________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( ११ ) अत्र कुर्यादित्युक्तेऽपि कारयेदिति दृष्टव्यं, न हि श्राद्धः स्वयं जिनमन्दिर तत्पतिमां वा करोति, एवमत्रापि । प्रथमशब्दसाफल्यं त्वेवं कथयन्ति-तेन श्रावकेण प्रथममेव प्रतिमा कारिता, निशीथेऽपि कारापणस्थाने करणशब्दप्रयोगः स्थाने स्थाने पतिपादित एवेति गाथार्थः ॥
एवं भणितऽप्यप्रतिपद्यमानानां सापायं तेषां दूषणमाहतह कासदह-सिरिभिल्लभाल -सच्चउरबिंयमाईणं । अपमाणयं कुणंतेहिं नेहिं अप्पा भवे खित्तो ॥ १४ ॥ ___ तथेति दूषणान्तरसमुच्चयार्थः । काशहद-श्रीभिल्लमाल-सत्यपुरविम्बादीनाम् । तत्र काशहदनगरमासापल्लिात्तनादूरवर्ति, श्रीमालं साम्प्रतं यद् भिल्लमालमिति रूढं, सत्यपुरं म्लेच्छराजवलभरदर्पभञ्जनलब्धमाहात्म्यश्रीमहावीरसदनमण्डितं, तत एषां द्वन्द्वस्तेषु विम्बादि सर्वज्ञ प्रतिमा, आदिशब्दात् शत्रुजयगिरिमहातीर्थ अश्वावधोधमहातीर्थ मोडेरपुर-मथुरागिरि( नार ) अर्बुदगिरि-स्तम्भनस्थादिपरिग्रहस्तासाम् । एतदिह हृदयं-एताः साधुभिः प्रतिमाः प्रतिष्ठिताः । तथा च काशहदीयजिनस्तोत्रे पठ्यते--
" नमिविनमिकुलान्वयिभिर्विद्याधरनाथकालिकाचार्यैः । काशहदशंखनगरे प्रतिष्ठितो जयति जिनवृषभः ॥"
शेपास्तु सर्वजनप्रतीता ' अप्रमाणतां' आचार्यप्रतिष्ठितत्वेन · अविधिप्रतिमा एताः ' इति प्ररूपगतां मुग्धजनभावसारतदनौचित्यलक्षणां कुर्वद्भिविदधानेस्तैः श्रावकातिमाप्रतिष्ठाप्रतिपादनपरैरात्मा जीवो ‘भवे' संसारे 'क्षिप्तः ' प्रणुन इनि गाथार्थः ।
ननु किमेतावता एतावान् दण्डो भवति ? ' भवत्येव ' इत्यस्यार्थस्य साधनाय सिद्धान्तोक्तमाह --
कप्पुत्तमेवमाइं अवि पडिमासुवि तिलोयमहियाणं । पडिरूवमकुव्वंतो पावइ पारांचयं ठाणं ॥ १५ ॥
व्याख्या-कल्पस्यच्छेदग्रन्थस्योक्तं संवादकं वचनं, परमेतावान् विशेषः-- तत्र ' अन्नं च ' इत्यादी गाथायां पठ्यते तीर्थकराशातनाधिकारे ।
For Private And Personal Use Only