________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(६४-अ) मासाइ विहारो पुण गीयत्थाणं वन्निओ समये । एतोच्चियभणियमिणं गीयत्थस्सेव य विहारो ॥१४॥ प्रतीतार्था । तथा चोक्तम्-- गीयस्थो य विहारो बीओ गीयस्थमीसओ भणिओ। एत्तो तइयविहारो नाणुन्नाओ जिणिदेहि ॥ १४३ ।। इत्यादिमासकल्पविचारो द्वाविंशोऽधिकारः ॥
इदानीं त्रयोविंशमाह - सुत्तेगदेसमेगे घेत्तुं जंपति अमुणियविहाया। उज्जलवेसो सरीण सम्वया होइ सम्वेसि ॥ १४४ ॥
व्याख्या-सूत्रैकदेशं सिद्धान्त विभागं 'आयरियगिलाणाणं मइला पुगोवि धोव्चति । इत्यादि लक्षणमेके केचन, गृहीत्वा स्वीकृत्य, जल्पन्ति वदन्ति, अनु. णितविभागा अज्ञाततद्विशेषाः, उज्ज्वलवेषो निर्मलबस्त्रधरणम, सूरीणामाचा. र्यागाम, सर्वदा नित्यम्, भवति जायते, सर्वेषां समस्तानाम, इति गाथार्थः।।
अत्रोत्तरमाह
तं पि न सव्वाणं पि हु जम्हा ववहारभणियमेवं तु । पयडियविहायमग्गं विउडियमंदमइपसरम् ॥ १४५ ।।
व्याख्या-तदपि सर्वदोज्ज्वलवेषधारणपपि न केवल पूर्वोक्तमित्यपि शब्दार्थः, न इति निषेधे, सर्वेषामपि सकलसरीणाम, हुः पादरणे, यस्माद्, व्यवहारे भणितं छेदग्रन्थोक्तम्, एवमित्थम्, इनि वाक्यसमाप्ती, प्रकटित विभाग. मार्ग दर्शितनैयत्यम्, विकुटितमन्दमतिमतिप्रसरं चूर्णिततुच्छशेमुषोकवुद्धिपागल यम, इनि गाथार्थः॥
तदेव गाथाद्वयेनाह
For Private And Personal Use Only