________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ६४ - ब )
भत्ते पाणे घोषणपसंसणाहस्थपायसोए य ।
आयरिए अइसेसो अणइसेसो अणायरिए || १४६ ॥
एए पुण अइसेसे उथजीवइ न वावि कोवि । ढदेहो निदरिसणं एव्थ भवे अज्जसमुद्दा य मंगूय ॥ १४७ ॥
व्याख्या - भक्ते शोभनं भक्तं, विभिन्नस्थाने आनेतव्यम्, 'पाणेत्ति ' पानीयं शुद्धम, तथैव 'घोवणंति वस्त्राणां धावनम, प्रशंसनं श्लाघा तद्गुणानाम्, हस्तपादशौचं करचरणपळप्रक्षालनम्, चः समुच्चये, आचार्य सरौ, अतिशेषा अतिशया भवन्ति, एत इत्यध्याहारः, अनतिशेषा अनतिशया भवन्ति, अनाचार्ये सामान्यसाधौ । एतान् पुनरविशेषान्, उपजीवेत सेवेत, न वापि नैव कोऽपि कश्चित् दृढदेहो बलिष्ठ संहननः, सूरिरित्यध्याहारः, निदर्शनं दृष्टान्तः, अत्र अतिशयधारणे, भवेज्जायेन, आर्यसमुद्राः मङ्गुः एतन्नामानः सूरयः, बहुवचनं चात्र पूज्यत्वात् चकारावत्र समुच्चयार्थी, इति गाथाद्वयार्थः । भावार्थस्तु कथानकाद वसेयस्तच्वेदम्-
"
किल भृगुकच्छे नगरे आर्यसमुद्रमभिधानौ सूरी विहरन्तौ समागतौ । तत्र प्रथमो दृढसंहननो द्वितीयस्तु न तथेति । ततो द्वितीयः सर्वांनाचार्यातिशयानुपजीवति, प्रथमस्तु नेति । इतश्च तत्रैव पूरे साकटिकवैकटिको यथार्थाभिधान श्रा
स्तः । सौ चान्यदा आर्यसमुद्राचार्यमभिवन्द्य सन्देहान् प्रपृच्छतुः - " भगवन् ! किमिति भवन्त आचार्यातिशयान्न कुर्वन्ति, मङ्गुसूरयस्तु कुर्व्वते" । ततस्तैरवदास विदित जिनवचनैर्मत्सररहितैः प्रोचे - " अत्र भवद्भ्यामेव दृष्टान्नः । यथा हि-दृढशकटस्य दृढविकटभाजनस्य च परिकर्म्मा च परिकर्म्माङ्गबन्धनादिकं न क्रियते दृटेनरस्य तु भवद्भ्यां क्रियते । एवमावयोरपि । तथाहि मम शरीर दृढं प्रायोग्यादिरहितमपि संयमं कर्तुमुत्सहते, इनरस्य तु न । इत्यसौ सर्वदा ता
For Private And Personal Use Only