________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ३५ )
विधीयते - विधिकरणं, अविधिकरणं, अकरणं च । तत्र यो विधिना विधत्ते स धन्य एव । द्वितीयस्तु विधिकारकादविधिकारको न्यूनो व्यवहारतः, अकारकात्सोऽपि वरिष्ठः । एतदेव भावयन्नाह - अकुर्व्वन्नविधिनापि न केवलं विधिने - त्यपि शब्दार्थः, भवति निर्जराभागी कर्मक्षयकारकः । कियन्मात्राः सत्त्वा यस्माद्विधिविज्ञायकाः यथोक्तपरिज्ञानवन्तो लोके जगति भवन्तीति गाथाद्व
यार्थः ॥
अत्रैवार्थे यमाह
लोविरुद्धं चेयं अविहीइ निसेहणं कुणंताणं । उज्जुधम्मकरणहसणं इचाई वयणओ सिद्धं ॥ ६३ ॥
गाथार्थः ॥
स्फुटार्था, नवरं - ऋजुधर्मकरणहसनं-मुग्धजनानुष्ठानावज्ञाकरणमिति
Acharya Shri Kailassagarsuri Gyanmandir
एवं स्थिते जीवोपदेशमाइ
दशममाह
तम्हा विहिसद्दहणं सया कुणतो करेसु करणिज्जं । अमुणियपरमत्थाणं वयणेसुं जीव ! मा सज्ज ॥ ६४ ॥
इत्यविधिकरणविचारणो नवमधिकारः ।
अमलियछेयथा केइ निसंहन्ति सिबलिकरणं । तंपि न जुत्तं जम्हा भणियं कप्पा चुन्नी ॥ ६५ ॥ व्याख्या - अमलितच्छेदग्रन्था — अनभ्यस्तोत्सारकशास्त्राः केपि निषे
धयन्ति सिद्धवलिकरणं - जिनेशबिम्बपुरतो राद्वबलिविधानम् । तदपि न युक्तं सङ्गतं, यस्माद्भणितमुक्तं-कल्पादिचूण्यः, आदिशद्वादावश्यकचूर्णपरिग्रह इति गाथार्थः
।
तदुक्तमेवार्थद आह
तं सित्थं जस्स सिहे दिजइ पसमंति तस्स वाहीओ | ६६ ॥ पुष्पन्ना नवा न हुंति अन्नाउ छम्मासं ॥
For Private And Personal Use Only