________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ३६ )
"
व्याख्या - तत्सर्व्वज्ञा बलिकृतगृहीतं सिक्थं जनप्रतीतं यस्य कस्यचिदनिर्दिष्टनान्नः शिरसि मस्तके दीयते स्थाप्यते, प्रशाम्यन्ति उपशमं यान्ति तस्य शिरसि सिक्यविधातुर्व्याधयो रोगाः, किंविशिष्टाः ? इत्याह- पूर्वोत्पन्नाः चिरप्ररूढाः, नवा नूतना न भवन्ति न जायन्ते, अन्याः पूर्व विलक्षणा: कियात्कालं यावद ? इत्याह- षण्मासं जनप्रतीतं तथा च तत्रैवं - " तं आढगं तंदुलाण सिद्धं देवमल्ले राया वा रायामच्चे वा " इत्यादियावत्, " तं तु सित्थं जस्स मत्थर बुझइ तस्स पुव्वुप्पन्ना वाहीओ वसमंती " त्यादि । अयमभिप्रायःयदि राद्धं न स्यात्तत्सिक्थमिति नामणिष्यत्, तच्च सिक्थं लवमात्रमिति वाच्यं तत्रत्यग्रन्थव्याहते: । तथाहि तत्र दुब्बलिखंडिय" इत्यादि सर्व्वं निष्पादन विधिप्रतिपाद्योक्तं- तत्र “ सिद्धवलिं काऊणेति " । अत्र सिद्धशब्देन रन्धनमेव वाच्यं, न पुनर्निष्पन्नविधेः ( धिः ) सर्व्वस्य पूर्व्वप्रतिपादितच्चात्, तस्मात् स्थितमंत्र सिद्धो बलिः सर्व्वज्ञपुरतो विधीयते इति गाथार्थः ॥
सिद्धबलिविचारलक्षणः समाप्तोयं दशमोऽधिकारः ।
अधुना एकादशो विधीयते—
उस्सग्गविहंडियसुद्धबोहपसरा भांति एवन्ने । पासत्थाइसमीवे सुत्ताईयं न घेतव्वं ॥ ६७ ॥
व्याख्या - उत्सर्गेण सामान्योक्तविधिना, ' विहंडिय ' ति देशीशब्दो विनाशार्थः, ततो विनाशितः शुद्धबोधप्रसरः प्रधानमत्यवकाशलक्षणो येषां ते भणन्ति जल्पन्ति एवं वक्ष्यमाणन्यायेनान्येऽपरे, तदेवाह - पार्श्वस्थादिसमीपे, तत्र पार्श्वस्थ उक्तलक्षणः, आदिशब्दादवसन्नादिग्रहः, तेषां निकटे सूत्रादिकम्, आदिशब्दादर्थादिग्रहः, न ग्रहीतव्यं न स्वीकर्त्तव्यमिति गाथार्थः ॥
अत्रोत्तरं -
तमवि न छेयगंधाणुसारिवयणं जओ जहं दिस्स । भणियं निसीहगंथे उस्सग्गववायजलाहीम्म || ६८ ॥ व्याख्या - तदपि सूत्रादिनिषेधकरणं न केवलं पूर्वोक्तमित्यपि
शब्दार्थः, न नैव छेदग्रन्थानुसारि वचनं - उत्साहकशास्त्रसंवादि भणनम्, यस्मा
For Private And Personal Use Only