________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
( ९२ )
(6
असमनोज्ञास्तु शाक्यादयः । अस्य सूत्रस्य संवादो निशीथचूर्ण्य तद्भाष्ये च बहुषु स्थानेषु विद्यते - सम्यक्त्वादीनि पार्श्वस्थादीनि विद्यन्ते इत्यर्थः । स तु ग्रन्थविस्तरभयान्न लिखितम् । तस्मादत्र नयैरेवोत्तरम, न च क्तव्यं, चतुर्थव्याख्याङ्गत्वान्नयानाम् । तथा चोक्त इति । परमिति श्रुत्वा न मुमुक्षुणा चारित्रं प्रति ज्ञानदर्शनयोर्मोक्षं प्रत्यनङ्गत्वाद् इति गाथार्थः ॥
Acharya Shri Kailassagarsuri Gyanmandir
नया न विद्यन्ते इति वउपक्रमो निक्षेपोऽनुगमो नयाः' मन्दआदरः कार्यः, चारित्रं विना
नयाभिप्रायमेव विशेषतः प्राह
first उस्सग्गसुयं ववायसुयं च किंचि किंचेस्थ | उभयसूयं पुण किंची मुज्झती तेण मंदमई ॥ २३९ ॥
,
व्याख्या- किञ्चिद् - उत्सर्गश्रुतं सूत्रं वा अपवादश्रुतं च किञ्चित् किञ्चा भ्युच्चये, अत्र - जिनप्रवचने, उभयश्रुतमुत्सर्गापवादरूपं पुनः किञ्चिदेकप, मुद्य न्ते - सन्दिशन्ते, तेन कारणेन, मन्दमतयः स्वल्पविषणाः । एषां च स्वरूपं नीशीधादवसेयम इति गाथार्थः ॥
"
•
अपरं च सन्देहकारणमाह
तह समयविऊ वयणं वयंति वयणाई बहुपयाराई । निंदा भेएणं हवंति तो जीव ! मा मुज्झ ॥ २४० ॥
"
9
व्याख्या - तथा परं, समयविदः सिद्धान्तज्ञाः, वचनं वाक्यं वदन्ति जल्पन्ति, वचनानि - सिद्धान्तवाक्यानि बहुमकाराणि - नानाभेदानि, निन्दास्तुतिभेदेन उपलक्षणत्वादुभयवचनादीनि भवन्ति जायन्ते ततो जीव ! आमन् ! मा निषेधे, मुह्य-सन्देहं कुरु । इति गाथार्थः ।
"
तान्येव विवृण्वन् निन्दावचनं तावद्विवरीतुमाह
सोचा ते जियलोए इमाए गाहाए निंदिओ नाणी । नाणगुणाभावा नउ सो अन्नाणिणो हीणो ।। २४१ ॥ व्याख्या - शोध्यास्ते जीवलोकेऽस्यां गाथायां शेषं तु--" जिणवयणं, जे
"
For Private And Personal Use Only