________________
For Private And Personal Use Only
अधिकार:
32x3
NGO
00
०
ܘܕ
११
१२
१३
१४ १५
१६
१७.१८
१९
२०
विषयः विम्बप्रतिष्ठावर्णनम् पार्श्वस्यवन्दनादिप्रतिपादनम
पाक्षिकविचारः वन्दनकत्रयविचारः
आर्यिकानन्दिवक्तव्यता दाननिषेधविचारवर्णनम्
माघमालाप्रतिपादनम् चतुर्विंशतिपट्टकादिविचारः अविधिकरणविचारणा सिडबलिविचारणा
पार्श्वस्यादिसमीपे श्रवणादिविचारः विधिचैत्यकरणवर्णना
दर्शनप्रभावकाचार्य विचारः
संघविचारः पार्श्वस्थाद्यनुवर्तना ज्ञानाद्यवज्ञाविचारः
छ- गुरुवचनात्यागविचारौ
गच्छ-१
ब्रह्मशान्त्यादिपूजा विचारः श्रावक सिद्धान्तगाथापाउनविचारः
|| अनुक्रमणिका ॥
पृष्ठम
१–१३
१३-१८
१८-२२
२२-२५
२२-२६
२६-२८
२८-३१
३१-३४
२२
२४
२५
२६
२७
૫.
२९
३४-३५
३५-३६
| ३०
३१
३६-३७
३८-४२
३२
४२-४४.
३३
४४-४६
३४
४६.८ ३५
४८-४९
४९-५०
५०-५३
५३-५६
३७
३८
स्कन्धचटिन विहारवर्णनम्
मासकलाविचारः सूरिमलघारणविचारः केवल स्त्रीव्याख्यानम्
क ६४-६५
श्रकाणां पार्श्वस्यादिवन्दन विचारः ६५-००
७०-७१
७२-७३
७३–७७
७७-८३
श्रावक सेवाविचारः
आर्यिका धर्मकथनम जिनद्रव्योत्पादनवर्णनम्
५६-५८
५८-६४ अ अ६४-६४ क
अशुद्धग्रहणकथनम्
पार्श्वस्थादिसमीपे कृतसपोनिन्दापनविचारः८३ ८६ पार्श्वस्थादिकृत जिनभवने पूजाविचारः ८६ - ८९ यो यथावादन करोति स मिध्यादृष्टिरिति विचारः८९-९४
वेषोsप्रमाणमिति कथनविचारः
९४-९७
९७-१०१
असंयत शब्दविचारः
प्राणिवधदानवर्णनम्
चारित्रसत्ताविचारः आचरणावर्णनम्
गुणस्तुतिविचारः उपसंहार - प्रशस्ती
१०१-१०७ १०७-१०९ १०९-१११
१११–११३ ११३-११८
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir