SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (१०१) असंयतशब्दविचारश्चतुस्त्रिंशोऽयमधिकारः ॥ इदानीं पञ्चत्रिंशमाहकेइ सकजाविक्खा निरविक्खा अन्नअंतरायस्स । अन्नहठियंपि सुत्तं समईए अन्नहा काउं ॥ २६५ ॥ वारेन्ति मुद्धसावय-जणे उ दिते असुद्धमन्नाई । काऊणं पाणिवह इच्चाइ उल्लवेऊणं ॥ २६६ ॥ व्याख्या-केपि-एके,स्वकार्यापेक्षा-आत्मप्रयोजनसस्पृहाः, निरपेक्षा-निस्पृहाः, अन्यान्तरायस्य अपरविध्नस्य, अन्यथाप्रकारेण स्थितमपि, सत्सूत्र-प्रकरणवचनं स्वमत्या-निजधिषणया, अन्यथा-विपरीतं,कृत्वा-विधाय,वारयन्ति-निषेधयन्ति,मुग्धश्रावकजनान् : तुः प्रणे, ददतो यच्छतः, अशुद्ध आधाकादि, । तदेवाह-अन्ना. दि-पानप्रभृति, कृत्वा विधाय, प्राणिवधं जीवहिंसाम्, इत्यादि-एवं प्रभृति, उल्लप्य-कथयित्वा, आदिग्रहणाद् "दाणं जो देइ धम्मसद्धाए, दाहिऊण चंदणं सो करेइ इंगालवाणिज्ज'इति दृश्यम् । पराभिप्रायोऽयमस्य-यः किलैकेन्द्रियानुप सय साधुभ्यो यच्छतस्तस्य बहुच्छेदश्चन्दनदाहतुल्याः, लाभश्च स्तोकोऽङ्गारमूल्यः, सदृश इति गाथार्थः । एतनिराकरणार्थ गाथाद्वयमाहवक्खाणाओ विसेसो नजइ सव्वाणमेत्थ सुत्ताणं । अविरोहा समयंन्नू भणंति एयस्सिमो अत्थो । २६७॥ बेइंदियाइपाणे हणिऊणं एत्थ देइ जो दाणं । परसमये तस्सेयं चंदणइंगालुदाहरणं ॥ २६८ ॥ व्याख्या-व्याख्यानाद्-विवरणाद्,विशेषोऽर्थविभागो, ज्ञायते-बुध्यते, सद्वेषां-निःशेषाणाम्, अत्र - जिनमते, सूत्राणां-सिद्धान्तवचसां, अविरोधात--- नाविप्रतिपच्या, समयज्ञाः--सिद्धान्तविदो, भणन्ति जल्पन्ति, एतस्य पूर्वोक्तवचनस्य अयं--वक्ष्यमाणोऽर्थोऽभिधेयम् द्वीन्द्रियादिप्राणान् प्रतीतान् ,हत्वा विनाश्य,अत्र For Private And Personal Use Only
SR No.020413
Book TitleJivanushasanam
Original Sutra AuthorN/A
AuthorDevsuri
PublisherJagjivan Uttamchand Shah
Publication Year1928
Total Pages129
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy