक्षातो, मध्यस्थतया रागाद्यभावत्वतः, श्रीदेवसूरिभिः श्रीवीरचन्दसूरीणां निजदेशनाशलब्धनिर्मलकीर्त्तीनां शिष्य मात्रैर्विनेयगणेषद् गुणैः विरचितं दृब्धम, एनदिदम. सिद्धान्तयुक्तियुक्तं राजान्नयुक्तिसहितम, जीवस्यात्मनो भव्यस्य वानुशासनं बोधक, विमलं निर्मलम् । तथेति किश्च सकलागमपरमार्थं कनककपपहलब्धोपमैः- निःशेष सिद्धान्ततच्च चामीकरतत्परीक्षादक्षोपलमाप्तोपमानैः, सक लगुणरत्नशेद्दणगिरिभिर्नि खिलगुणमाणिक्यरोहण शैलैजिनदत्तसूरिभिः eva , For Private And Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (115) मामकैः सप्तनिगृहनिवासिभिरिति यावत, शोधित-निर्दोष कृतम,एसज्जीवानुशासनं, अन्येषां महेन्द्रसरिप्रमुखानां सूरिप्रवगणामाचार्यवर्याणां सम्मतमभिपेतम्, / किश्वापरम्-यदत्रपकरणे अनागमिकमुत्सूत्रं, तद्गीतार्थाः-सिद्धान्त विदः, शोधयन्तु-निर्मलीकुर्वन्तु, इति गाथा चतुष्टयार्थः । / साम्प्रतमस्य प्रकरणस्य सोपमान कार्य दशयन्नाहसुहवोहकमलसंडाण सूरषिवं च पोहणं कुणै । पयरणमिणमो इयराण न उण पूयाण वसहा वा ॥ 31 ॥ व्याप्रतीतार्था । एनत्यकरणपाठादौ भव्यानां यत्स्यात्, तद्गाथात्रयेणोपदेशगर्भमाहमज्झत्थभावणाए पदति चिंतंति जे उ एयर्थ । ते रायदोसवेरीण निग्गहं कुणहि हेलाए ॥ 312 / / तह कुगहरेणुमुक्क दसणरयणं तु जायए विमलं । तन्निग्गहाउ दंसण-सुद्धीउ जायए धम्मो ॥ 313 ॥ धम्माउ मोक्खसोक्खं अखंडं जायए जणाणेत्थ । जह एयत्थी तो पयरणे कुणह सग्गाहं ॥ 314 ॥ एता अपि सुगमाः ॥ साम्प्रतमस्य प्रकरणस्याशीर्वादमाहजाव जिणसासणमिणं एवं जीवाणुसासणं ताप । नंदौ लोए सिद्धत-जुत्तिसारं कुमयहरणं ॥ 31 ॥ vyA0 प्रतीतार्था ॥ येनाभिप्रायेणेदं प्रकरण की कृतं, तमाविष्कुम्वाहपंडत्तणाभिमाणेण विरइयं नेय किंतु इय बोहो । धम्मरयपुरुषसूरीण चिहिए जति जै जीवा 316 / / For Private And Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir Acharya Shri k (116) iyamapi tathaiva / अधुना यावन्तोऽत्र मुख्यतः प्रकरणाधिकारा यन्नामधेयास्तान् संगूय गाथापञ्चकेन स्मृत्यर्थमाह बिंबपट्ठा पासस्थनमणरपडिक्कमणश्वदणंठनदी 5 / दाणनिसेहोदतह मालपडिम8अविहीअणुठ्ठाण 9 (317 ॥ सिद्धबलि 10पढमपासत्थ11चेइविहि.12सूरि13संघनिदं च 14 / पासत्थखेत्त15नाणड्ढनिंद16गुरुगच्छ 17चाग च 18 ॥ 318 ॥ घंभाइपूय19उत्सग्गपढण20बलहीणं21अविहिगमणं च 22 / मलनिंद23 साइटवक्खाण24सड्ढनमणं25ca उलग्ग 26 ॥ 319 ॥ संजइकहण27जिणकुसुमपूय28सुद्धग्गह ca29नवनिंदा 30 / घरचेइ 31 मिच्छ32अपमाणवेस33असंजया34 ॥ 320 ॥ पाणे35चारित्तसत्त36आयरण37गुणथुइ38ee होति । अडतीसा अहिगाराउ इमंमी जीवस्स गुणाणुसासणे विम्ले|321 एतदर्थश्च पूव्वोक्ताधिकारतो ज्ञेयः । स्वमतिकल्पितमिदं प्रकरणमिति मुग्धमतेस्सन्देहः स्यात्तन्निराकरणार्थमाहसमई ए एत्थ नो किपि किन्तु ज दिटूट कप्पयवहारे । पंचकप्पे निसीहे दसासुए पयरणाई सु । 322 ॥ व्याख्या-स्वमत्या-निजधिषणया, प्रकरणे, नो-नैव, किमपि स्तोकं, किंतु-नवरम, यम्-दृष्टमवलोकितं, केषु ? इत्याह-कल्पव्यवहारे-एतन्नामछेदग्रन्थद्वये, पञ्चकल्पनिशीथे एतदभिधानछेदग्रन्थयुग्मे, दशाश्रुते-दशाश्रुतस्कन्धनामछेदग्रन्थे, प्रकरणादिषु-पञ्चाशकोपदेशमालाष्टकादिषु आदिशब्दादाचाराहुसूत्रकृदङ्गपूज्योपदेशग्रहः, तद्ग्रथिन मिति शेषः, इनि गाथार्थः ॥ For Private And Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (117) प्रकारान्तरेण निजनाम कथयन् प्रकरणसख्यां चाहदेसवसुसूररीसाहिंसाई वनकहियनामेहिं । पयरणमिणमो रइयं तेवीसातिन्निसयगाहं ॥ 323 ॥ व्याख्या-देस, वसु, सूर, रीसा हिंसालक्षणा ये शब्दाः, तेषु ये आदि. वर्णाः-प्रथमाक्षराणि, तैः कथितं-प्रतिपादित, नामाभिधेयं येषां ते तथा तैः, प्राकृतभाषया देवसूरीहिं इत्यर्थः । प्रकरणं ग्रन्थसन्दर्भम,इदं प्रत्यक्षं, उ इनि निपातः पूरणार्थों, रचितं-अथितं, कियत्ममाणं ? (323 ) त्रयोविंशत्यधिकत्रिंशनगा. थमिति गाथार्थः । क नगरादौ विरचित मित्याहाणहिल्लवाडनयरे जयसिंहनरेसम्मि विज्जते । दोहदिवसहिट्टिएहिं वासट्ठी-सूर-नवमीए । व्याख्या-अणहिल्लपाटनगरे-श्रीगुर्जरराजधान्यां, जयसिंहनरेश्वरेश्रीकर्णदेवराजसूनौ, विद्यमाने सति, दोहरिनामश्रावकवसति स्थितेः, द्वाषष्टे संवत्सरे, एकादशशतोपरिष्टादिति शेषः; सूरेणादित्यवारेण, नवमी तिथिलक्षणा, तस्यां रचित मिनि पूर्वगाथोक्त क्रियासम्बन्धाद्, इति गाथार्थः ॥ ॥ समाप्तेयं जीवानुशासनवृत्तिः ॥ एतस्य वृत्तिकरणे, पुण्यं यदुपार्जितं मयका ॥ तेन सुखितोऽस्तु भव्यलोकः कुग्राहवियोगतो नित्यम् ॥ 1 ॥ मासेनेकेनेयं, सरस्वतीतोषतः कृता वृत्तिः॥ अणहिल्लपाटकनगरे, विजयिनि जयसिंहनृपे ॥ 2 ॥ For Private And Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 118 ) doha टिवसतिवासैः श्रेष्टिश्रीजासकस्य दानरुचेः । तदुपष्टम्भादपरं च भाविकायाः वसुन्धर्याः ॥3॥ वीरादिपुत्रमातुर्नित्यं जिनसाधुपूजनरतायाः । श्रीदेवसूरिभिरसौ भव्यजने जातविमलहृदयैः ॥ 4 ॥ श्रीमद्भिने मिचन्द्राख्यसूरिभिः शोधितादृतैः । वृत्तिरेषा तिगम्भीरसिद्ध सिद्धान्तपारगैः ॥5॥ ग्रन्धाय zloka 2200 For Private And Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jijeijeji-ji-ji-ji-jik`eijijei - - - - - - - - - - - - - - - - - - - - - - - - Doramionles 1 श्री हेमचन्द्राचार्यग्रन्थावली तरफथी प्रसिद्ध थयेला पुस्तको पुस्तकोनुं नाम. किंमत. दोधकवृत्ति. सिद्धदूत. वसुदेवहिण्डीसार. 4 नयप्रकाशस्तव. 0 -2 न्यायावतार. 1 0-8-0 / 1 0 0 0 0 0 000000000000 0 0 / 0 / / / बदाङ्कुश. मण्डनग्रन्थसंग्रह भाग 1. मण्डनग्रन्थसंग्रह भाग 2. 9 तिलकम जरी (संस्कृत पद्यबन्ध).... तिलकमञ्जरी कथा ( गुजराती) अनेकान्तवादप्रवेश. 12 चतुर्विशतिप्रबन्ध. .... कर्मग्रन्थ भाग 1... महार्णवन्यास प्रथमपाद. 15 धर्मपरीक्षा. 1-8-0 foolorforanlaolarscom 0-12-0 1-8 गुगललाजुम्लज ञदर्जसत्रो प्राकृतव्याकरण. 17 जीवानुशासन. प्रसमां छपातां पुस्तक. कामदेव नृपकथा (ज्ञान आराधन upara). Toolorforanse storajars gavar Serving JinShasan to 010703 gyanmandir@kobatirth.org For Private And Personal Use Only